समाचारं

एप्पल् iPhone screen mirroring उन्नयनं करोति: Mac इत्यत्र प्रत्यक्षतया home screen प्रबन्धनं कुर्वन्तु

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् एप्पल् इत्यस्य नवीनतमेन iOS 18 तथा macOS 15 Sequoia beta संस्करणेन iPhone screen mirroring function इत्यस्य प्रमुखाः अपडेट् आगताः। अधुना उपयोक्तारः स्वस्य iPhone डेस्कटॉप् प्रत्यक्षतया स्वस्य Mac इत्यत्र प्रबन्धयितुं शक्नुवन्ति ।


पूर्वं iPhone screen mirroring function इत्यस्य प्रारम्भे डेस्कटॉप् प्रबन्धनस्य समर्थनं नासीत्, परन्तु एतत् प्रतिबन्धं हृतम् अस्ति । iPhone Screen Mirroring app सक्रियीकरणानन्तरं इदानीं उपयोक्तारः iPhone desktop इत्यत्र क्लिक् कृत्वा धारयित्वा shake mode इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति, यथा iPhone इत्यत्र एव कुर्वन्ति अस्मिन् गुणे .उपयोक्तारः एप्स् विलोपयितुं पुनः व्यवस्थितुं च, विजेट्-प्रबन्धनं कर्तुं, विजेट्-आकारं परिवर्तयितुं, डार्क-मोड्-चिह्नानि चालू कर्तुं वा चिह्न-रङ्गं सक्षमं कर्तुं वा इत्यादीनि कर्तुं शक्नुवन्ति ।

IT House इत्यनेन एतत् सूचयितुं आवश्यकं यत् अद्यापि स्क्रीनकास्टिंग् इत्यस्य माध्यमेन iPhone इत्यस्य lock screen interface तथा control center इत्यत्र प्रवेशः न सम्भवति, सूचनाः केवलं Mac इत्यस्य notification center इत्यस्य माध्यमेन एव द्रष्टुं शक्यन्ते।

इदं नूतनं विशेषता iOS 18, iOS 18.1, macOS 15, macOS 15.1 इत्येतयोः नवीनतम-बीटा-संस्करणयोः समाविष्टम् अस्ति, एतेषां सिस्टम्-संस्करणानाम् उपयोक्तारः तत्क्षणमेव एतत् सुधारं अनुभवितुं शक्नुवन्ति उल्लेखनीयं यत् iPhone mirroring feature सम्प्रति EU मध्ये उपलब्धं नास्ति ।