2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
IT House News on August 14th, मलेशिया-अर्धचालक-उद्योग-सङ्घः (MSIA) घोषितवान् यत् सः "एशिया प्रशांत अर्धचालक शिखरसम्मेलन एवं एक्स्पो (APSSE)”, चीन इलेक्ट्रॉनिक स्पेशलिटी इक्विपमेण्ट् इण्डस्ट्री एसोसिएशन (CEPEA) इत्यनेन सम्मेलनस्य आयोजने स्वस्य सामरिकसाझेदारत्वेन भागः गृहीतः।
प्रदर्शकेषु .मलेशियादेशस्य ४०%, चीनदेशस्य ३०%, एशिया-प्रशान्तदेशस्य शेषभागेषु ३०% भागः भविष्यति इति अपेक्षा अस्ति ।. चीनीयकम्पनीनां दृष्ट्या उपकरणानि, भागाः, सामग्रीः इत्यादिक्षेत्राणि कम्पनयः भागं ग्रहीतुं विचारयन्ति। अर्धचालकनिर्माणस्य अतिरिक्तं निर्माणं, सामग्रीपरीक्षणकम्पनयः, शोधसंस्थाः, निवेशकोषाः च भागं गृह्णन्ति इति अपेक्षा अस्ति
आईटी हाउस् इत्यनेन पृष्टं कृत्वा ज्ञातं यत् मलेशिया-अर्धचालक-उद्योग-सङ्घः मलेशिया-देशे पञ्जीकृतानां व्यक्तिनां कम्पनीनां च कवरं करोति तथा च अर्धचालक-उद्योगाय (इलेक्ट्रॉनिक्स् तथा प्रणाली), अर्धचालक-उद्योगस्य आपूर्ति-शृङ्खला इत्यादिभ्यः सम्बद्धानि सेवानि प्रदाति।
एजेण्डा-सूचना दर्शयति यत् एशिया-प्रशांत-अर्धचालक-शिखरसम्मेलने एक्स्पो च वैश्विक-अर्धचालक-दृष्टिकोणं, एशिया-प्रशांत-अर्धचालक-रणनीतिः, एकीकृत-परिपथानाम् अर्धचालक-उपकरणानाम् विकासस्य सम्भावनाः, उन्नत-पैकेजिंग्, अर्धचालक-उपकरण-सामग्रीणां तथा मूल-घटकानाम् अत्याधुनिक-विकासः, ए.आइ मेलनं अन्यविमर्शाः च।