समाचारं

रूसराष्ट्रपतिः पुटिन् प्यालेस्टिनीराष्ट्रपतिः अब्बासेन सह वार्तालापं करोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, मास्को, अगस्त १३.रूसराष्ट्रपतिः व्लादिमीर् पुटिन् मास्कोनगरे आगन्तुकेन प्यालेस्टिनीराष्ट्रपतिना सह वार्तालापं कृतवान् पक्षद्वयेन द्विपक्षीयसहकार्यस्य विकासे चर्चा कृता, मध्यपूर्वस्य स्थितिविषये अन्यविषयेषु च विचाराणां आदानप्रदानं कृतम्।

रूसराष्ट्रपतिस्य जालपुटे उक्तं यत्, यद्यपि रूसदेशः स्वहितस्य जनानां च रक्षणार्थं स्वशस्त्राणां उपयोगं करोति तथापि रूसदेशः मध्यपूर्वस्य प्यालेस्टाइनस्य च घटनानां अवहेलनां न कृतवान् इति। रूसस्य अरबदेशैः सह विशेषतः प्यालेस्टाइनदेशेन सह दीर्घकालीनः गहनः च सम्बन्धः अस्ति, रूसदेशः च एतत् अतीव गम्भीरतापूर्वकं गृह्णाति । सः अवदत् यत् प्यालेस्टाइनदेशे घटमानायाः मानवीयविपदायाः विषये रूसदेशः चिन्तितः अस्ति तथा च प्यालेस्टिनीदेशस्य नागरिकानां मृत्योः विषये चिन्तितः अस्ति। रूसदेशः प्यालेस्टिनीजनानाम् समर्थनाय सर्वप्रयत्नः कुर्वन् अस्ति, प्रायः ७०० टनपर्यन्तं विविधानि सामग्रीनि प्रेषितवान् च ।

पुटिन् इत्यनेन बोधितं यत् रूसदेशः सर्वदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य शान्तिपूर्णसमाधानस्य वकालतम् अकरोत् । रूसस्य स्थितिः परिवर्तिता नास्ति। रूसस्य मतं यत् क्षेत्रे दीर्घकालीनम्, विश्वसनीयं, स्थिरं च शान्तिं सुनिश्चित्य स्वतन्त्रस्य प्यालेस्टिनीराज्यस्य स्थापनायाः आरम्भेण संयुक्तराष्ट्रसङ्घस्य सर्वे संकल्पाः कार्यान्विताः भवेयुः

अब्बासः अवदत् यत् रूसदेशः प्यालेस्टिनीजनानाम् मित्रवतः देशः अस्ति, पक्षद्वयेन च सर्वदा बहुस्तरस्य संचारः स्थापितः। अमेरिकादेशस्य कार्याणां दबावस्य च कारणात् संयुक्तराष्ट्रसङ्घस्य प्रासंगिकाः संकल्पाः कार्यान्विताः न अभवन् । सः अवदत् यत् अन्तर्राष्ट्रीयन्यायालयेन अद्यैव कब्जाकृतप्यालेस्टिनीप्रदेशप्रकरणस्य विषये सल्लाहकारमतं जारीकृतम्, यत्र स्पष्टतया निर्धारितं यत् इजरायलस्य प्यालेस्टिनीप्रदेशेषु निरन्तरं कब्जा अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनम् अस्ति तथा च तस्य अवैधकब्जा यथाशीघ्रं समाप्तं कर्तव्यम् इति। संयुक्तराष्ट्रसङ्घस्य महासभायाः, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः च, अन्तर्राष्ट्रीयसमुदायस्य च आह्वानं कुर्वन्तु यत् ते इजरायलस्य अवैधकार्याणि निवारयितुं मिलित्वा कार्यं कुर्वन्तु।

अब्बासः अवदत् यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य गाजा-पट्ट्यां ४०,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, प्रायः ८०,००० जनाः घातिताः, १५,००० तः अधिकाः जनाः अदृश्याः च। सः अवदत् यत् प्यालेस्टिनीजनाः निरन्तरं संघर्षं करिष्यन्ति, अन्तर्राष्ट्रीयसमुदायस्य समर्थनं अपि प्राप्नुयुः इति आशास्ति। (उपरि)

[सम्पादकः वेई चेन्क्सी] ।