समाचारं

दश सहस्र युआन तह प्रमुख! गूगल पिक्सेल ९ प्रो फोल्ड् विमोचितम्: १२,९०० युआन् तः आरभ्य

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् अद्य प्रातःकाले गूगलस्य नवीनतमपीढीयाः तन्तुपट्टिका Pixel 9 Pro Fold आधिकारिकतया विमोचितः, यस्य आरम्भमूल्यं US$1,799 (प्रायः RMB 12,900) अस्ति

अमेरिकी-विपण्ये एतत् पतलेतमं बृहत् तन्तुं प्रमुखं भवति Google Pixel 9 Pro Fold अनफोल्ड्-स्थितौ केवलं 5.1mm, तन्तु-स्थितौ 10.5mm स्थूलं भवति, यत् तस्य प्रतिद्वन्द्वी Samsung Galaxy Z Fold6 तथा... भारः २५७g भवति ।


विन्यासस्य दृष्ट्या गूगलपिक्सेल ९ प्रो फोल्ड् इत्यस्य बाह्यस्क्रीन् आकारः ६.३ इञ्च्, आन्तरिकस्क्रीन् आकारः ८ इञ्च्, रिफ्रेश रेट् १२० हर्ट्ज, शिखरप्रकाशः २७०० निट्, पृष्ठतः ४८ मिलियन मुख्यकॅमेरा, १०.५ च अस्ति मिलियन टेलीफोटो कैमरा तथा 12 मिलियन सुपर कैमरा वाइड एङ्गल्, बैटरी 4650mAh, IPX8 जलरोधकं समर्थयति।


ज्ञातव्यं यत् Google Pixel 9 Pro Fold इत्यस्मिन् Google Tensor G4 प्रोसेसरः अन्तर्निर्मितः अस्ति अस्मिन् चिप् Samsung इत्यस्य 4nm प्रक्रियायाः उपयोगं करोति तथा च 1 Cortex-X4 3.1GHz बृहत् कोरः, 3 Cortex-A720 2.6GHz बृहत् कोरः, 4 Cortex -A520 च सन्ति १.९५GHz लघुकोरः, मानकः १६GB स्मृतिः ।


तदतिरिक्तं गूगल पिक्सेल ९ प्रो फोल्ड् एण्ड्रॉयड् १४ इत्यनेन सह पूर्वं स्थापितं अस्ति तथा च ७ वर्षाणां सॉफ्टवेयर अपडेट् अधिकारं प्राप्स्यति।