समाचारं

शक्तिपुनर्स्थापनम् : ओपनएआइ इत्यस्य अशान्तिमध्ये नूतनाः बलाः उद्भवन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिप्रौद्योगिक्याः अग्रणी ओपनएआइ इत्यनेन क्रमशः स्वस्य कोर-उच्चस्तरीय-कर्मचारिषु परिवर्तनं कृतम्, येन उद्योगे व्यापकं ध्यानं आकर्षितम् OpenAI इत्यनेन विगतमासेषु उच्चस्तरीयप्रस्थानानां श्रृङ्खला अनुभविता, यत्र सहसंस्थापकद्वयस्य, उत्पादस्य प्रमुखस्य, सुरक्षाप्रमुखस्य, पूर्वमण्डलस्य सदस्यस्य च प्रस्थानम् अस्ति, केचन स्थायिरूपेण, तथा च केचन अस्थायीरूपेण गच्छन्ति, तथा ११ वरिष्ठकार्यकारीणां मध्ये केवलं द्वौ एव अवशिष्टौ। तदतिरिक्तं कम्पनीयाः अन्तः अनेकानि पुनर्गठनानि अभवन् ।

उच्चस्तरीयप्रस्थानस्य तरङ्गस्य अनन्तरं रिक्तस्थानानि पूरयितुं नूतनः नेतारः समूहः पदाभिमुखीकृतः इति मीडिया-समाचाराः सूचयन्ति ।

तेषु जकुब पचोक्की मुख्यवैज्ञानिकपदे पदोन्नतः अस्ति । पचोक्की ओपनएआइ-दिग्गजः अस्ति यः २०१७ तः कम्पनीयाः सह अस्ति । मेमासे सहसंस्थापकस्य शोधकर्तुः च इलिया सुत्स्केवरस्य प्रस्थानानन्तरं पचोक्की मुख्यवैज्ञानिकपदे पदोन्नतः अभवत् । सुत्स्केवरः ओपनएआइ इत्यस्य अत्यन्तं सम्माननीयानां सहसंस्थापकानाम् एकः अस्ति, सः च गत नवम्बरमासे मुख्यकार्यकारी सैम आल्ट्मैन् इत्यस्य संक्षिप्तरूपेण निष्कासनस्य समर्थनं कृतवान् । एतां भूमिकां स्वीकृत्य पचोक्की इत्यस्मै कम्पनीयाः शोधदिशां दृष्टिः च निर्धारयितुं अधिकारः प्राप्यते ।

परन्तु वर्तमानाः पूर्वकर्मचारिणः च मीडियासमूहेभ्यः अवदन् यत् पचोक्की इत्यस्य प्रभावः पदोन्नतिपूर्वमपि स्पष्टः आसीत् । अल्ट्मैन् इत्यनेन पूर्वं सुत्स्केवर्-पचोक्की-योः समानानि उत्तरदायित्वं दत्तम् इति कथ्यते, यद्यपि पचोक्की इत्यनेन सुत्स्केवर् इत्यस्मै सूचना दत्ता, येन तयोः मध्ये तनावः उत्पन्नः सुत्स्केवरस्य प्रस्थानात् परं पचोक्की कम्पनीयाः अन्तः प्रमुखनिर्णयकर्तारूपेण उद्भूतः, आल्ट्मैन् इत्यस्य समर्थनेन ।

बैरेट् ज़ोफ् ​​प्रशिक्षणोत्तरविभागस्य प्रमुखरूपेण कार्यं करोति । विश्लेषकाः मन्यन्ते यत् सहसंस्थापकस्य जॉन् शुल्मैन् इत्यस्य हाले एव प्रस्थानेन तस्य एकमात्रः प्रत्यक्षः अधीनस्थः ज़ोफ् ​​इत्ययं कम्पनीयां अधिकं प्रमुखः भविष्यति । एकः कर्मचारी मीडिया इत्यस्मै अवदत् यत्, शुल्मैन् इत्यस्य नेतृत्वे ज़ोफ् ​​प्रशिक्षणोत्तरदलस्य दैनन्दिनप्रबन्धनस्य उत्तरदायी अस्ति, यदा तु शुल्मैन् दलस्य उच्चस्तरीययोजनानां निर्धारणस्य उत्तरदायी अस्ति। प्रशिक्षणोत्तरदलस्य कार्यं एतत् सुनिश्चितं कर्तुं यत् OpenAI इत्यस्य मूलभूतं प्रतिरूपं ChatGPT तथा तस्य विकासक-उन्मुख-API इत्यत्र सफलतया प्रयोक्तुं शक्यते । गूगल-मस्तिष्कस्य पूर्वसंशोधकः इति नाम्ना ज़ोफ् ​​दलस्य शोधप्रयत्नानाम् समन्वयं कृतवान् तथा च परियोजनाः समये एव सम्पन्नाः इति सुनिश्चितवान्, येन कम्पनीयाः अन्तः उच्चदृश्यता प्राप्ता

मार्क चेन् अत्याधुनिकसंशोधनविभागस्य निदेशकः भवति । चेन् बहुवर्षपर्यन्तं परिमाणात्मकव्यापारक्षेत्रे कार्यं कृत्वा २०१८ तमे वर्षे ओपनएआइ-संस्थायां सम्मिलितवान् । अधुना सः सहायकसंशोधनाध्यक्षस्य बब् मेक्ग्रेवस्य विभागस्य अन्तः एकस्य विशालस्य सुप्रसिद्धस्य च अत्याधुनिकसंशोधनसमूहस्य नेतृत्वं करोति ।

मीडिया-समाचारस्य अनुसारं ओपनएआइ-संस्थायां चेन्-इत्यस्य प्रभावः तदा प्रकाशितः यदा गत-नवम्बर-मासे संचालकमण्डलेन आल्ट्मैन्-इत्यस्य निष्कासनं कृतम् । तस्मिन् समये चेन् ज़ोफ्, प्रशिक्षणोत्तरसंशोधकः लियाम् फेडस् च सह नेतृत्वस्य कर्मचारिणां च प्राथमिकसम्पर्कः आसीत् । एकस्य पूर्वकर्मचारिणः मते यः मीडियाभ्यः अवदत् यत् त्रयः आल्ट्मैन् इत्यस्य समर्थनपत्रस्य पृष्ठतः रणनीतिं प्रसारितवन्तः, यस्मिन् बहुमतेन कर्मचारिभिः हस्ताक्षरं कृतम् आसीत् तथा च उक्तं यत् यदि आल्ट्मैन् इत्यस्य पुनः नियुक्तिः न भवति तर्हि ते माइक्रोसॉफ्ट् इत्यत्र सम्मिलिताः भविष्यन्ति इति।

लिलियन वेङ्ग् सुरक्षाव्यवस्थाविभागस्य निदेशिका भवति । अस्मिन् वर्षे जुलैमासे ओपनएआइ-संस्थायाः अलेक्जेण्डर् मेड्री इति दलनायकं यः पूर्वं कृत्रिमबुद्ध्या समाजस्य हानिः न भवति इति सुनिश्चित्य उत्तरदायी आसीत्, सः तर्कक्षेत्रे केन्द्रितस्य मूलभूतकार्यसमूहे स्थानान्तरितवान् तस्मिन् एव काले वेङ्गस्य नेतृत्वे कम्पनी स्वस्य सुरक्षादलस्य एकीकरणं कृतवती । अधुना वेङ्गः दीर्घकालीन-अल्पकालिकसुरक्षायां केन्द्रितदलानां प्रबन्धनं करिष्यति, एषः संगठनात्मकः निर्णयः यस्य विषये केचन शोधकर्तारः चिन्तयन्ति यत् हितविग्रहं जनयितुं शक्नोति।

द वालस्ट्रीट् जर्नल् इत्यस्मिन् पूर्वस्मिन् लेखे उक्तं यत् तस्य अलाभकारीमिशनस्य व्यावसायिकपरिवर्तनस्य च तनावः अधिकाधिकं स्पष्टः अभवत्, येन कोरदलस्य सदस्याः निरन्तरं गच्छन्ति केचन विश्लेषकाः अपि दर्शितवन्तः यत् कर्मचारिणां हानिकारणं अस्मिन् सप्ताहे मस्कस्य मुकदमेन सह अपि सम्बद्धं भवितुम् अर्हति। तदतिरिक्तं वित्तीयः प्रतियोगिनां च दबावः अपि ओपनएआइ-सङ्घस्य सम्मुखीभूता स्थितिं अधिकं जटिलं करोति ।