समाचारं

गूगल पिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनाः विमोचिताः: Tensor G4 इत्यनेन सुसज्जिताः, ७ वर्षाणां OTA अपडेट् प्रदाति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञातं यत् अधुना Google Pixel 9 इति मोबाईलफोनस्य श्रृङ्खला विमोचिता अस्ति :

  • Google Pixel 9: US$799 (IT House note: सम्प्रति प्रायः ५,७३५ युआन्)

  • Google Pixel 9 Pro: $999 (सम्प्रति प्रायः 7170 युआन्)

  • गूगल पिक्सेल ९ प्रो एक्सएल : $१,०९९ (सम्प्रति प्रायः ७,८८८ युआन्) ।

  • Google Pixel 9 Pro Fold: $1,799 (सम्प्रति प्रायः 12,912 युआन्)


पिक्सेल ९ FHD+ रिजोल्यूशनेन सह ६.३-इञ्च् OLED प्रदर्शनेन सुसज्जितम् अस्ति तथा च 120Hz रिफ्रेश रेट् पूर्वपीढीयाः तुलने मुख्यतया ऑप्टिकल् फिंगरप्रिण्ट् सेंसरं परित्यजति तथा च अधिकं विश्वसनीयं अल्ट्रासोनिक फिंगरप्रिण्ट् सेंसरं स्वीकुर्वति, तथा च Tensor G4 प्रोसेसरस्य उन्नयनं करोति

Tensor G4 एकं Cortex-X4 कोर, त्रीणि A720 तथा चत्वारि A520 कोर (गतवर्षस्य अपेक्षया एकः न्यूनः भौतिककोरः) उपयुज्यते, अधिकं कुशलं Exynos 5400 बेसबैण्ड् एकीकृत्य, परन्तु तदपि Mali-G715 GPU इत्यस्य उपयोगं करोति (आवृत्तिः किञ्चित् वर्धिता अस्ति)

गतवर्षस्य इव गूगलः अस्याः मॉडल्-श्रृङ्खलायाः कृते ७ वर्षाणां सॉफ्टवेयर-अद्यतनं (ऑपरेटिंग्-सिस्टम्-सुरक्षा-पैच्) प्रदास्यति, अतः एण्ड्रॉयड् १५-इत्यत्र उन्नयनं कृत्वा प्रथमेषु मॉडल्-मध्ये अन्यतमं भविष्यति


रूपस्य दृष्ट्या पिक्सेल ९ तथा प्रो इत्येतयोः मध्ये बृहत्तमः अन्तरः अस्ति यत् प्रो पेरिस्कोप् इत्यनेन सुसज्जितः अस्ति, यदा तु नियमितः पिक्सेल ९ क्लासिक-द्वय-कैमरा (wide-angle + ultra-wide-angle) विन्यासे एव लप्यते

यन्त्रं पूर्वपीढीयाः 50MP मुख्यकॅमेरासमाधानस्य अनुसरणं करोति (1/1.31-इञ्च् Samsung GNK संवेदकं, 1.2μm पिक्सेलं, OIS समर्थयति), अग्रे लेन्से 10.5MP Samsung संवेदकस्य उपयोगं करोति यत् autofocus समर्थयति

अस्य यन्त्रस्य अति-विस्तृत-कोण-लेन्सं 50MP Sony IMX858 (1/2.51”) इति उन्नयनं कृतम् अस्ति, यत् Pixel8 श्रृङ्खलायाः 12MP (1/2.8”) लेन्स इत्यस्मात् अधिकं प्रबलम् अस्ति । तदतिरिक्तं गूगलेन अन्ततः अस्याः मॉडल्-श्रृङ्खलायाः कृते 8K-वीडियो-रिकार्डिङ्ग् (यत् GNK इत्यनेन सर्वदा समर्थितं) सक्षमं कृतम् ।


यद्यपि गूगलः द्रुतचार्जिंगप्रदर्शने केन्द्रितः नास्ति तथापि पिक्सेल ९ इत्यस्य चार्जिंगवेगः अपि महत्त्वपूर्णतया सुधारितः अस्ति - ३० निमेषेषु ५५% यावत् चार्जं कर्तुं शक्यते

गूगल पिक्सेल ९ चत्वारि वर्णाः चयनार्थं प्रदाति : चीनीमिश्रितस्य श्वेतस्य, गुलाबस्य, हरितस्य, ओब्सिडियनस्य च एतत् एल्युमिनियमस्य मध्यचतुष्कोणस्य उपयोगं करोति, अग्रे पृष्ठे च गोरिल्ला ग्लासस्य उपयोगं करोति, IP68 धूलरोधकं जलरोधकं च समर्थयति, USB-C 3.2 अन्तरफलकं प्रदाति, तथा च Wi-Fi 6 तथा मिलीमीटर् वेव 5G समर्थयति ।


नियमितसंस्करणस्य तुलने Pixel 9 Pro तथा Pixel 9 Pro XL 16GB मेमोरी, 1TB पर्यन्तं भण्डारणस्थानं, 48MP अल्ट्रा-वाइड्-एङ्गल् कैमरा तथा 48MP 5x ऑप्टिकल् जूम टेलीफोटो लेन्स, 42MP अग्रमुखी सेल्फी कॅमेरा, तथा उच्चतरं रिजोल्यूशनं भवति, LTPO 1Hz इत्येव न्यूनं भवितुम् अर्हति, अपि च 8K विडियो रिकार्ड् करणं समर्थयति ।


Google Pixel 9 Pro XL 9 Pro इत्यस्मात् बृहत्तरं, उच्चतरं रिजोल्यूशनं (1440p), बृहत्तरं बैटरी, द्रुततरं 37W द्रुतचार्जिंग् च अस्ति, परन्तु अन्येषु विषयेषु प्रायः समानम् अस्ति


Pixel 9 Pro Fold इत्येतत् Tensor G4 इत्यनेन अपि सुसज्जितम् अस्ति, यत्र 48MP f/1.7 मुख्यकॅमेरा, 10.5MP अल्ट्रा-विड् एङ्गल्, 10.8MP टेलिफोटो (5X) च उपयुज्यते, परन्तु एतत् 8K विडियो रिकार्डिङ्ग् इत्यस्य समर्थनं न करोति 10MP अग्रे कॅमेरा उपयुज्यताम्।

Pixel 9 Pro Fold इत्यस्य बाह्यपट्टिकायां 6.3-इञ्च् 1080p रिजोल्यूशन 120Hz रिफ्रेश रेट् OLED स्क्रीन् उपयुज्यते, यदा तु अन्तः स्क्रीन् 8-इञ्च् LTPO OLED अस्ति यस्य रिजोल्यूशन 2076 x 2152 अस्ति