समाचारं

शङ्घाई पुस्तकमेला शीघ्रमेव आगच्छति, पुतुओ-मण्डले के के कार्यक्रमाः सन्ति? एकः लेखः अवगन्तुं →

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे शाङ्घाई-नगरं पुस्तकैः परिपूर्णम् अस्ति! २०२४ तमस्य वर्षस्य शङ्घाई-पुस्तकमेला, "बुकिश-चाइना" शङ्घाई-सप्ताहः च शाङ्घाई-प्रदर्शनकेन्द्रे अगस्त-मासस्य १४ दिनाङ्कात् २० दिनाङ्कपर्यन्तं भव्यरूपेण आयोजितः भविष्यति । पुतुओ-मण्डलस्य संस्कृति-पर्यटन-ब्यूरोतः संवाददाता ज्ञातवान् यत् बहुसांस्कृतिक-अनुभवस्य माध्यमेन नागरिकान् मित्राणि च आनेतुं "बनमासु-नद्याः तैरयित्वा पुतुओ-नगरे पुस्तकानां सुगन्धस्य स्वादनं" इति विषयेण राष्ट्रिय-पठन-क्रियाकलापानाम् एकां श्रृङ्खलां सावधानीपूर्वकं योजनाकृतवती अस्ति .पुस्तकानां अद्भुतः भोजः।

पुस्तकानां सुगन्धस्य मुख्यस्थलत्वेन पुतुओ-जिल्लापुस्तकालये बहवः रङ्गिणः क्रियाकलापाः भविष्यन्ति । तेषु "बन्मा सुहे रीडिंग् क्लब" "चीनस्य अर्धघण्टायाः हास्य-इतिहासः" इति क्रियाकलापं आनयिष्यति, यत् बालकान् हास्य-रूपेण इतिहासं प्रति नेष्यति चित्रपुस्तक-कथा-क्लबः चित्रपुस्तकानि कथयितुं, अभिनयं कृत्वा बालकान् शिक्षितुं साहाय्यं करिष्यति; कथाः, अन्तरक्रियाशीलाः क्रीडाः इत्यादयः लघुबालानां कृते पठनबोधः। तदतिरिक्तं पाठकानां कृते "आर्ध-मासु-नद्याः जलस्य पार्श्वे पुरातत्त्व-इतिहासस्य च पठनम्" इति क्रियाकलापस्य भागं ग्रहीतुं अपि अवसरः भविष्यति, येन सुझोउ-नद्याः प्रबन्धन-प्रक्रियायाः आधुनिक-मुद्रा-प्रौद्योगिक्याः च अन्वेषणं भविष्यति

जिलाव्यापी गतिविधियाँ

अगस्तमासस्य १७, १८ दिनाङ्के सायंकाले आयोजिते "आकाशस्य अन्वेषणम्" इति एयरोस्पेस् विषयवस्तुकार्यक्रमे शङ्घाई-एरोस्पेस्-प्रौद्योगिकी-संस्थायाः शाङ्घाई-संस्थायाः तकनीकीविशेषज्ञाः व्यावसायिक-विमानचालकाः च अद्भुतं साझेदारीम् आनयिष्यन्ति, येन पाठकानां गहन-अवगमनं भवति अन्तरिक्षस्थानकं, अन्तरिक्षजीवनं तथा घरेलुजन्यपदार्थाः। तस्मिन् एव काले कोडिंग् मेकर-शिबिराणि, मॉडल-विमानस्य DIY, एरोस्पेस्-विज्ञान-प्रश्नोत्तराणि इत्यादीनि क्रियाकलापाः अपि बालानाम् वैज्ञानिक-अन्वेषणस्य इच्छां प्रेरयिष्यन्ति सायंकाले मुक्तवायुचलच्चित्रेषु, ऑनलाइन-प्रश्नोत्तरेषु च नागरिकानां सांस्कृतिकजीवनं अधिकं समृद्धं जातम् ।