2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Kuai Technology इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञातं यत् अद्य प्रातःकाले Google Pixel 9 Pro तथा Pixel 9 Pro XL इति आधिकारिकरूपेण विमोचनं जातम्।
मूल्यस्य दृष्ट्या Google Pixel 9 Pro इत्यस्य आरम्भः US$999 (प्रायः RMB 7,100) इत्यस्मात् भवति, Pixel 9 Pro XL इत्यस्य आरम्भः US$1,099 (प्रायः RMB 7,900) इत्यस्मात् भवति ।
कोर-विन्यासस्य दृष्ट्या गूगल-पिक्सेल-९ प्रो-इत्यत्र ६.३-इञ्च्-२८५६×१२८०-प्रदर्शनस्य उपयोगः भवति, यत् गूगल-टेन्सर्-जी४-प्रोसेसर-सहितं, १६जीबी-स्मृति-सहितं, ४७००-एमएएच-बैटरी-सहितं, पृष्ठभागे ५०-मेगापिक्सेल-मुख्य-कॅमेरा (१/१.३१- inch outsole), 48-megapixel super Wide angle तथा 48 मिलियन टेलिफोटो, अग्रे 42 मिलियन पिक्सेल, तथा च 45W द्रुतचार्जिंग् समर्थयति ।
गूगल पिक्सेल ९ प्रो ४८ मिलियन टेलिफोटो, अग्रे ४२ मिलियन पिक्सेल, ४५W द्रुतचार्जिंग् समर्थयति च ।
ज्ञातव्यं यत् Google Pixel 9 Pro तथा Pixel 9 Pro XL उपग्रहसञ्चारस्य समर्थनं कुर्वन्ति यत्र सेलुलरसेवाः उपलब्धाः न सन्ति तत्र उपयोक्तारः उपग्रहस्य आपत्कालीनसेवानां माध्यमेन बाह्यस्रोतैः सह सम्पर्कं कर्तुं शक्नुवन्ति प्रथमवर्षद्वयं यावत् निःशुल्कं भवति, वाहकप्रतिबन्धः नास्ति।