2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् केरिंग् तुशेङ्ग् विडियो मॉडल् विमोचनस्य अनन्तरं कुआइशौ इत्यनेन अद्यैव व्यक्तिगतं वार्तालापस्य अनुभवं प्रदातुं "क्राफ्ट्" एआइ वार्तालापसहायकं प्रारब्धम्
आधिकारिकपरिचयस्य अनुसारं Kraft Smart Assistant App इति उन्नत-AI-प्रौद्योगिक्याः आधारेण निर्मितं अन्तरक्रियाशीलं सॉफ्टवेयरम् अस्ति, यत् उपयोक्तृणां जीवनस्य गुणवत्तां कार्यदक्षतां च सुधारयितुम् विनिर्मितम् अस्ति उपयोक्तारः प्रश्नानाम् उत्तरं दातुं, मनोरञ्जनं प्राप्तुं, पात्राणि निर्मातुं अनुकूलितुं च इत्यादीनि पाठेन वा स्वरेण वा एआइ सहायकेन सह संवादं कर्तुं शक्नुवन्ति ।
उपयोक्तारः अन्तरिक्षयानमञ्चे "कप्तानस्य" भूमिकां निर्वहन्ति, तथा च कुआइकुआइ नामकः एआइ बालिका नेविगेटरः उपयोक्तृअनुभवस्य मार्गदर्शनं करोति अन्तरिक्षयानं कुआइशौ स्वविकसितस्य विशालस्य मॉडलस्य "कुइयी" इत्यस्य आधारेण भवति तथा च आभासीसहचरतायाः विषये अधिकं केन्द्रितं भवति, द्रुतप्रतिक्रियावेगेन सह तथा सजीवस्वरम्।
उपयोक्तारः सामग्रीं निर्मातुं, प्रश्नानाम् उत्तरं दातुं, स्वर-अन्तर्क्रिया-कार्यं च भवितुं अनुप्रयोगे अनन्य-AI आभासी-वर्णान् निर्मातुं अनुकूलितुं च शक्नुवन्ति ।
IT Home आधिकारिकपरिचयं निम्नलिखितरूपेण संलग्नं करोति।
क्राफ्ट् उन्नत एआइ प्रौद्योगिक्याः आधारेण एकः बुद्धिमान् सहायकः एप् अस्ति, यः विविधैः बुद्धिमान् एजेण्टैः सुसज्जितः अस्ति, यस्य उद्देश्यं उपयोक्तृणां जीवनस्य गुणवत्तां कार्यदक्षतां च सुधारयितुम् अस्ति सर्वविधसूचनाः, ज्ञानं, प्रेरणा च प्राप्तुं पाठद्वारा वा स्वरेण वा एआइ सहायकेन सह वार्तालापं कर्तुं शक्नुवन्ति। तत्सह, भवन्तः स्वस्य मनोरञ्जन-अनुभवं समृद्धीकर्तुं स्वस्य स्मार्ट-शरीरं अपि अनुकूलितुं शक्नुवन्ति ।
भवान् सर्वविधसूचनाः, ज्ञानं, प्रेरणाञ्च प्राप्तुं आधिकारिकसहायकेन "नेविगेटर" इत्यनेन सह वार्तालापं कर्तुं शक्नोति, भवान् स्वस्य प्राधान्यानुसारं स्वस्य AI एजेण्टं निर्मातुं अनुकूलितुं च शक्नोति, अपि च अधिकं व्यक्तिगतं अन्तरक्रियाशीलं मजां अन्वेष्टुं शक्नोति;
भवान् प्रश्नानाम् उत्तराणि अन्वेष्टुम् इच्छति वा, सृजनात्मकप्रेरणां आकर्षितुं इच्छति वा, अथवा केवलं आरामं कर्तुं, मनोरञ्जनं कर्तुं, समयं मारयितुम् इच्छति वा, स्पेसशिप एप् बुद्धिमान् वार्तालापद्वारा भवतः आवश्यकतां पूरयितुं शक्नोति।
मुख्यकार्यम् : १.
प्राकृतिकभाषावार्तालापः : १.उपयोक्तारः सूचनां प्रेरणाञ्च प्राप्तुं एआइ-सहायकेन सह सुचारुरूपेण वार्तालापं कर्तुं शक्नुवन्ति ।
व्यक्तिगत आभासीवर्णाः : १.उपयोक्तारः अनुकूलितं अन्तरक्रियाशीलं अनुभवं आनन्दयितुं पूर्वनिर्धारितं AI वर्णं निर्मातुं वा चयनं कर्तुं वा शक्नुवन्ति ।
सामग्रीनिर्माणसहायता : १.एप्लिकेशनं व्यावहारिक-अनुप्रयोग-निर्देशैः सह डिजाइनं कृतम् अस्ति यत् उपयोक्तृभ्यः सामग्रीं निर्मातुं प्रश्नानाम् उत्तरं दातुं च सहायं करोति।
अत्यन्तं अनुकूलनीयम् : १.उपयोक्तारः एआइ एजेण्टस्य नाम, व्यक्तित्वं, अवतारं, स्वरं च अनुकूलितं कृत्वा वार्तालापं अधिकं सजीवं कर्तुं शक्नुवन्ति ।
स्वरपरस्परक्रिया : १.पाठस्य स्वरस्य च निवेशस्य समर्थनं करोति, तथा च अन्तरक्रियाम् अधिकं स्वाभाविकं कर्तुं विविधानि वाक् संश्लेषणविकल्पान् प्रदाति ।