2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, कुवैत सिटी, सना, अगस्त १३: संयुक्तराष्ट्रसङ्घस्य अधिकारिणः यमनसर्वकारस्य अधिकारिणः च सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभ्यः १३ तमे दिनाङ्के २०६८ तमे वर्षे अवदन् ।यमनस्य राजधानी सनानगरे संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयं हुथीभिः बलात् बन्दं कृतम् अस्ति।。
संयुक्तराष्ट्रसङ्घस्य यमनस्य च सर्वकारस्य अधिकारिणः अवदन् यत् हौथीसशस्त्रकर्मचारिणः ८, ९ दिनाङ्केषु सनानगरे संयुक्तराष्ट्रसङ्घस्य मानवाधिकार उच्चायुक्तस्य कार्यालये छापां कृतवन्तः।वाहनानि, धनं, दस्तावेजाः, महत्त्वपूर्णसूचनाः अभिलेखयन्तः सङ्गणकस्य हार्डड्राइव् इत्यादीनि बहवः सम्पत्तिः जप्ताः ।。
नाम न प्रकाशयितुं शर्तं कृत्वा उक्तवान् U.N.
यमनस्य एकः वरिष्ठः सर्वकारस्य अधिकारी अवदत् यत् एषः नवीनतमः विकासः सनानगरे हुथी-दलस्य संयुक्तराष्ट्रसङ्घस्य कर्मचारिणः अन्तर्राष्ट्रीयसङ्गठनानां च लक्ष्यं कृत्वा कृतानां कार्याणां श्रृङ्खलायाः अनन्तरं भवति। सः अवदत् यत् यमनदेशे हुथीसशस्त्रसेनाभिः अस्मिन् वर्षे जूनमासे सनानगरे संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य, संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयस्य अन्येषां एजेन्सीनां च कृते कार्यं कुर्वन्तः यमनस्य नागरिकाः गृहीताः, एते च अद्यापि जनाः निरुद्धाः सन्ति।
यमन-सर्वकारस्य मानवाधिकार-कानूनी-कार्याणां मन्त्री अहमद-अल्मानः जुलै-मासे अवदत् यत् जून-मासस्य आरम्भात् आरभ्य सना-नगरे संयुक्तराष्ट्रसङ्घस्य, अन्तर्राष्ट्रीयसङ्गठनानां, नागरिकसमाजसङ्गठनानां च ५० तः अधिकाः कर्मचारीः, सहायताकर्मचारिणः च हौथी-दलेन गृहीताः। तस्य प्रतिक्रियारूपेण हुथी-सैनिकाः एकं वक्तव्यं प्रकाशितवन्तः यत् गृहीताः स्थानीयाः मानवीयकार्यकर्तारः अमेरिकासहितं विदेशीयगुप्तचरसंस्थाभिः सह सहकार्यं कृतवन्तः।
जुलैमासे यमनदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषदूतः ग्लेन् डेबर्ग् इत्यनेन संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां सहायताकर्मचारिणां च तत्कालं निःशर्तं च मुक्तिं करणीयम् इति आह्वानं कृतम्
२०१४ तमे वर्षे हुथी-सशस्त्रसेनाः सना-नगरं गृहीतवन्तः, यमन-सर्वकारः दक्षिणदिशि एडेन्-नगरं गन्तुं बाध्यः अभवत् । सम्प्रति देशस्य अधिकांशं उत्तरक्षेत्रं, लालसागरस्य मुख्यं बन्दरगाहनगरं होदेइदाह-नगरं च हुथी-दलस्य नियन्त्रणं वर्तते । (सम्वादकः यिन वेइ) २.
सम्पादक ली यिलिन्जी