2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ |
सम्पादक|हाई रुओजिंग
36Kr अनन्यतया ज्ञातवान् यत् अद्यतने जैवचिकित्साप्रतिरूपकम्पनी "Shuimu Molecule" वित्तपोषणस्य कुलम् प्रायः 100 मिलियन युआन् पूर्णं कृतवती अस्ति। तेषु एन्जिल् राउंडस्य नेतृत्वं हुआशन् कैपिटल इत्यनेन कृतम्, यत्र दाओटोङ्ग इन्वेस्टमेण्ट् तथा आईफ्लाईटेक वेञ्चर्स् इत्येतयोः सहभागिता आसीत्; एकत्रितधनस्य उपयोगः मुख्यतया बृहत्-परिमाणस्य जैव-चिकित्सा-बहुविध-प्रतिरूपस्य तथा च वार्तालाप-औषध-विकास-सहायक-उपकरणस्य ChatDD-इत्यस्य अनुसन्धानस्य विकासाय च भविष्यति
शुइमु अणुः २०२३ तमे वर्षे सिंघुआ विश्वविद्यालयस्य बुद्धिमान् उद्योगसंस्थायाः (AIR) इन्क्यूबेशनं स्थापितं च अभवत् ।इदं मुख्यतया जैवचिकित्सा उद्योगे मूलभूतबृहत्-परिमाणस्य मॉडल-संशोधनस्य कार्ये संलग्नम् अस्ति, तथा च संभाषणात्मक-औषध-विकास-सहायक-उपकरणं ChatDD इति विकसितम् अस्ति सिङ्घुआ विश्वविद्यालयस्य प्राध्यापकः गुओकियाङ्गः एआइआर इत्यस्य मुख्यशोधकः च नी जैइकिङ्ग् कम्पनीयाः मुख्यवैज्ञानिकरूपेण कार्यं करोति ।
सिंघुआ विश्वविद्यालयस्य बुद्धिमान् उद्योगस्य अनुसन्धानसंस्थायाः डीनः शिक्षाविदः झाङ्ग याकिन् इत्यनेन उक्तं यत् एआइ+जीवनं स्वास्थ्यं च एआइआर इत्यस्य मूलसंशोधनदिशासु अन्यतमम् अस्ति, तथा च प्रोटीनसंरचनायाः सटीकपूर्वसूचना, एआइ एंटीबॉडी डिजाइन, ऐ आणविक डिजाइन इत्यादि। अस्य आधारेण एयर तथा मिजुकी मोलेकुल्स् इत्येतयोः मध्ये उद्योग-विश्वविद्यालय-संशोधनसहकार्यं उत्तमं समर्थनं समन्वयं च निर्मास्यति।
Nie Zaiqing इत्यस्य दृष्ट्या मानव-यन्त्रसहकारिणः औषधविकाससहायकाः भविष्ये औषधसंशोधनविकासयोः अनिवार्यप्रवृत्तिः अस्ति । विगतकेषु वर्षेषु यद्यपि एआइ-प्रौद्योगिक्याः अनुप्रयोगेन औषध-आविष्कारे अनुकूलित-निर्माणे च निश्चित-क्षमता दर्शिता, तथापि अपर्याप्त-प्रशिक्षण-दत्तांशः, एक-प्रक्रिया-विधा, सूचना-ज्ञानयोः पृथक्करणम् इत्यादीनां समस्यानां सामना अपि भवति "अस्मिन् स्तरे ए.आइ. अतः सर्वोत्तमः उपायः वस्तुतः द्वयोः संयोजनस्य उपयोगः एव” इति ।
बहुविधबृहत्प्रतिमानाः एतत् लक्ष्यं प्राप्तुं सर्वाधिकं सम्भाव्यन्ते, यतः पारम्परिक-एआइ-औषधानां तुलने बृहत्-माडलाः प्राकृतिकभाषायाः जैविक-सङ्केत-भाषायाः च "संरेखणं" कर्तुं नूतनं कडिं योजयन्ति एतत् अवगन्तुं शक्यते यत् प्रत्येकं प्रोटीनम् अणुः च एकः ज्ञानबिन्दुः अस्ति यः परस्परं सम्बद्धः भवति यदा आदर्शः ज्ञानबिन्दुयोः मध्ये सम्बन्धं प्राप्नोति तथापि पाठप्रश्नानां माध्यमेन औषधसंशोधकानां अनुभवं निरन्तरं " "द्विपक्षीयं च एकीकृत्य अपि कर्तुं शक्नोति जनानां बृहत्-परिमाणस्य च आदर्शचिन्तनस्य उत्तेजनम्" उत्तमं समाधानं अन्वेष्टुं।
अस्य लक्ष्यस्य अन्तर्गतं शुइमु अणुः प्रथमवारं शतशः अरब-मापदण्डैः सह जैव-चिकित्सा-बहुविध-बृहत्-माडलं GhatDD-FM100B इति विकसितवान् । रिपोर्ट्-अनुसारं सार्वभौमिकभाषा-प्रतिरूपस्य आधारेण GhatDD-FM100B जैव-चिकित्सा-विशेषज्ञता-वर्धनं, बहु-मोडल-संरेखणं, तथैव निर्देश-सूक्ष्म-ट्यूनिङ्गं, RLHF-त्रि-स्तरीय-डिजाइनं च अपि आरोपयति यत् एतत् सुनिश्चितं करोति यत् सः "औषधं यथार्थतया अवगन्तुं शक्नोति" इति उद्योग।" २०२३ तमे वर्षे अस्य मॉडलस्य C-Eval मूल्याङ्कनं कृतम्, चिकित्सकीययोग्यता, मूलभूतचिकित्सा च सहितं ४ मूल्याङ्कनेषु ९० तः अधिकानि अंकाः प्राप्ताः
तदतिरिक्तं, सम्बन्धित-एल्गोरिदम्-प्रौद्योगिकी-नवीनीकरणस्य दृष्ट्या, Shuimu Molecule इत्यनेन LangCell एककोशिकीयं पाठं च पार-मोडल-बृहत्-माडलं, अणु-पाठं च पार-मोडल-बृहत्-माडलं MV-Mol, तथा च परमाणु-स्तरीय-प्रोटीन-प्रतिनिधित्व-शिक्षण-प्रतिरूपं ESM-AA इत्यपि विकसितम् अस्ति , इत्यादयः
सम्प्रति, GhatDD-FM100B आधार इत्यादीनां विद्यमानप्रौद्योगिकीनां आधारेण, कम्पनी औषध-उद्योगस्य कृते उत्पाद-स्तरीयं अनुप्रयोगं प्रारब्धवती अस्ति: वार्तालाप-औषध-अनुसन्धान-विकास-सहायकः ChatDD (Chat Drug Discovery & Design), यः एकीकृत्य अवगत्य विशेषज्ञैः सह अन्तरक्रियां करोति औषधसंशोधनविकासस्य नवीनप्रतिमानानाम् अन्वेषणार्थं बहुविधदत्तांशः।
संभाषणात्मक औषधविकाससहायकः ChatDD (sign) .
अनुप्रयोगेभ्यः विशिष्टं, ChatDD वर्तमानकाले त्रयः प्रमुखाः परिदृश्याः केन्द्रीक्रियते: औषधपरियोजना अनुमोदनं, पूर्वनैदानिकसंशोधनं, नैदानिकपरीक्षणसहायकः च। द्रुतगतिना प्रगतिशीलं औषधपरियोजना परिदृश्यं उदाहरणरूपेण गृह्यताम् तथापि परियोजनाप्रतिवेदनानां लेखनार्थं प्रायः लक्ष्यबाजारप्रतिस्पर्धा तथा पेटन्ट इत्यादीनां क्लिष्टसूचनासङ्ग्रहस्य, क्रमणस्य च बृहत् परिमाणं आवश्यकम् अस्ति प्रारूपं। तत्सह यथा यथा परियोजनास्थापनकार्यं बहिः प्रदातुं कठिनं भवति तथा तथा सूचनासङ्ग्रहः अधिकं कठिनः भवति ।
अस्मिन् क्षणे ChatDD इत्यस्य सहभागिता परियोजनास्थापनस्य दक्षतायां गुणवत्तायां च किञ्चित्पर्यन्तं सुधारं कर्तुं शक्नोति। वर्तमान समये फोसुन् फार्मा इत्यनेन सह कम्पनीयाः सहकार्यं मुख्यतया परियोजनानिर्णयनिर्माणे सहायतायां केन्द्रितम् अस्ति, यत् स्वचालितगुप्तचरविश्लेषणं व्यावसायिकमूल्यमूल्यांकनं च इत्यादिषु परिदृश्येषु केन्द्रितम् अस्ति “ग्राहकानाम् आन्तरिकप्रतिक्रिया उत्तमः अस्ति” इति नी जैइकिङ्ग् इत्यनेन प्रकाशितम् ।
इदमपि ज्ञायते यत् पूर्वचिकित्सासंशोधनपरिदृश्येषु बृहत्प्रतिमानाः मुख्यतया नूतनलक्ष्याणां नूतनानां चिकित्साविकल्पानां च आविष्कारस्य समस्यायाः समाधानं कुर्वन्ति यथा, शुइमु अणुः पारम्परिक चीनीयचिकित्साक्षेत्रे रोगानाम् विभिन्नलक्ष्याणां संकेतमार्गाणां च सम्बन्धस्य अन्वेषणार्थं पारम्परिकचीनीचिकित्सा नवीनताकम्पनी बोआओजिङ्गफाङ्ग इत्यनेन सह सहकार्यं प्राप्तवान् अस्ति।
औषधसंशोधनविकासयोः महत्तमः जोखिमपूर्णः च भागः नैदानिकपरीक्षणं भवति, तथा च ते अपि एतादृशी कठिनता अस्ति यत् पारम्परिक एआइ-प्रौद्योगिकी कदापि पारयितुं न शक्तवती अस्मिन् विषये बृहत्प्रतिमानानाम् आँकडाविश्लेषणक्षमता नैदानिकपरीक्षाणां सफलतासंभावनायां सुधारणे भूमिकां निर्वहति, यथा नामाङ्कनार्थं अधिकयोग्यरोगिणः अन्वेष्टुं सहायतां कर्तुं। Nie Zaiqing इत्यनेन स्पष्टतया उक्तं यत् एतत् "अति रोचकं परिदृश्यम् अस्ति, एतत् कर्तुं वयं बहु परिश्रमं निवेशयामः" इति कम्पनी पूर्वमेव प्रासंगिकचिकित्साविशेषज्ञैः CRO कम्पनीभिः सह सहकार्यं कुर्वती अस्ति, परन्तु अद्यापि तुल्यकालिकरूपेण प्रारम्भिकपदे एव अस्ति।
"विपण्यतः प्राप्तप्रतिक्रियाभ्यः अहं अनुभवामि यत् पारम्परिकौषधकम्पनयः बायोटेक् च औषधविकासे भागं ग्रहीतुं बृहत्माडलस्य उपयोगे रुचिं लभन्ते तथा च भुक्तिं कर्तुं निश्चिता इच्छा अस्ति। अस्माकं आदेशसहकार्यं अपेक्षायाः अनुरूपं अधिकं भवति। बृहत्माडलं नियतम् अस्ति to be the future development trend , मम विश्वासः अस्ति यत् जैवचिकित्साक्षेत्रे ChatGPT क्षणः शीघ्रमेव आगमिष्यति," इति Nie Zaiqing अवदत्।
निवेशकदृष्टिकोणः : १.
हुआशान् कैपिटलस्य संस्थापकः भागीदारः प्रबन्धकः च याङ्ग लेई अवदत् यत् शुइमु आणविकदलः जैवचिकित्सायाः प्रमुखयोः वैज्ञानिकसंशोधनक्षेत्रयोः तथा च कृत्रिमबुद्धेः बृहत्माडलयोः विस्तृतः अस्ति अस्य उद्योगे बहवः शीर्षस्थवैज्ञानिकसंशोधनविशेषज्ञाः सन्ति तथा च वरिष्ठोद्योगविशेषज्ञाः नियुक्ताः सन्ति join.तस्मिन् एव काले प्रतिभाभण्डारः अद्यापि विस्तारः अस्ति। मिजुकी अणुकस्य ChatDD संभाषणात्मकजैवचिकित्सा अनुसंधानविकाससहायकस्य विकासदिशा आगामिदशवर्षेषु जैवचिकित्साउद्योगस्य आवश्यकताभिः सह सङ्गता अस्ति। भविष्ये, ChatDD औषधपूर्व-, मध्य-उत्तर-चरणयोः भूमिकां निर्वहति, व्यावसायिक-बुद्धि-प्रकल्प-स्थापनं, पूर्व-नैदानिक-औषध-आविष्कारं, नैदानिक-परीक्षणम् इत्यादिषु पक्षेषु सहायतां करिष्यति, तथा च उत्पाद-प्रतिस्पर्धा च प्रबलः अस्ति
Daotong Investment इत्यस्य संस्थापकः प्रबन्धकसाझेदारः Sun Qi इत्यनेन उक्तं यत्: ChatDD इत्यस्य चतुर्थपीढीयाः औषधसंशोधनविकासप्रतिमानं AIDD, CADD तथा TMDD इत्येतयोः सीमां भङ्गयति, मानवविशेषज्ञज्ञानं बृहत् आदर्शज्ञानेन सह संयोजयति, औषधसंशोधनविकासस्य च प्रतिरूपं पुनः परिभाषयति .कुशलतां प्राप्तुं Precision औषधविकासः नूतनाः संभावनाः प्रददाति। वयं मिजुकी अणुस्य भविष्यस्य विकासे विश्वासेन परिपूर्णाः स्मः, तथा च वयं मिजुकी आणविकदलस्य प्रोटीन, डीएनए, एककोशिका इत्यादीनां जैविकमोडलदत्तांशस्य एन्कोडिंग्, व्याख्या च उन्नत-एल्गोरिदम्-प्रयोगं निरन्तरं कर्तुं प्रतीक्षामहे, येन मनुष्याणां सहायता भविष्यति दीर्घकालं यावत् दत्तांशसञ्चालितजीवनविज्ञानस्य आविष्कारस्य द्वारं अधिकं उद्घाटयति।
iFlytek Ventures इत्यस्य अध्यक्षः Xu Jingming इत्यनेन उक्तं यत् - iFlytek Ventures इत्यनेन औद्योगिकपारिस्थितिकीनिवेशस्य अवधारणायाः सदैव पालनं कृतम् अस्ति मिजुकी मोलेकुल्स् इत्यस्य निवेशे वयं बृहत् मॉडल् क्षेत्रे द्वयोः पक्षयोः मध्ये उत्तमं समन्वयं दृष्टवन्तः। मिजुकी आणविकदलस्य ChatDD उत्पादः बहुविधः ऊर्ध्वाधरः बृहत् मॉडलः अस्ति यः सामान्यपाठप्रतिरूपस्य आधारेण विकसितः अस्ति यः चिकित्सासंशोधनस्य विकाससहायताक्षेत्रे केन्द्रितः अस्ति औषधसंशोधनविकासप्रक्रियायां व्यावसायिकसंशोधनविश्लेषणं, दस्तावेजलेखनं च अन्यकार्यं च बहुधा सम्मिलितं भवति, यस्य व्यावसायिकबृहत्परिमाणस्य आदर्शैः त्वरिततां प्राप्तुं अवसरः अस्ति औषधक्षेत्रे स्वस्य व्यावसायिकतायाः ए.आइ.प्रौद्योगिकीक्षमतायाः आधारेण, शुइमु अणुः औषधसंशोधनविकासक्षेत्रं साकारं कर्तुं उद्योगे प्रथमः भविष्यति इति आशास्ति।
किङ्ग्झी कैपिटलस्य किङ्ग्झी इन्क्यूबेटरस्य च प्रमुखः झाङ्ग यू उक्तवान् यत् वयं शुइमुजोल् इत्यस्य स्थितिविषये सदैव आशावादी अस्मत्, दीर्घकालं यावत् तस्य विकासे ध्यानं दास्यामः। मिजुकी इत्यनेन सम्बन्धितप्रौद्योगिकीनवाचारः, आँकडासञ्चयः, उत्पादसंशोधनविकासः, बाजारविकासः च लाभाः प्राप्ताः, प्रमुखपरिमाणेषु उद्योगस्य बाधाः स्थापिताः च