समाचारं

बलं पुनः ज्ञायते ! तियान्यी क्लाउड् २०२४ डीपीयू विजयते

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "बुद्धिमान् संजालः भविष्यं चालयति" इति विषयेण २०२४ तमे वर्षे DPU & AI Networking Innovation Conference इति बीजिंगनगरे आयोजितम् । सम्मेलने डीपीयू तथा एआई नेटवर्क प्रौद्योगिक्याः नवीनतायां व्यावहारिकप्रयोगे च उत्कृष्टाः उपलब्धयः कृताः तेषां यूनिट्-परियोजनानां प्रशंसा कृता । अभ्यास-अग्रणी-पुरस्कारं प्राप्तवान् प्रौद्योगिकी-नवाचारः अस्य सामर्थ्यं व्यावहारिक-अनुप्रयोग-परिणामान् पुनः उद्योगेन मान्यतां प्राप्तवन्तः । एआइ कम्प्यूटिंग नेटवर्क टेक्नोलॉजी फोरम इत्यस्मिन् तियानी क्लाउड् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य वरिष्ठः अनुसंधानविकासविशेषज्ञः फैन् जिओपिङ्ग् इत्यनेन भाषणं कृत्वा उच्चप्रदर्शनबुद्धिमान् कम्प्यूटिङ्ग् नेटवर्क् इत्यत्र तियानी क्लाउड् इत्यस्य प्रौद्योगिकी नवीनतां साझां कृतम्
"नवाचार इञ्जिन पुरस्कार" पुरस्कार समारोह "अभ्यास अग्रणी पुरस्कार" पुरस्कार समारोह
कृत्रिमबुद्धेः युगे बुद्धिमान् कम्प्यूटिङ्ग् इत्यस्य आग्रहः बहुधा वर्धितः, तया जालपुटे अपूर्वमागधाः अपि स्थापिताः फैन् क्षियाओपिङ्ग् इत्यनेन उक्तं यत् उच्चप्रदर्शनयुक्तानां बुद्धिमान् कम्प्यूटिङ्ग् नेटवर्क् इत्यस्य निर्माणे बहवः आव्हानाः सन्ति । टर्मिनलस्तरस्य आरडीएमए-जालकार्ड्-मध्ये भण्डारणं बुद्धिमान्-गणना-पैरामीटर्-विमानं च इत्यादीनां बहु-जाल-विमानानाम् अभिगमनं आवश्यकं भवति तथा च व्यावसायिक-एकीकरण-त्वरणस्य समस्यायाः सामना करणीयम् यदि आरडीएमए-जाल-कार्ड्-इत्येतत् अन्तिम-प्रदर्शनं प्राप्तुम् इच्छति तर्हि तेषां उच्च-समस्यां दूरीकर्तुं आवश्यकता वर्तते कार्यप्रदर्शनसञ्चारपुस्तकालयाः। संजालस्तरस्य प्रशिक्षणदत्तांशः मापदण्डाः च विशालाः सन्ति तथा च प्रशिक्षणे समानान्तरेण सहस्राणि कार्डाणि सम्मिलिताः सन्ति एतेन न केवलं संजालप्रदर्शनस्य, विश्वसनीयतायाः, सुरक्षायाः, बैण्डविड्थस्य इत्यादीनां अधिकानि आवश्यकतानि अग्रे स्थापयन्ति, अपितु... समर्थनार्थं बृहत्-परिमाणस्य आरडीएमए-जालस्य स्थापना।
फैन Xiaoping, वरिष्ठ अनुसंधान एवं विकास विशेषज्ञ Tianyi बादल प्रौद्योगिकी कं, लिमिटेड.
उपर्युक्तचुनौत्यस्य निवारणाय, Tianyi Cloud सक्रियरूपेण बुद्धिमान् कम्प्यूटिंगजालस्य क्षेत्रे नवीनप्रौद्योगिकीनां अन्वेषणं करोति तथा च उच्चप्रदर्शनयुक्तानि बुद्धिमान् कम्प्यूटिंगजालानि निर्माति येषां विस्तारः Wanka क्लस्टरपर्यन्तं कर्तुं शक्यते पैरामीटर्-स्तरीयः RDMA संजालः प्राप्तुं 3-स्तरस्य संजालं स्वीकरोति टर्मिनल-नेटवर्क-सहकार्यं तथा सॉफ्टवेयर-हार्डवेयर-एकीकरणस्य तथा च व्यावसायिक-धारणायाः दृष्ट्या, Tianyi Cloud इत्यनेन Zijin DPU आधारे आधारितं Zijin RDMA नेटवर्क् कार्डं विकसितम्, यत् एकस्मिन् कार्डे चत्वारि कार्याणि प्राप्तवान् तथा च प्रोग्रामेबल-कंजेशन-नियन्त्रण-रूपरेखायाः समर्थनं कृतवान् ; भण्डारणजालस्य दृष्ट्या, Tianyi Cloud इत्यस्य त्रि-स्टैक-एकीकृत-प्रोटोकॉल-स्टैक् SF -STACK परिवहन-स्तर-प्रोटोकॉलस्य गतिशील-चयनस्य समर्थनं करोति, उच्च-प्रदर्शनस्य उच्च-विश्वसनीयतायाः च लाभाः सन्ति, तथा च हार्डवेयर-अन्तराणां रक्षणं करोति, येन संजालस्य प्रकाराः विस्तारिताः भवन्ति येषां परिनियोजनं कर्तुं शक्यते . तदतिरिक्तं, Tianyi Cloud इत्यनेन बहु-मार्ग-भार-सन्तुलनं, दोष-परिचयः, पुनर्प्राप्तिः च इति विषये केन्द्रितं उच्च-प्रदर्शन-सामूहिक-सञ्चार-पुस्तकालयं CTCCL-इत्येतत् प्रारब्धम्, यत् संजाल-मार्गान् अनुकूलितुं शक्नोति, संजाल-उपलब्धतां च सुनिश्चितं कर्तुं शक्नोति
सम्प्रति, Tianyi Cloud इत्यस्य उच्च-प्रदर्शन-बुद्धिमान् कम्प्यूटिंग-जालम् Zijin DPU इत्यस्य माध्यमेन VPC/object storage (VxLAN) अभिगमनस्य समर्थनं करोति, समानान्तर-सञ्चिका-भण्डारणं (RoCE) अभिगमनं प्रदाति, उच्च-प्रदर्शन-भण्डारण-इञ्जिन LAVA docking इत्यस्य साक्षात्कारं च करोति, यत् संजाल-विमानं न्यूनीकर्तुं नेटवर्कं न्यूनीकर्तुं च शक्नोति जटिलता। अनेकजालरूपेषु प्रवेशं समर्थयन् एकस्य कार्डस्य लाभैः सह तथा च विविधसंचरणयातायातस्य वहनं कृत्वा एकस्य संजालस्य लाभेन सह, Tianyi Cloud इत्यस्य उच्चप्रदर्शनबुद्धिमान् कम्प्यूटिंगजालेन बुद्धिमान् कम्प्यूटिङ्गस्य उच्चप्रदर्शनभण्डारणस्य च सहायतायां उल्लेखनीयपरिणामाः प्राप्ताः, उद्यमानाम् सहायतां कर्तुं च शक्नोति प्रभावीरूपेण व्ययस्य न्यूनीकरणं तथा कार्यक्षमतायाः सुधारः .
यथा यथा विभिन्नेषु उद्योगेषु मेघदत्तांशस्य उपयोगः निरन्तरं प्रवर्तते तथा तथा संजालस्य कम्प्यूटिंगशक्तेः च समन्वयः अङ्कीय-अर्थव्यवस्थायाः प्रबलविकासं अधिकं प्रवर्धयिष्यति तियानी क्लाउड् प्रौद्योगिकी-नवीनतायाः पालनम् करिष्यति, नूतनानां बुद्धिमान् कम्प्यूटिंग-जाल-समाधानानाम् अन्वेषणं करिष्यति, सहस्रेषु उद्योगेषु डिजिटल-बुद्धि-विकासे च दृढं गतिं प्रविशति |. (चीन डॉट कॉम) २.
प्रतिवेदन/प्रतिक्रिया