2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य प्रातःकाले गूगलपिक्सेल ९ आधिकारिकतया विमोचितम् इति कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितम्।
मूल्यस्य दृष्ट्या Google Pixel 9 इत्यस्य आरम्भमूल्यं US$799 अस्ति, यत् 12GB+128GB इत्यस्मात् आरभ्य प्रायः RMB 5,700 अस्ति ।
यन्त्रे ६.३ इञ्च् स्क्रीन् उपयुज्यते यस्य रिजोल्यूशनः २४२४×१०८०, शरीरस्य विस्तारः ७२ मि.मी., भारः १९८g च अस्ति एतत् एकेन हस्तेन विना किमपि दबावं चालयितुं शक्यते ।
कोर-विन्यासस्य दृष्ट्या Google Pixel 9 Tensor G4 प्रोसेसर इत्यनेन सुसज्जितम् अस्ति, यत् Google-दलेन अनुकूलितं प्रमुखं चिप् अस्ति यत् इदं Google इत्यस्य प्रथमः प्रोसेसरः अस्ति यः Gemini Nano इत्येतत् बहुविध-मोड्-मध्ये चालयति
आधिकारिकपरिचयस्य अनुसारं बहुविधतायाः समर्थनस्य अर्थः अस्ति यत् गूगलपिक्सेल ९ श्रृङ्खला न केवलं पाठं, अपितु चित्राणि, श्रव्यं, वाक् च अवगन्तुं शक्नोति।
अन्येषां मापदण्डानां दृष्ट्या गूगलपिक्सेल ९ इत्यस्मिन् १०५० पिक्सेलस्य अग्रभागस्य कॅमेरा, ५० मेगापिक्सेलस्य मुख्यकॅमेरा, ४८ मेगापिक्सेलस्य अल्ट्रा-वाइड-एङ्गल् पृष्ठस्य कॅमेरा च अस्ति बैटरी ४७०० एमएएच् अस्ति, ४५W द्रुतचार्जिंग् समर्थयति च
ज्ञातव्यं यत् गूगलपिक्सेल ९ एण्ड्रॉयड् १४ इत्यनेन सह पूर्वस्थापितम् अस्ति, एण्ड्रॉयड् १५ इत्यनेन सह न।आधिकारिकप्रतिज्ञा अस्ति यत् एतत् यथाशीघ्रं एण्ड्रॉयड् १५ कृते अनुकूलितं भविष्यति तथा च ७ वर्षाणां एण्ड्रॉयड् अपडेट् समर्थनस्य आनन्दं लप्स्यते।