समाचारं

शरदऋतुस्य आरम्भे गूगलस्य नूतनं उत्पादप्रक्षेपणसम्मेलनं: पिक्सेल ९ श्रृङ्खलायाः सुव्यवस्थितरूपेण अनावरणं कृतम् तथा च केचन नवीनाः एआइ-युक्तयः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 14 अगस्त (सम्पादक शि झेंगचेंग)बुधवासरे प्रातःकाले बीजिंगसमये अमेरिकनप्रौद्योगिकीविशालकायः आधुनिक एआइ-इत्यस्य जन्मस्थानं च गूगलेन जिंगशान्-नगरे स्वस्य मुख्यालये नूतनं उत्पाद-प्रक्षेपणसम्मेलनं कृतम् । तया अधिकमहत्त्वपूर्णस्य प्रश्नस्य उत्तरं दातुं अपि केन्द्रितम् आसीत् - एआइ उपयोक्तृणां कृते किं कर्तुं शक्नोति?

प्रथमं नूतनं दूरभाषं संक्षेपेण अवलोकयामः । गूगलस्य पिक्सेल् ९ श्रृङ्खलायां त्रयः पूर्णपर्दे-फोनाः सन्ति - पिक्सेल ९, पिक्सेल ९ प्रो, पिक्सेल ९ प्रो एक्सएल, तथैव तन्तुयुक्तः स्क्रीन-फोनः, पिक्सेल ९ प्रो फोल्ड् इति त्रयः अपि मोबाईलफोनाः गूगलस्य स्वविकसितेन Tensor G4 चिप् इत्यनेन सुसज्जिताः सन्ति, मुख्यतया च भिन्न-भिन्न-हार्डवेयर-विन्यासानां व्यवस्थायाः, संयोजनात् च अन्तरं भवति

एप्पल् इत्यस्य नामकरणपद्धत्या इव Pixel 9 तथा Pixel 9 Pro इत्येतयोः द्वयोः अपि ६.३ इञ्च् भवति ।, उत्तरं उत्तममापदण्डैः सह LTPO स्क्रीनस्य उपयोगं करोति,पिक्सेल ९ प्रो एक्सएल ६.८ इञ्च् अस्ति. तस्मिन् एव काले एआइ चालयितुं .नूतनस्य गूगल-फोनस्य आरम्भिकस्मृतिक्षमता १२GB यावत् भवति, प्रो-फोनयोः स्मृतिक्षमता च १६GB भवति ।



(स्रोतः - गूगल-पत्रकारसम्मेलनम्)

अस्याः पीढीयाः उत्पादानाम् बृहत्तमा मान्यता तस्य पृष्ठतः "कॅमेरा-शीर्षक" इत्यस्मात् भवति । त्रयः अपि फ़ोन् ५० मेगापिक्सेल-विस्तृत-कोण-लेन्सेन, ४८-मेगापिक्सेल-अति-विस्तृत-कोण-लेन्सेन च सुसज्जिताः सन्ति -संकल्प डिजिटल जूम। प्रो श्रृङ्खलायाः फ़ोनेषु अग्रे सेल्फी-कॅमेरा अपि ४२ मिलियन-पिक्सेल-पर्यन्तं उन्नयनं कृतम् अस्ति ।

मूल्यस्य दृष्ट्या पिक्सेल ९ इत्यस्य मूल्यं ७९९ डॉलरतः आरभ्यते, पिक्सेल ९ प्रो तथा पिक्सेल ९ प्रो एक्सएल इत्येतयोः मूल्यं क्रमशः ९९९ डॉलरतः १,०९९ डॉलरतः आरभ्यते ।

अन्ते गूगलस्य द्वितीयः तन्तुयुक्तः स्क्रीन-फोनः इति नाम्नाPixel 9 Pro Fold इत्यस्य आन्तरिकपर्दे आकारः ७.६ इञ्च् तः ८ इञ्च् यावत् वर्धितः, बाह्यप्रदर्शनम् अपि ५.८ इञ्च् तः ६.३ इञ्च् यावत् वर्धितः अस्ति


पूर्वयोः प्रो-फोनयोः इव गूगलस्य नवीनतमं फोल्डिङ्ग्-फ्लैग्शिप् अपि Tensor G4 चिप्, 16GB रैम् च सह सुसज्जितम् अस्ति । दूरभाषं पतलं लघु च कर्तुं अद्यापि कॅमेरे सम्झौताः सन्ति अल्ट्रा-वाइड्-एङ्गल् तथा टेलिफोटो लेन्सयोः क्रमशः १०.५ मिलियन पिक्सेलः १०.८ मिलियन पिक्सेलः च सन्ति । फोल्डिंग् स्क्रीन् फ्लैग्शिप् इति रूपेण अस्य फ़ोनस्य आरम्भमूल्यं US$1,799 यावत् भवति ।


अवश्यं, अनेके निवेशकाः ये अस्मिन् मोबाईल-फोने ध्यानं दत्तवन्तः, ते चिरकालात् स्पष्टतया जानन्ति यत् एतेषां पैरामीटर्-विन्यासानां न च Tensor G4 चिप्-इत्यस्य एण्ड्रॉयड्-मोबाईल-फोन-निर्मातृणां तुलने किमपि लाभः नास्ति ये सामान्यतया "सामग्रीणां स्तम्भने" उत्तमाः सन्ति अतः गूगलस्य मोबाईलफोनस्य बृहत्तमः विक्रयबिन्दुः स्वस्य एआइ-उपकरणं प्रति गतवान् ।

नूतनेषु दूरभाषेषु नूतनानि AI गेमप्ले-विशेषतानि कानि सन्ति?

यद्यपि गूगलः केवलं मासद्वयात् पूर्वं विकासकसम्मेलनं कृतवान् तथापि बहवः नूतनाः एआइ-उत्पादाः अद्यापि अलमार्यां स्थापयितुं प्रक्रियायां सन्ति गूगलः अद्यापि दन्ताः संकुचति, नूतनानां मोबाईल-फोनानां कृते केचन नूतनाः विशेषताः च निपीडयति।

प्रथमं गूगलेन घोषितं यत् ये उपयोक्तारः प्रो श्रृङ्खलायाः दूरभाषाणि क्रियन्ते,एकवर्षीयं मिथुन उन्नतसदस्यतां प्राप्तुं शक्नुवन्ति, यत् Gemini Live-विशेषतायाः (ChatGPT-सदृशः नूतनः स्वर-विधिः) उपयोगाय अपि पूर्वापेक्षा अस्ति । मोबाईल-फोन-एआइ-सहितं अधिकं स्वाभाविकं गपशपं सक्षमं कृत्वा एतत् विशेषता गूगलस्य मोबाईल-एआइ-सहायकस्य नूतन-पीढीयाः आत्मा इति वक्तुं शक्यते । मंगलवासरे नवविमोचिताः गूगलघटिकाः, TWS हेडफोन्स् च Gemini Live इति कार्यस्य समर्थनं कुर्वन्ति ।

अन्यत् महत्त्वपूर्णं अद्यतनम् अस्तिगूगलस्य नवप्रवर्तितं पिक्सेल स्क्रीनशॉट्स् एप्लिकेशनं डिवाइस-साइड् एआइ मॉडल् जेमिनी नैनो इति आह्वयति यत् तेन मोबाईल-फोन-स्क्रीनशॉट्-मध्ये सामग्रीं विश्लेष्य व्यवस्थितं करोति. गूगलः अवदत् यत्, उदाहरणार्थं यदि भवान् अवकाशगृहस्य प्रवेशसङ्केतं रक्षितुं स्क्रीनशॉट् गृहीतवान् तर्हि भवान् एतत् एप् आह्वयित्वा स्क्रीनशॉट् अन्वेष्टुं शक्नोति, तत्र गत्वा सूचनां दातुं च शक्नोति। एआइ मॉडल् उपयोक्तृनिर्देशानुसारं स्क्रीनशॉट् सामग्रीं विश्लेषितुं अपि शक्नोति तथा च कैलेण्डर् इत्यादिभिः एप्स् इत्यनेन सह लिङ्क्ड् ऑपरेशन्स् कर्तुं शक्नोति ।


इदं कार्यं पूर्वं Microsoft इत्यनेन Windows कृते कृतस्य Recall कार्यस्य सदृशं भवति, परन्तु अन्तरं यत् Microsoft इत्यस्य कार्यं गोपनीयतायाः आक्रमणं इति गण्यते स्म, "पुनः निर्मितम्" च यतः एतत् "सर्वदा स्क्रीनशॉट् गृह्णाति", यदा तु Google इत्यस्य कार्यं केवलं उपयोक्तुः विश्लेषणं करोति मैनुअल क्रियाएँ स्क्रीनशॉट।

गूगलेन डिवाइस-पक्षीय-प्रतिरूपे आधारितं पाठ-प्रतिबिम्ब-सॉफ्टवेयरं पिक्सेल-स्टूडियो अपि च क्लाउड् इमेजेन ३ पाठ-प्रतिबिम्ब-प्रतिरूपं च नूतन-मोबाइल-फोनानां कृते पूर्व-स्थापितं सॉफ्टवेयरं रूपेण विमोचितम्


अतीव रोचकं विशेषता अद्यतनम् अपि अस्ति——ए आई फोटो ग्रहण कार्य. "Add Me" इति अस्य नूतनस्य विशेषतायाः माध्यमेन यात्रासहभागिनः पृथक् पृथक् छायाचित्रं ग्रहीतुं शक्नुवन्ति ततः AI इत्यनेन तान् एकस्मिन् फोटोमध्ये एकीकृत्य स्थापयितुं शक्नुवन्ति, येन त्रिपादम् आनेतुं वा अपरिचितेभ्यः साहाय्यं याचयितुम् आवश्यकता नास्ति




वर्तमान एआइ-फोनानां मानकविशेषतारूपेण गूगलस्य नूतनफोनेषु अपि...एआइ कॉल रिकार्डिङ्ग् (Call Notes) फंक्शन्, आह्वानं सम्पन्नं कृत्वा उपयोक्ता आह्वानसामग्रीणां सारांशं सॉफ्टवेयरद्वारा प्रेषितं सम्पूर्णं स्वरप्रतिलेखनदस्तावेजं च प्राप्तुं शक्नोति । गोपनीयतायाः रक्षणार्थं एतत् एप् पूर्णतया उपकरणे कम्प्यूटिंग् शक्तिं उपयुज्य चाल्यते । एप्पल् इत्यस्य सदृशं एकवारं उपयोक्ता एतत् विशेषतां सक्रियं कृत्वा आह्वानस्य सम्बद्धाः सर्वे सूचनां प्राप्नुयुः ।

अन्ते गूगलेन पिक्सेल ९ श्रृङ्खलायाः उपकरणानां कृते नूतनं नूतनं प्रौद्योगिकी अपि उपयुज्यते स्मउपग्रह SOS कार्य. सेलुलरसेवां विना अपि उपयोक्तारः आपत्कालीनप्रतिसादकानां सम्पर्कं कृत्वा उपग्रहद्वारा स्वस्थानं साझां कर्तुं शक्नुवन्ति । प्रथमं U.S.देशे एतत् विशेषता सक्षमं भविष्यति, तथा च Pixel 9 श्रृङ्खलायाः दूरभाषस्य क्रयणेन प्रथमवर्षद्वयं यावत् निःशुल्कं भविष्यति ।