समाचारं

इजरायल्-देशाय २० अरब-डॉलर्-रूप्यकाणां शस्त्रविक्रययोजनां अमेरिका-देशः अनुमोदयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वाशिङ्गटन, १३ अगस्त (रिपोर्टरः शा हन्टिङ्ग्) अमेरिकीविदेशविभागेन १३ तमे स्थानीयसमये एकं वक्तव्यं प्रकाशितं यत् इजरायलदेशाय २० अरब अमेरिकीडॉलर् मूल्यस्य शस्त्रविक्रययोजनायाः अनुमोदनं कृतम्।

वक्तव्ये उक्तं यत् शस्त्रविक्रययोजनायां ५० एफ-१५ युद्धविमानाः, उन्नतमध्यमपरिधिवायुतः वायुपर्यन्तं क्षेपणास्त्राः (AMRAAM), १२० मि.मी.टैंकगोलाबारूदः, मोर्टारः, सामरिकवाहनानि च सन्ति। शस्त्रविक्रययोजनायाः विषये काङ्ग्रेसं सूचितम् अस्ति।

वक्तव्ये इदमपि उक्तं यत् अमेरिकादेशः इजरायलस्य सुरक्षां सुनिश्चित्य सदैव प्रतिबद्धः अस्ति तथा च इजरायलस्य दृढ आत्मरक्षाक्षमतानां निर्माणे, निर्वाहने च सहायतां कर्तुं अमेरिकीराष्ट्रहिताय "महत्त्वपूर्णम्" इति। अयं शस्त्रविक्रयकार्यक्रमः अस्य लक्ष्यस्य अनुरूपः अस्ति ।

अमेरिकीमाध्यमानां समाचारानुसारं शस्त्रविक्रययोजनायां टङ्काः, गोलाबारूदं च तत्क्षणमेव इजरायलदेशं प्रेषयितुं शक्यन्ते । एफ-१५ युद्धविमानं बोइङ्ग् इत्यनेन निर्मितं भवति, शीघ्रमेव २०२९ तमवर्षपर्यन्तं सज्जं न भविष्यति इति अपेक्षा अस्ति ।

हमास-सङ्घः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के गाजा-पट्टिकातः दक्षिण-इजरायल-देशे आक्रमणं कृतवान्, यत्र प्रायः १२०० जनाः मृताः । तदनन्तरं इजरायल्-देशेन गाजा-देशे बृहत्-प्रमाणेन सैन्य-कार्यक्रमः आरब्धः, यत्र अद्यावधि ३९,३०० तः अधिकाः प्यालेस्टिनी-जनाः मृताः ।

कजाख-इजरायल-सङ्घर्षस्य आरम्भात् एव बाइडेन्-प्रशासनेन इजरायल्-देशस्य समर्थनं प्रकटितम्, परन्तु बहवः डेमोक्रेटिक-विधायकाः इजरायल्-देशाय सैन्यसाहाय्यस्य निरन्तरतायां विरोधं कृतवन्तः अस्मिन् वर्षे मेमासे अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन उक्तं यत् अमेरिकादेशेन इजरायल्-देशं प्रति केषाञ्चन "उच्च-पेलोड्-गोलाबारूदानां" परिवहनं स्थगितम् अस्ति । (उपरि)