2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञातं यत् मीडिया-रिपोर्ट्-अनुसारं एप्पल् इन्टेलिजेन्स् इत्यस्य हार्डवेयर-सम्बद्धानां कतिपयानां आवश्यकतानां कारणात् आगामिवर्षे विमोचिते iPhone SE 4 इत्यस्मिन् ८GB मेमोरी युक्ता भविष्यति पूर्वस्य महत्त्वपूर्णं उन्नयनं कृतम् अस्ति।
सम्प्रति एआइ बृहत् मॉडल् मोबाईलफोननिर्मातृणां कृते युद्धक्षेत्रं जातम् अस्ति यथा Xiaomi, Huawei, Honor, OPPO, vivo इत्यादीनां मोबाईलफोननिर्मातृणां सर्वेषां बृहत् मॉडलैः सुसज्जितं प्रमुखं मॉडल् विमोचितम् अस्ति ।
एतेषु बृहत्-माडल-समाधानेषु अधिकांशः बृहत्-अन्त-पक्षीय-AI-माडलः अस्ति, येषु कम्प्यूटिंग्-शक्तेः विषये अत्यन्तं उच्च-आवश्यकता भवति, तथा च बृहत्-मात्रायां स्मृतेः आवश्यकता भवति
अतः iPhone SE 4 इत्यस्य Apple Intelligence इत्यस्य सुचारुरूपेण संचालनार्थं बृहत् स्मृतिः आवश्यकी अस्ति ।
तदतिरिक्तं iPhone SE 4 iPhone 14 इत्यस्य सदृशं notch design स्वीकुर्यात्, Face ID इत्यस्य समर्थनं करिष्यति, 6.06-इञ्च् OLED स्क्रीनस्य उपयोगं करिष्यति, A18 प्रोसेसर, USB-C इन्टरफेस् च सुसज्जितं भविष्यति
आगामिवर्षस्य आरम्भे एतत् यन्त्रं प्रक्षेपितं भविष्यति, एप्पल्-संस्थायाः आपूर्तिशृङ्खला अस्मिन् वर्षे अक्टोबर्-मासे सामूहिक-उत्पादनं आरभ्यते इति अपेक्षा अस्ति, यत् प्रतीक्षितुम् अर्हति ।