समाचारं

रक्षाप्रमुखः कथयति यत् इजरायलसैन्यं "सर्वसंभावनानां" कृते सज्जं भवितुमर्हति।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ तमे स्थानीयसमये इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् इजरायलसेना "सर्वसंभावनानां" कृते सज्जा भवितुमर्हति येन सा कुत्रापि आक्रमणं कर्तुं शक्नोति।

तस्मिन् एव दिने अमेरिकी-पञ्चकोणेन उक्तं यत् अमेरिका-देशेन इजरायल्-देशाय २० अरब-डॉलर्-अधिकमूल्यानां सैन्य-उपकरणानाम् विक्रयणं अनुमोदितम् ।

इजरायलस्य रक्षामन्त्री गलान्टे १३ दिनाङ्के उत्तरे इजरायल्-देशस्य गुप्तचर-केन्द्रं गतः । सः अवदत् यत् इजरायल-गुप्तचर-सैनिकाः लेबनान-देशस्य हिजबुल-सशस्त्र-सेनानां, इराणां च आन्दोलनेषु निकटतया ध्यानं ददति इजरायल-रक्षा-सेनाः "सर्व-संभावनानां" कृते सज्जाः भवेयुः येन ते कुत्रापि आक्रमणं कर्तुं शक्नुवन्ति सदैव सतर्काः भवन्तु।" आधिकारिकनिर्देशान् अनुसरणं कुर्वन्तु।

अमेरिकादेशः इजरायल्-देशाय २० अरब-डॉलर्-अधिकं शस्त्रविक्रयणं करोति

अमेरिकी पञ्चदशपक्षेण १३ दिनाङ्के घोषितं यत् अमेरिकीविदेशसचिवः ब्लिङ्केन् तस्मिन् दिने इजरायल्-देशाय २० अरब-डॉलर्-अधिकमूल्यानां सैन्य-उपकरणानाम् विक्रयणस्य अनुमोदनं कृतवान् अमेरिकीसर्वकारेण १२ दिनाङ्के उक्तं यत् एकदा इजरायल्-देशे आक्रमणं जातं चेत् अमेरिका-देशः इजरायल्-देशं तथाकथितं "आत्मरक्षां" कार्यान्वितुं साहाय्यं करिष्यति ।

पूर्वं अमेरिकीसैन्येन एफ-२२ युद्धविमानानि मध्यपूर्वदेशं प्रेषितानि आसन् । अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन "जॉर्जिया" इति क्रूज्-क्षेपणास्त्रपरमाणु-पनडुब्ब्याः मध्यपूर्वे परिनियोजनस्य आदेशः अपि दत्तः, अमेरिकी-नौसेनायाः "अब्राहम-लिङ्कन्"-विमानवाहक-प्रहारसमूहः अपि अस्मिन् प्रदेशे गतः अमेरिकीसैन्यस्य मध्यपूर्वे सैन्यनियोजनस्य वर्धनं "क्षेत्रे तनावस्य वर्धनस्य कारणेन" इति ऑस्टिनः अवदत् । (CCTV News Client) ९.

[सम्पादक: ली यान]