2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
८ अगस्तदिनाङ्के सायं लायनहेड् शेयर्स् इत्यनेन "कम्पनीयाः पूर्वनिदेशकस्य अध्यक्षस्य च कार्यान्वयनकालस्य समाप्तेः घोषणा तथा च शेयरवृद्धियोजनायाः परिणामः" जारीकृतः, यत्र उक्तं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्कपर्यन्तं कम्पनीयाः पूर्वनिदेशकः तथा राष्ट्रपतिस्य झू जिमिन् इत्यस्य शेयरधारकवृद्धियोजना कार्यान्वयनकालस्य समाप्तेः समये झू जिमिन् इत्यस्य धारणावृद्धिः धारणायां मूलवृद्धियोजनायाः निम्नसीमां प्राप्तुं असफलतां प्राप्तवती, तथा च धारणावृद्धियोजना एषा पूर्णा न अभवत्
झू जिमिन् अर्धवर्षपूर्वं स्वस्य धारणावर्धनं कर्तुं प्रतिज्ञां कृतवान् । २०२४ तमस्य वर्षस्य फरवरी-मासस्य ७ दिनाङ्के सायं लायनहेड्-शेयर्स् इत्यनेन "कम्पनी-निदेशकानां राष्ट्रपति-योजनायाः च विषये घोषणापत्रं जारीकृतम् यत् भविष्ये कम्पनीयाः निरन्तर-स्थिर-विकासे विश्वासः, दीर्घकालीन-निवेश-मूल्यं च मान्यतां दत्तम् , कम्पनीयाः निदेशकः अध्यक्षश्च झू जिमिन् योजनां करोति यत् अस्याः घोषणायाः प्रकटीकरणस्य तिथ्याः ६ मासानां अन्तः शङ्घाई-स्टॉक-एक्सचेंजे केन्द्रीकृत-बोली-व्यवहारस्य माध्यमेन कम्पनीयाः भागाः वर्धिताः भविष्यन्ति 200,000 (समावेशी) तथा च RMB 400,000 (समावेशी) अधिकं न भवति , शेयरधारकवृद्धियोजना मूल्यपरिधिं न निर्धारयति, तथा च कम्पनीयाः स्टॉकमूल्ये उतार-चढावस्य आधारेण पूंजीगतस्य समग्रप्रवृत्तेः च आधारेण शेयरधारकवृद्धियोजनां कार्यान्वितुं अवसरं चयनं करिष्यति विपणि। घोषणायाम् स्पष्टतया निर्धारितं यत् प्रस्तावितायाः भागधारकवृद्धेः निधिः स्वामिनः स्वस्य निधिः अथवा स्वयमेव संकलितः निधिः भविष्यति।
परन्तु ६ मासस्य धारणावृद्धेः अवधिः अतीता अस्ति, वृद्धेः अन्तिमपरिणामः च अस्ति यत् झू जिमिन् इत्यनेन स्टॉक एक्सचेंजव्यापारव्यवस्थायाः माध्यमेन केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः १५,००० भागाः सञ्चिताः, येन कम्पनीयाः कुलशेयरपुञ्जस्य ०.००६५% भागः अस्ति .
झू जिमिन् भागधारकवृद्धियोजनां पूर्णं कर्तुं असफलः इति कारणं घोषणया "सीमितव्यक्तिगतनिधिना अन्यकारणानां च कारणात्" इति कारणं कृतम् घोषणायाम् अपि विशेषतया उक्तं यत् झू जिमिन् २०२४ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्के कम्पनीयाः निदेशकत्वेन अध्यक्षत्वेन च राजीनामा दत्तवान्, अधुना सः कम्पनीयां सहायककम्पनीषु च किमपि पदं न धारयति तात्पर्यम् अस्ति यत् झू जिमिन् भागधारकवृद्धियोजनां न सम्पन्नवान् इति अवगम्यते किन्तु तत्र सम्बद्धः व्यक्तिः राजीनामा दत्तवान् अस्ति, अधुना सः कम्पनीयाः अध्यक्षः नास्ति।