समाचारं

"डिजिटल एक्स्पो समीक्षा" २०१६: "डिजिटल एक्स्पो" राष्ट्रियस्तरं प्रति उन्नयनम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१६ तमस्य वर्षस्य मे-मासस्य २६ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं "बृहत्-आँकडा बुद्धिमान् युगं उद्घाटयति" इति वार्षिक-विषयेण डिजिटल-एक्स्पो-क्रीडा गुइयाङ्ग-नगरे सफलतया आयोजिता । यथा बृहत् आँकडानां विकासः राष्ट्रियरणनीतिः अभवत्, २०१६ तमस्य वर्षस्य डिजिटल एक्स्पो व्यापकरूपेण उन्नयनं कृत्वा "राष्ट्रीयब्राण्ड्" अभवत्, तथा च राष्ट्रियविकाससुधारआयोगेन, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन, सहप्रायोजितः अस्ति वाणिज्यमन्त्रालयः, चीनस्य केन्द्रीयसाइबरस्पेस् प्रशासनं, गुइझोउ प्रान्तीयजनसर्वकारः च ।
डिजिटल एक्स्पो इत्यस्य "राष्ट्रीयब्राण्ड्" इति उन्नयनानन्तरं प्रदर्शनस्य परिमाणं बहु वर्धितम्, २०१५ तमे वर्षे ४ हॉलमध्ये ४०,००० वर्गमीटर् यावत् ६ हॉलमध्ये ६०,००० वर्गमीटर् यावत् अभवत् तस्मिन् एव काले ५,००० वर्गमीटर् राष्ट्रियम् big data ( Guizhou) व्यापकः प्रयोगात्मकक्षेत्रविषयकः प्रदर्शनीक्षेत्रः Guizhou इत्यस्य big data उद्योगस्य विकासस्य इतिहासं उपलब्धयः च प्रकाशयति। प्रधानमन्त्री ली केकियाङ्गः उद्घाटनसमारोहे भागं गृहीतवान्, तथा च विश्वप्रसिद्धाः निगमप्रमुखाः, बिग डाटा नेतारः, विशेषज्ञाः, विद्वांसः च सहितं २०,००० तः अधिकाः घरेलुविदेशीयाः अतिथयः भव्यकार्यक्रमे भागं ग्रहीतुं एकत्र एकत्रिताः आसन्
उद्घाटनसमारोहे प्रधानमन्त्री ली केकियाङ्गः इतिहासस्य भविष्यस्य च ऊर्ध्वतायां स्थित्वा, समयस्य प्रवृत्तिं सक्रियरूपेण गृहीत्वा, अन्तर्जाल, बृहत् आँकडा, इत्यादीनां आर्थिकसामाजिकविकासस्य विषये, तथा च व्यवस्थितरूपेण प्रस्ताविताः नवीन अर्थव्यवस्थायाः विकासं पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्धयितुं साझेदारी-अर्थव्यवस्थायाः विकासाय, प्रशासनस्य सुव्यवस्थितीकरणेन, प्रत्यायोजनस्य च माध्यमेन बृहत्-आँकडा-इत्यादीनां सूचनाजाल-उद्योगानाम् संवर्धनं, विकासं च कर्तुं शक्यते सत्तां प्रदातुं, नियन्त्रणं च प्रत्याययितुं, तथा च मुक्ततायाः विकासस्य च प्रक्रियायां सूचनासुरक्षां साक्षात्कृत्य, एतेषां प्रमुखप्रस्तावानां कृते अन्तर्राष्ट्रीयसमुदायस्य प्रतिक्रियायाः व्यापकप्रतिपादनस्य च उत्साहः उत्पन्नः अस्ति
तदनन्तरं चतुर्दिवसीयस्य आयोजनस्य कालखण्डे अनेके विश्वप्रभाविणः उद्यमिनः बृहत्दत्तांशक्षेत्रे विशेषज्ञाः च अत्यन्तं रचनात्मकानां अग्रणीनां च मतानाम् सुझावानां च श्रृङ्खलां प्रस्तौति स्म, अनेकेषां नूतनानां प्रथानां आदानप्रदानं कृतवन्तः, अनेके नवीनदृष्टिकोणाः च प्रसारितवन्तः अग्रे स्थापयित्वा बहवः नवीनाः सहमतिः प्राप्ता——
एतेषु चतुर्षु दिनेषु प्रधानमन्त्रिणः उद्यमिनः च मध्ये कुलसंवादसमागमाः, उद्घाटन(समापन) समारोहाः, ६८ मञ्चाः, १७ क्रियाकलापानाम् श्रृङ्खलाः, गुइयांग् बिग डाटा इन्टरनेशनल् एक्स्पो च अभवत् तस्मिन् एव काले "२०१६ चीन ई -commerce Innovation and Development" इति अपि प्रकाशितम् आसीत्। Summit Guiyang Consensus";
एतेषु चतुर्षु दिनेषु विश्वस्य २१ देशेभ्यः क्षेत्रेभ्यः च १५०० तः अधिकाः विश्वप्रभावशालिनः विशेषज्ञाः, विद्वांसः, उद्योगस्य अभिजातवर्गाः च एक्स्पो-समारोहे एकत्रिताः येन बृहत्-आँकडा-मुक्त-साझेदारी, बृहत्-आँकडा-सुरक्षा, बृहत्-आँकडा-पारिस्थितिक-शृङ्खला, बृहत्-आँकडा च विषयेषु ध्यानं दत्तम् मानकीकरणम् ।
एतेषु चतुर्षु दिनेषु अलीबाबा, टेन्सेण्ट्, माइक्रोसॉफ्ट, तथा च ३० तः अधिकाः अन्तर्राष्ट्रीयकम्पनयः, शीर्ष १०० बृहत् आँकडा समाधानप्रदातृणां ३०% अधिकाः, विदेशीयाः स्टार्टअपः च समाविष्टाः ३०० तः अधिकाः कम्पनयः संस्थाः च १,००० तः अधिकानि वस्तूनि प्रदर्शितवन्तः .यथा वीआर, एआर, कृत्रिमबुद्धिः, बृहत् आँकडा व्यापकसमाधानं, उच्चस्तरीयसर्वर, बृहत् आँकडा दृश्यीकरणं, क्लाउड् मञ्चाः अन्ये च अत्याधुनिकप्रौद्योगिकीः;
एतेषु चतुर्षु दिनेषु "बृहत् आँकडा बुद्धिमान् युगं उद्घाटयति" इति विषये केन्द्रीकृत्य वयं आँकडानां मुक्तसाझेदारी, बृहत् आँकडा सुरक्षा, बृहत् आँकडा पारिस्थितिकी श्रृङ्खला, बृहत् आँकडा मानकीकरण, बृहत् आँकडा उद्योग विकास, "अन्तर्जाल +" इत्यत्र केन्द्रीभूता भविष्यामः " तथा अन्ये बृहत् आँकडा विकास विषयाः। प्रमुखविषयेषु ६८ विशेषमञ्चानां आयोजनं कृतम्, तथैव आपूर्तिपक्षसुधारं प्रवर्धयन् बृहत् आँकडा, नगरविकासः, स्मार्टनगराणि, सर्वकारीयशासनं, अन्तर्जालवित्तीयपरिवेक्षणं, ई-वाणिज्यम्, कृत्रिमम् इत्यादीनां प्रमुखक्षेत्राणां आयोजनं कृतम् बुद्धिः, स्वास्थ्यं च बृहत् आँकडा। एते शिखरसम्मेलनानि, मञ्चाः, प्रतियोगिताः, क्रियाकलापाः च अन्तर्राष्ट्रीयमञ्चानां नियमानाम् अनुसरणं कुर्वन्ति, उष्णविषयेषु निकटतया केन्द्रीभवन्ति, सैद्धान्तिकव्यावहारिकपरिणामानां च बहूनां संख्यां निर्मान्ति
एतेषु चतुर्षु दिनेषु बिग डाटा एक्स्पो इत्यनेन खिडकीरूपेण स्वस्य भूमिकायाः ​​पूर्णं अभिनयः कृतः तथा च संयुक्तेन सह बृहत् डाटा कोरव्यापारस्वरूपाः, सम्बद्धाः व्यापारस्वरूपाः, व्युत्पन्नव्यापारस्वरूपाः इत्यादयः समाविष्टाः प्रदर्शनीः, वार्ता, परियोजनाहस्ताक्षराः च अभवन् राष्ट्रविकासकार्यक्रमः, क्वालकॉम, इन्टेल्, एनआईआईटी इत्यादयः घरेलुविदेशीयसुप्रसिद्धाः उद्यमाः संस्थाश्च सहकार्यसम्झौतेषु हस्ताक्षरं कृतवन्तः, येन प्रमुखपरियोजनाप्रयोगशालानां सङ्ख्यायाः कार्यान्वयनस्य, अभिनवपरिणामानां श्रृङ्खलायाः च प्रवर्तनं कृतम्, आदानप्रदानस्य च विशालमञ्चस्य निर्माणं कृतम् अस्ति , सहकार्यं, तथा च घरेलुविदेशीयबृहत्दत्तांश-उद्योगाय साझेदारी।
एतेषु चतुर्षु दिनेषु प्रायः ८० प्रदर्शनीक्रियाकलापाः आयोजिताः, येषु अलीबाबा इत्यस्य बुद्धिमान् IoT मञ्चः, SAP इत्यस्य "डिजिटल स्टेडियमः", इन्टेल् इत्यस्य एआर संवर्धितवास्तविकता आभासी उत्पादाः, डेल् इत्यस्य वर्चुअल् रियलिटी विकासः, हुवावे इत्यस्य विश्वस्य प्रथमः ३२-चैनलः New open-architecture Kunlun minicomputers, Foxconn इत्यस्य स्व-सेवा-प्रतिपादन-क्लाउड्-मञ्चः, ज़िझेन्-प्रौद्योगिक्याः Xiaoi-वर्चुअल्-रोबोट्, Qihoo 360-इत्यस्य ई-सरकार-क्लाउड्, LeTV-सर्व-विद्युत्-अवधारण-काराः, पारिस्थितिक-शृङ्खला-उत्पादाः च पदार्पणं कृतवन्तः
२०१६ तमस्य वर्षस्य डिजिटल एक्स्पो इत्यस्य विषये विश्वस्य महतीं ध्यानं प्राप्तम् अस्ति । विदेशेषु मीडिया यथा द वाल स्ट्रीट जर्नल्, फाइनेंशियल टाइम्स्, पीआर न्यूजवायर, ब्लूमबर्ग् च मुख्यधारायां मीडिया यथा सीसीटीवी, पीपुल्स डेली, सिन्हुआ डेली टेलिग्राफ, तथा च गुआंगमिंग डेली; तथा People's Daily Online , इत्यनेन डिजिटल एक्स्पो इत्यस्य भव्यस्य आयोजनस्य बहुरूपेण बहुविधदृष्ट्या च सूचना दत्ता।
सम्मेलनस्य समये सम्मेलने गूगलस्य उपयोगेन डिजिटल एक्स्पो इत्यस्य प्रचारात्मकं विडियो अपि च केचन आङ्ग्लपाण्डुलिप्याः प्रथमवारं विदेशेषु धकेलिताः, उत्तर अमेरिकां यूरोपस्य दक्षिणपूर्व एशियायाः च भागाः कवरं कृतवन्तः, येन डिजिटल एक्स्पो इत्यस्य लोकप्रियता बहु वर्धिता सिन्हुआ न्यूज एजेन्सी इत्यस्य जनमतनिरीक्षणकेन्द्रस्य अनुसारं ८,०८४ प्रासंगिकाः मौलिकाः घरेलुसमाचारप्रतिवेदनाः, विदेशमाध्यमेभ्यः ६३ प्रमुखाः पाण्डुलिप्याः च आसन् डिजिटल एक्स्पो विषये सूचनासु क्लिक्-सङ्ख्यायाः सञ्चितसंख्या प्रमुखेषु केन्द्रीयवार्ताजालस्थलेषु, प्रमुखेषु घरेलुव्यापारजालस्थलेषु, नवीनमाध्यममञ्चेषु च २.६५ अरबं यावत् अभवत्, येन तत्कालीनजनमतस्य महत्त्वपूर्णं हॉट्-स्पॉट् अभवत् केवलं २५ तमे दिनाङ्के १ कोटिभ्यः अधिकाः आगन्तुकाः आसन्, ६० लक्षाधिकाः जनाः उद्घाटनसमारोहस्य लाइव प्रसारणं च अन्तर्जालद्वारा दृष्टवन्तः ।
इतिहासस्य भविष्यस्य च उच्चस्थाने स्थित्वा, समयस्य प्रवृत्तिं सक्रियरूपेण गृहीत्वा, २०१६ तमस्य वर्षस्य डिजिटल-एक्सपो "चीनस्य डिजिटल-उपत्यकायाः" विकासं अधिकं दृढं स्थिरं च करिष्यति
रिपोर्टर कियान ली
प्रतिवेदन/प्रतिक्रिया