2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धिप्रौद्योगिक्याः अग्रणी ओपनएआइ इत्यनेन क्रमशः स्वस्य कोर-उच्चस्तरीय-कर्मचारिषु परिवर्तनं कृतम्, येन उद्योगे व्यापकं ध्यानं आकर्षितम् OpenAI इत्यनेन विगतमासेषु उच्चस्तरीयप्रस्थानानां श्रृङ्खला अनुभविता, यत्र सहसंस्थापकद्वयस्य, उत्पादस्य प्रमुखस्य, सुरक्षाप्रमुखस्य, पूर्वमण्डलस्य सदस्यस्य च प्रस्थानम् अस्ति, केचन स्थायिरूपेण, तथा च केचन अस्थायीरूपेण गच्छन्ति, तथा ११ वरिष्ठकार्यकारीणां मध्ये केवलं द्वौ एव अवशिष्टौ। तदतिरिक्तं कम्पनीयाः अन्तः अनेकानि पुनर्गठनानि अभवन् ।
उच्चस्तरीयप्रस्थानस्य तरङ्गस्य अनन्तरं रिक्तस्थानानि पूरयितुं नूतनः नेतारः समूहः पदाभिमुखीकृतः इति मीडिया-समाचाराः सूचयन्ति ।
तेषु जकुब पचोक्की मुख्यवैज्ञानिकपदे पदोन्नतः अस्ति । पचोक्की ओपनएआइ-दिग्गजः अस्ति यः २०१७ तः कम्पनीयाः सह अस्ति । मेमासे सहसंस्थापकस्य शोधकर्तुः च इलिया सुत्स्केवरस्य प्रस्थानानन्तरं पचोक्की मुख्यवैज्ञानिकपदे पदोन्नतः अभवत् । सुत्स्केवरः ओपनएआइ इत्यस्य अत्यन्तं सम्माननीयानां सहसंस्थापकानाम् एकः अस्ति, सः च गत नवम्बरमासे मुख्यकार्यकारी सैम आल्ट्मैन् इत्यस्य संक्षिप्तरूपेण निष्कासनस्य समर्थनं कृतवान् । एतां भूमिकां स्वीकृत्य पचोक्की इत्यस्मै कम्पनीयाः शोधदिशां दृष्टिः च निर्धारयितुं अधिकारः प्राप्यते ।
परन्तु वर्तमानाः पूर्वकर्मचारिणः च मीडियासमूहेभ्यः अवदन् यत् पचोक्की इत्यस्य प्रभावः पदोन्नतिपूर्वमपि स्पष्टः आसीत् । अल्ट्मैन् इत्यनेन पूर्वं सुत्स्केवर्-पचोक्की-योः समानानि उत्तरदायित्वं दत्तम् इति कथ्यते, यद्यपि पचोक्की इत्यनेन सुत्स्केवर् इत्यस्मै सूचना दत्ता, येन तयोः मध्ये तनावः उत्पन्नः सुत्स्केवरस्य प्रस्थानात् परं पचोक्की कम्पनीयाः अन्तः प्रमुखनिर्णयकर्तारूपेण उद्भूतः, आल्ट्मैन् इत्यस्य समर्थनेन ।
बैरेट् ज़ोफ् प्रशिक्षणोत्तरविभागस्य प्रमुखरूपेण कार्यं करोति । विश्लेषकाः मन्यन्ते यत् सहसंस्थापकस्य जॉन् शुल्मैन् इत्यस्य हाले एव प्रस्थानेन तस्य एकमात्रः प्रत्यक्षः अधीनस्थः ज़ोफ् इत्ययं कम्पनीयां अधिकं प्रमुखः भविष्यति । एकः कर्मचारी मीडिया इत्यस्मै अवदत् यत्, शुल्मैन् इत्यस्य नेतृत्वे ज़ोफ् प्रशिक्षणोत्तरदलस्य दैनन्दिनप्रबन्धनस्य उत्तरदायी अस्ति, यदा तु शुल्मैन् दलस्य उच्चस्तरीययोजनानां निर्धारणस्य उत्तरदायी अस्ति। प्रशिक्षणोत्तरदलस्य कार्यं एतत् सुनिश्चितं कर्तुं यत् OpenAI इत्यस्य मूलभूतं प्रतिरूपं ChatGPT तथा तस्य विकासक-उन्मुख-API इत्यत्र सफलतया प्रयोक्तुं शक्यते । गूगल-मस्तिष्कस्य पूर्वसंशोधकः इति नाम्ना ज़ोफ् दलस्य शोधप्रयत्नानाम् समन्वयं कृतवान् तथा च परियोजनाः समये एव सम्पन्नाः इति सुनिश्चितवान्, येन कम्पनीयाः अन्तः उच्चदृश्यता प्राप्ता
मार्क चेन् अत्याधुनिकसंशोधनविभागस्य निदेशकः भवति । चेन् बहुवर्षपर्यन्तं परिमाणात्मकव्यापारक्षेत्रे कार्यं कृत्वा २०१८ तमे वर्षे ओपनएआइ-संस्थायां सम्मिलितवान् । अधुना सः सहायकसंशोधनाध्यक्षस्य बब् मेक्ग्रेवस्य विभागस्य अन्तः एकस्य विशालस्य सुप्रसिद्धस्य च अत्याधुनिकसंशोधनसमूहस्य नेतृत्वं करोति ।
मीडिया-समाचारस्य अनुसारं ओपनएआइ-संस्थायां चेन्-इत्यस्य प्रभावः तदा प्रकाशितः यदा गत-नवम्बर-मासे संचालकमण्डलेन आल्ट्मैन्-इत्यस्य निष्कासनं कृतम् । तस्मिन् समये चेन् ज़ोफ्, प्रशिक्षणोत्तरसंशोधकः लियाम् फेडस् च सह नेतृत्वस्य कर्मचारिणां च प्राथमिकसम्पर्कः आसीत् । एकस्य पूर्वकर्मचारिणः मते यः मीडियाभ्यः अवदत् यत् त्रयः आल्ट्मैन् इत्यस्य समर्थनपत्रस्य पृष्ठतः रणनीतिं प्रसारितवन्तः, यस्मिन् बहुमतेन कर्मचारिभिः हस्ताक्षरं कृतम् आसीत् तथा च उक्तं यत् यदि आल्ट्मैन् इत्यस्य पुनः नियुक्तिः न भवति तर्हि ते माइक्रोसॉफ्ट् इत्यत्र सम्मिलिताः भविष्यन्ति इति।
लिलियन वेङ्ग् सुरक्षाव्यवस्थाविभागस्य निदेशिका भवति । अस्मिन् वर्षे जुलैमासे ओपनएआइ-संस्थायाः अलेक्जेण्डर् मेड्री इति दलनायकं यः पूर्वं कृत्रिमबुद्ध्या समाजस्य हानिः न भवति इति सुनिश्चित्य उत्तरदायी आसीत्, सः तर्कक्षेत्रे केन्द्रितस्य मूलभूतकार्यसमूहे स्थानान्तरितवान् तस्मिन् एव काले वेङ्गस्य नेतृत्वे कम्पनी स्वस्य सुरक्षादलस्य एकीकरणं कृतवती । अधुना वेङ्गः दीर्घकालीन-अल्पकालिकसुरक्षायां केन्द्रितदलानां प्रबन्धनं करिष्यति, एषः संगठनात्मकः निर्णयः यस्य विषये केचन शोधकर्तारः चिन्तयन्ति यत् हितविग्रहं जनयितुं शक्नोति।
द वालस्ट्रीट् जर्नल् इत्यस्मिन् पूर्वस्मिन् लेखे उक्तं यत् तस्य अलाभकारीमिशनस्य व्यावसायिकपरिवर्तनस्य च तनावः अधिकाधिकं स्पष्टः अभवत्, येन कोरदलस्य सदस्याः निरन्तरं गच्छन्ति केचन विश्लेषकाः अपि दर्शितवन्तः यत् कर्मचारिणां हानिकारणं अस्मिन् सप्ताहे मस्कस्य मुकदमेन सह अपि सम्बद्धं भवितुम् अर्हति। तदतिरिक्तं वित्तीयः प्रतियोगिनां च दबावः अपि ओपनएआइ-सङ्घस्य सम्मुखीभूता स्थितिं अधिकं जटिलं करोति ।