समाचारं

एप्पल् इत्यस्य आव्हानं? गूगलः रात्रौ विलम्बेन चत्वारि एआइ-फोनानि विमोचयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के प्रातःकाले बीजिंगसमये अमेरिकादेशे आयोजिते नवमे मेड् बाइ गूगल इत्यस्य आयोजने गूगलेन एआइ बृहत् मॉडलैः सुसज्जितस्य नूतनस्य पिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनस्य, तथैव चतुरतरस्य पिक्सेल वॉच् ३ इत्यस्य श्रृङ्खलायाः च विमोचनं कृतम् घडिकाः तथा Pixel Buds Pro 2 हेडफोन्स् .

"एण्ड्रॉयड् भवतः दूरभाषं जेमिनी इत्यनेन सह पुनः परिभाषयति इति गूगलेन उक्तं यत् तेन मोबाईलफोनेषु अन्येषु हार्डवेयरेषु च मिथुनस्य सहायकस्य अनुभवस्य पूर्णतया पुनर्निर्माणं कृतम् अस्ति, अतः उपयोक्तारः सहायकेन सह यथा स्वाभाविकतया वार्तालापं कर्तुं शक्नुवन्ति तथा जनानां सह वार्तालापं कर्तुं शक्नुवन्ति . , जटिलकार्यं सम्पूर्णं कुर्वन्तु। ऑपरेटिंग् सिस्टम् इत्यनेन सह गहनं एकीकरणस्य माध्यमेन एण्ड्रॉयड् इत्यत्र मिथुनिः अधिकं शक्तिशाली अस्ति ।


विशेषतः गूगलेन कुलचत्वारि AI-फोनानि विमोचितानि, यत्र Pixel 9, Pro मॉडल्-योः आकारयोः Pixel 9 Pro, Pixel 9 Pro XL, तथा च फोल्डिंग्-स्क्रीन्-फोनः Pixel 9 Pro Fold इति चतुर्णां फ़ोनानां आरम्भिकमूल्यानि क्रमशः उपलभ्यन्ते $799, $999, $1099 तथा $1799 इत्यत्र।

सर्वेषु नूतनेषु दूरभाषेषु गूगलस्य स्वविकसितेन Tensor G4 चिप् इत्यनेन सुसज्जितम् अस्ति, यत् अद्यपर्यन्तं गूगलस्य सर्वाधिकं कुशलं चिप् अस्ति तथा च एप्लिकेशन्स् उद्घाटयितुं वा शीघ्रं जालपुटं ब्राउज् कर्तुं वा शक्नोति। समाचारानुसारं Tensor G4 इत्यस्य डिजाइनं Google DeepMind इत्यनेन सह मिलित्वा कृतम् अस्ति तथा च अत्यन्तं उन्नतानि AI बृहत् मॉडल् चालयितुं अनुकूलितं कृतम् अस्ति ।

तस्मिन् एव काले बृहत् मॉडल्-सञ्चालनस्य समर्थनार्थं त्रयः प्रो-यन्त्राणि १६GB स्मृत्या सह सुसज्जितानि सन्ति, मूलभूतं Pixel 9 अपि १२GB स्मृत्या सुसज्जितम् अस्ति "एतत् महत्त्वपूर्णं यदा भवान् स्वयन्त्रे कृत्रिमबुद्धिः चालयितुं प्रयतते, तथा च पिक्सेल ९ श्रृङ्खला अद्यतनेन जेमिनी नैनो मॉडलेन सह आगच्छति यत् बहुविधतां योजयति येन सा चित्राणि, वाक्, पाठं च विश्लेषितुं शक्नोति" इति गूगलः अवदत्

आधिकारिकजालस्थले ब्लोग् मध्ये गूगलेन विशेषतया पिक्सेल ९ श्रृङ्खलायाः नूतनानि एआइ-सञ्चालितानि विशेषतानि प्रदर्शितानि, येषु अन्तर्निर्मितं कृत्रिमबुद्धिसहायकं जेमिनी लाइव्, वर्धितानि फोटो प्रोसेसिंग् उपकरणानि, इमेज जनरेटर्, अनुकूलितमौसमपूर्वसूचना, स्क्रीनशॉट् सूचना च केन्द्रीकृतानि सन्ति .

Gemini Live इत्यस्य प्रदर्शनं पूर्वस्मिन् Google I/O सम्मेलने कृतम् अस्ति अस्य GPT-4o इत्यस्य सदृशं स्वरवार्तालापविधिः अस्ति । उपयोक्तारः सहायकं मध्योत्तरं बाधित्वा गभीरतया चर्चां कर्तुं शक्नुवन्ति, अथवा वार्तालापं विरामं कृत्वा पश्चात् पुनः आगन्तुं शक्नुवन्ति । इदं यथा भवतः जेबं मित्रं भवति यस्य सह भवन्तः कदापि संवादं कर्तुं शक्नुवन्ति।


“वर्षेभ्यः वयं समयनिर्धारणाय, संगीतं वादयितुं वा अस्माकं स्मार्ट-गृहाणि नियन्त्रयितुं डिजिटल-सहायकानां उपरि अवलम्बन्ते, एषा प्रौद्योगिकी च कार्याणि सम्पादयितुं सुलभं करोति, अस्मान् प्रतिदिनं बहुमूल्यं समयं रक्षति, अधुना जननात्मक-एआइ-सहितं वयं जटिलं प्रदातुं शक्नुमः | कार्याणि नूतनप्रकारस्य सहायतां प्रदास्यन्ति "गूगल इत्यनेन उक्तं यत् मिथुनं एण्ड्रॉयड् उपयोक्तृ-अनुभवे पूर्णतया एकीकृतम् अस्ति, येन अधिकानि सन्दर्भ-जागरूकानि विशेषतानि प्रदाति यत् केवलं एण्ड्रॉयड् एव प्राप्तुं शक्नोति।"

केवलं शक्तिबटनं नुदन्तु धारयन्तु वा "अरे, गूगल" इति वदन्तु, ततः जेमिनी लाइव् दृश्यते, ततः पर्दायां सहायतां प्राप्तुं "एतत् पटलं पृच्छन्तु" इति सुझावेषु ट्याप् कर्तुं शक्नुवन्ति अथवा यदि भवान् YouTube इत्यस्य उपयोगं करोति तर्हि प्रश्नान् पृच्छितुं शक्नोति भवन्तः किं पश्यन्ति इति विषये . यथा, यदि भवान् विदेशयात्रायाः सज्जतां करोति तथा च अधुना एव यात्रा-वीडियो दृष्टवान् तर्हि विडियो-मध्ये उल्लिखितानां सर्वेषां भोजनालयानाम् सूचीं अनुरोधयितुं "Ask Video" इति नुदतु, ततः भवान् Gemini Assistant इत्यस्मै तान् Google Maps-मध्ये योजयितुं वक्तुं शक्नोति

समाचारानुसारं जेमिनी लाइव् सर्वेषां जेमिनी एड्वान्स्ड् ग्राहकानाम् कृते उद्घाटितं भविष्यति, ये उपयोक्तारः प्रो उपकरणानि क्रियन्ते तेषां कृते जेमिनी एड्वान्स्ड् इत्यस्य एकवर्षं प्राप्स्यति। अद्य आरभ्य आङ्ग्लभाषायां एण्ड्रॉयड्-फोनेषु जेमिनी-लाइव्-प्रयोक्तृभ्यः जेमिनी-उन्नत-उपयोक्तृभ्यः प्रसारितं भवति, आगामिषु सप्ताहेषु अधिकभाषासु अपि विस्तारं करिष्यति ।

यतः जेमिनी-नगरे पूर्वमेव एण्ड्रॉयड्-मध्ये गहनं एकीकरणं निर्मितम् अस्ति, तस्मात् फ़ोन् केवलं स्क्रीन-पठनात् अधिकं कर्तुं शक्नोति, उपयोक्ता पूर्वमेव उपयुज्यमानैः अनेकैः एप्स्-सहितं च अन्तरक्रियां कर्तुं शक्नोति यथा, उपयोक्तारः मिथुन-जनित-चित्रं प्रत्यक्षतया Gmail, Google Messages इत्यादिषु एप्स्-मध्ये कर्षयित्वा पातयितुं शक्नुवन्ति ।

"अस्तु, भवान् रात्रिभोजपार्टिम् आयोजयति। भवान् मिथुनं भवतः जीमेल-मध्ये जेन्नी-इत्यनेन प्रेषितानि व्यञ्जनानि अन्वेष्टुं वक्तुं शक्नोति तथा च तानि सामग्रीनि भवतः शॉपिङ्ग्-सूचौ योजयितुं वक्तुं शक्नोति। महाविद्यालयस्य मित्रैः सह मिलन-समारोहे मिथुनं 'मेक्' इति पृच्छतु a playlist of songs that remind me of the late '90s it doesn't take too much detail, gemini knows what you want." गूगल इत्यनेन उक्तं यत् आगामिषु सप्ताहेषु नूतनानि विस्ताराणि प्रारभ्यन्ते, यत्र केचन कार्याणि कार्यक्रमाश्च सन्ति। तथा च संगीतविस्ताराः .

स्मार्टसहायकानां अतिरिक्तं पिक्सेल ९ श्रृङ्खलायाः दूरभाषेषु केचन विशेषताः अपि सन्ति, यथा वर्धितानि छायाचित्रसंसाधनसाधनानि यथा, यदा समूहचित्रे तृतीयः व्यक्तिः नास्ति तदा छायाचित्रकारं कथं सम्मिलितं कर्तव्यम् इति सर्वदा समस्या आसीत् अधुना वास्तविकसमये संवर्धितवास्तविकताप्रौद्योगिक्याः आधारेण "Add Me" इति कार्यं समूहचित्रं "उत्पादयितुं" शक्नोति ।


Pixel 9 श्रृङ्खलायां नूतनानां AI-विशेषतानां मध्ये Pixel Studio Image Generator अपि अन्तर्भवति, यत् उपयोक्तृणां पाठ-प्रोम्प्ट्-चित्रेषु परिवर्तनार्थं जनन-AI-इत्यस्य उपयोगं करोति एतानि सृष्टयः Messages-माध्यमेन मित्रैः परिवारैः सह साझां कर्तुं शक्यन्ते पिक्सेल स्टूडियो Tensor G4 इत्यत्र चालितेन device-side diffusion model इत्यनेन, क्लाउड् इत्यस्मिन् Imagen 3 मॉडल इत्यनेन च निर्मितम् अस्ति, यत् मोबाईल-फोनेषु द्रुत-पाठ-जनन-क्षमताम् उपलभ्यते

तदतिरिक्तं Google AI फ़ोन्स् Microsoft recall इत्यस्य सदृशानि नूतनानि कार्याणि अपि समर्थयन्ति, यत् Microsoft इत्यस्य पद्धतेः विपरीतम्, केवलं मैन्युअल् रूपेण गृहीतस्क्रीन्शॉट् इत्यत्र एव प्रवर्तते

अधिकांश उपयोक्तारः स्वस्य दूरभाषे किमपि स्मर्तुं इच्छन्ति तस्य स्क्रीनशॉट् ग्रहणस्य अनुभवं प्राप्तवन्तः, परन्तु आवश्यकतायां तत् न प्राप्नुवन्ति अस्मिन् विषये गूगलेन Pixel Screenshots इति अनन्यः अनुप्रयोगः विकसितः, यः उपयोक्तृभ्यः रक्षितुं, व्यवस्थितुं च साहाय्यं कर्तुं शक्नोति तथा महत्त्वपूर्णानि सूचनानि स्मर्तुं यत् भवन्तः स्मर्तुं इच्छन्ति। यथा, यदि भवतां आगामिनि अवकाशवासस्य द्वारसङ्केतस्य स्क्रीनशॉट् अस्ति परन्तु आगमनसमये तत् स्मर्तुं न शक्नोति तर्हि भवान् केवलं Pixel Screenshots इत्यस्मै शीघ्रं सुलभतया च तत् अन्वेष्टुं पृच्छितुं शक्नोति।

एआइ इत्यनेन मौसमस्य पूर्वानुमानस्य पुनर्निर्माणमपि कृतम् अस्ति यत् गूगलः कृत्रिमबुद्धेः उपयोगं करोति यत् एतत् अनुभवं अधिकं सटीकं सहायकं च भवति।

Call Notes3 इति नूतनं विशेषता अपि अस्ति यत् उपयोक्तारः आह्वानं कृत्वा निजीवार्तालापस्य सारांशं रक्षितुं शक्नुवन्ति । यदि भवन्तः नियुक्तिसमयः, महत्त्वपूर्णपताः वा दूरभाषसङ्ख्या इत्यादीनां सूचनानां आवश्यकतां अनुभवन्ति तर्हि कॉल-लॉग् उद्घाटयन्तु ततः सर्वे विवरणाः, काल-अभिलेखाः च कॉल-लॉग्-मध्ये प्रदर्शिताः भविष्यन्ति। गोपनीयतायाः रक्षणार्थं Call Notes पूर्णतया on-device चाल्यते तथा च call मध्ये सर्वे सूचिताः भविष्यन्ति यदि feature सक्रियः भवति।


गूगलस्य पिक्सेल-फोनानां अतिरिक्तं, बृहत्-माडलस्य जेमिनी-इत्यस्य उपयोगः दर्जनशः उपकरणनिर्मातृणां शतशः दूरभाषेषु अपि कर्तुं शक्यते इति गूगलेन उक्तं यत् सैमसंगस्य गैलेक्सी-जेड्-फोल्ड्६, मोटोरोला-रेजर+-इत्यत्र च अस्य अनुभवः कर्तुं शक्यते। आन्तरिकरूपेण गूगलेन पूर्वं उक्तं यत् शाओमी तथा ओप्पो मोबाईलफोनेषु अपि किञ्चित् सहकार्यं जातम्।

"अद्य वयं विभक्तिबिन्दुं प्राप्तवन्तः, तथा च वयं मन्यामहे यत् एआइ-सहायकस्य साहाय्यं तस्य आव्हानानां अपेक्षया दूरं भवति।" भविष्यं अधिकाधिकं जटिलं भविष्यति।

मार्केट रिसर्च फर्म IDC इत्यस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे अमेरिकीबाजारस्य प्रायः ४.६% भागः पिक्सेल-मोबाईल्-फोन्-इत्यस्य भागः भविष्यति, यत् २०२२ तमे वर्षे कम्पनीयाः ३.६% भागात् अधिकः अस्ति, २०२१ तमे वर्षे १% भागस्य अपेक्षया च बहु उत्तमः अस्ति परन्तु एप्पल्, सैमसंग इत्येतयोः दिग्गजयोः तुलने गूगलस्य विपण्यभागः अद्यापि न्यूनस्तरस्य अस्ति यत् गूगलस्य पिक्सेल-फोनेषु एआइ कियत् आनेतुं शक्नोति, तस्य वर्चस्वं आव्हानं कर्तुं शक्नोति वा इति।