2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् जियाङ्गक्सी-प्रान्तस्य पिंगक्सियाङ्ग-नगरस्य वुगोङ्ग-पर्वत-दृश्यक्षेत्रे वानलोङ्ग-गॉर्ज-राफ्टिंग्-प्रकल्पे दुर्घटना अभवत् अगस्तमासस्य ११ दिनाङ्के सायं वुगोङ्ग-पर्वतस्य वानलोङ्ग-गॉर्ज-राफ्टिंग्-इत्यस्य आधिकारिक-लेखेन निलम्बन-घोषणा जारीकृता यत् "वृष्टेः प्रभावात् नदीयाः मरम्मतस्य आवश्यकता वर्तते । पर्यटकानाम् अनुभवं सुरक्षां च सुनिश्चित्य वानलोङ्ग-गॉर्ज्" इति अगस्तमासस्य १२ दिनाङ्के राफ्टिंग्-क्रीडां स्थगितम् भविष्यति ।अगस्त-मासस्य १३ दिनाङ्के वानलोङ्गशान-नगरस्य जनसर्वकारेण स्थिति-प्रतिवेदनं जारीकृतम् एकः व्यक्तिः तस्य उद्धाराय सर्वप्रयत्नानाम् अनन्तरं मृतः।
स्थानीयप्रतिवेदने उक्तं यत्, अयं दुर्घटना मौसमकारणात् अभवत्। पीडितानां परिवारजनानां मते राफ्टिंग् नौका पलटित्वा तौ जले पतितवन्तौ यतः प्रवाहः अतिप्रबलः आसीत्, तेषु एकः प्रक्षालितः अभवत्, अपरः तु तरितुं शक्नोति स्म, स्वयमेव उत्तिष्ठति स्म
परिवारजनैः वर्णितं दृश्यं कल्पयितुं कठिनं नास्ति, परन्तु अद्यापि बहुभ्यः जनाभ्यः किञ्चित् आश्चर्यजनकं दृश्यते - राफ्टिंग्-स्थलानि प्रायः दीर्घाः संकीर्णाः च भवन्ति, तथा च यदि रोलओवरः भवति चेदपि तस्य उद्धारः कठिनः नास्ति इति भाति यः कोऽपि राफ्टिंग्-क्रीडायाः अनुभवं कृतवान् सः जानाति यत् राफ्टिंग्-क्रीडायाः सुरक्षा-संकटः प्रायः रोलओवर-पश्चात् टकरावस्थायां भवति, अतः आघातः सुलभः भवति जले पतित्वा प्रक्षालितस्य विषये तु सा अत्यन्तं असम्भाव्यघटना न केवलं पर्यटकाः समानजोखिमानां विषये अनभिज्ञाः सन्ति, अपितु दर्शनीयस्थलानां प्रबन्धकाः अपि तस्य चिन्तां न कृतवन्तः स्यात्
वस्तुनिष्ठरूपेण राफ्टिंग् इत्यस्य स्थलस्थितीनां तदनुरूपाः आवश्यकताः सन्ति यदा धारायां बून्दः भवति तदा एव उत्साहस्य भावः सृजति, तस्मिन् गुप्तसुरक्षाजोखिमाः निगूढाः भवन्ति दर्शनीयस्थलसूचनानुसारं वानलोङ्गगॉर्ज-राफ्टिंग्-क्रीडायाः कुलदीर्घता प्रायः ५ किलोमीटर्, राफ्टिंग्-समयः प्रायः सार्धघण्टा, राफ्टिंग्-क्रीडायाः आरम्भबिन्दु-अन्तयोः मध्ये अन्तरं १६८ मीटर् च भवति कल्पनीयं यत् एकदा सहसा प्रचण्डवृष्टिः भवति तदा वर्षाजलं तत्क्षणमेव धारायाः अधःभागेषु सञ्चितं भविष्यति, संकीर्णखण्डे प्रवाहवेगः सहसा वर्धते, तरितुं शक्नुवन्तः जनानां कृते अपि न सुकरं भवति संकटात् । आपत्कालीन उद्धारस्य विषये दूरस्थं जलं समीपस्थं अग्निम् उद्धारयितुं न शक्नोति एतादृशे अत्यन्तपरिदृश्ये दुर्घटना अति आकस्मिकतया अभवत्, पलायनार्थं केवलं आत्म-उद्धारस्य उपरि अवलम्बनं कर्तुं शक्यते