2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य जनबैङ्केन अगस्तमासस्य १३ दिनाङ्के प्रकाशितवित्तीयदत्तांशैः ज्ञातं यत् जुलैमासस्य अन्ते व्यापकधनस्य (M_2) शेषं ३०३.३१ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः, तस्मात् ०.१ प्रतिशताङ्कः अधिकः च आसीत् गतमासस्य अन्ते। सामाजिकवित्तपोषणस्य स्टॉक् ३९५.७२ खरब युआन् आसीत्, यत् वर्षे वर्षे ८.२% वृद्धिः अभवत्, विकासस्य दरः पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कः अधिकः आसीत्
जुलाईमासे कुलवित्तीयमात्रायाः वृद्धिः मूलतः स्थिरः आसीत्, मासस्य अन्ते च वृद्धिदरः मूलतः पूर्वमासस्य समाना आसीत् सामाजिकवित्तपोषणपरिमाणस्य वृद्धिदरः नाममात्रस्य सकलराष्ट्रीयउत्पादवृद्धेः दरात् अधिकः आसीत् वर्षस्य प्रथमार्धे, उचितवृद्धिं निर्वाहयन्, वास्तविक अर्थव्यवस्थायाः समर्थनार्थं वित्तस्य निरन्तरप्रयत्नाः प्रतिबिम्बयति।
अस्मिन् वर्षे M_2 वृद्धेः मन्दतायाः विषये जोन्स लैङ्ग लासाल् ग्रेटर चीनस्य मुख्यः अर्थशास्त्री पाङ्ग मिंगः अवदत् यत् एकतः यतः गतवर्षं प्रथमं वर्षं आसीत् यदा महामारी स्थिरतां प्राप्तवती, M_2 वृद्धेः दरः महत्त्वपूर्णतया उत्थितः, यस्य परिणामः अभवत् उच्चतरः आधारः । आधारस्य प्रभावं विहाय द्विवर्षीयसरासरीवृद्धिदरेण न्याय्यं चेत्, M_2 गतवर्षे अस्मिन् वर्षे जुलैमासस्य अन्ते च औसतेन 8.5% वृद्धिः अभवत्, यथोचितरूपेण पर्याप्तं तरलतां निर्वाहयति।
"अन्यतरपक्षे वित्तीयदत्तांशस्य 'निचोदनेन' कुलसूचकानाम् उपरि अपि प्रभावः भविष्यति इति पाङ्ग मिंगः अवदत् यत् केषाञ्चन महतीनिक्षेपाणां ऋणानां च निपीडनानन्तरं वित्तीयदत्तांशः किञ्चित्पर्यन्तं पुनः पतति . विशेषतः एतत् विचार्य यत् प्रारम्भिकपदे केचन निगममाङ्गनिक्षेपाः हस्तव्याजपूरकद्वारा तुल्यकालिकरूपेण अधिकं प्रतिफलं प्राप्तवन्तः एतेषां व्यवहारविनियमानाम् अनन्तरं निगममागधनिक्षेपेषु न्यूनता अभवत्, केचन क्रमेण वित्तीयप्रबन्धने परिणमन्ति .