रूसी "प्रोग्रेस् MS-26" मालवाहकयानं स्वस्य कार्यस्य समाप्तिम् अकरोत्, प्रशान्तमहासागरे च दुर्घटितम्
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोस्कोस्मोस्-जालस्थलेन १३ तमे दिनाङ्के घोषितं यत् रूसी-देशस्य "प्रोग्रेस् एमएस-२६" इति मालवाहक-अन्तरिक्षयानं तस्मिन् दिने स्वस्य कार्यस्य समाप्तिम् अकरोत्, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् विच्छिद्य दक्षिण-प्रशान्तसागरे अ-यान-यान-अन्तरिक्ष-यानेषु दुर्घटनाम् अकरोत्
वेबसाइट्-अनुसारं "Progress MS-26" इति अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य रूसी-खण्डस्य "Zvezda"-सेवा-मॉड्यूल्-तः १३ दिनाङ्के मास्को-समये ५:०० वादने (बीजिंग-समये १०:००) वादने विरक्तम्, ततः प्रस्थितवान् at 8:09 Moscow time (13:09 Beijing time) अन्तरिक्षयानं कक्षायाः पटरीतः बहिः गत्वा पृथिव्याः वायुमण्डले प्रविष्टम् ।
"Progress MS-26" इति मालवाहकयानं कजाकिस्तानदेशस्य Baikonur Cosmodrome इत्यस्मात् फरवरी १५ दिनाङ्के "Soyuz-2.1a" इति वाहकरॉकेटेन सह उड्डीय अन्तर्राष्ट्रीय अन्तरिक्षस्थानकं प्रति प्रायः २.५ टन मालम् अयच्छत्, यत्र ईंधनं, पेयजलं जलं, अन्नं नाइट्रोजनं विविधं च उपकरणम् इत्यादयः।
रोस्कोस्मोस् इत्यनेन उक्तं यत् सः प्रोग्रेस् एमएस-२८ मालवाहकयानं १५ अगस्तदिनाङ्के अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति प्रक्षेपयिष्यति।
स्रोत सीसीटीवी न्यूज
सम्पादक यांग यू
द्वितीय परीक्षण यांग ताओ
पाङ्ग बो इत्यस्य तृतीयः परीक्षणः