समाचारं

बीजिंग-नगरं शरद-पराग-ऋतौ प्रविष्टम् अस्ति ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राजधानी चिकित्सा विश्वविद्यालयेन सह सम्बद्धस्य बीजिंग-सहस्राब्दी-स्मारक-अस्पतालस्य एलर्जी-केन्द्रस्य पराग-संशोधन-केन्द्रस्य दैनिक-पराग-सान्द्रता-निरीक्षण-आँकडाभ्यः ज्ञायते यत् बीजिंग-नगरेण शरद-पराग-ऋतौ प्रवेशः कृतः, तथा च वायु-मध्ये प्लवमानाः मुख्याः एलर्जी-जनन-परागाः सन्ति - Humulus/Cannabis, Chenopodiaceae/ अमरन्थासी, तृणपरागस्य, आर्टेमिसिया इत्यादीनां एलर्जीयुक्तानां रोगिणां शरदऋतौ क्रमेण लक्षणं भविष्यति । विशेषज्ञाः जनसामान्यं स्मारयन्ति यत् पराग-एलर्जी-रोगं शीतत्वेन भ्रमः न भवतु, शीघ्रं निवारणार्थं मानकीकृत-उपचारार्थं च शीघ्रमेव चिकित्सालयं गन्तव्यम् इति।
कैपिटल मेडिकल यूनिवर्सिटी इत्यनेन सह सम्बद्धस्य बीजिंग मिलेनियम मोनुमेण्ट् हॉस्पिटलस्य एलर्जी सेण्टरस्य निदेशकः वाङ्ग ज़ुएयन् इत्यनेन उक्तं यत् परागस्य एलर्जी इत्यस्य मुख्यलक्षणं नासिका कण्डूः, श्वासः, नासिकास्रावः च सन्ति, येषां सह नेत्रेषु, कण्ठेषु, कर्णेषु, कण्डूः च भवितुम् अर्हति कासः ॥
"पराग-एलर्जी-रोगं शीतलं इति भ्रान्त्या मा कुरुत। यदि भवान् अस्वस्थतां अनुभवति तर्हि कृपया विस्तृतपरीक्षायै मानकीकृतचिकित्सायै च समये एव चिकित्सालयं गच्छतु।" शिखरपरागकाले लक्षणं न्यूनीकर्तुं ।
तृणज्वरस्य शीतस्य च भेदस्य मुख्याः उपायाः सन्ति : तृणज्वरस्य स्पष्टऋतुत्वं भवति, व्यक्तिगतं वा पारिवारिकं वा एलर्जी प्रायः भवति, श्वासः बहुधा तीव्रः च भवति, नासिका कण्डूः स्पष्टः भवति, नासिकासंकोचनं तीव्रं भवति परिवर्तनं च भवति, नासिकास्रावः च प्रचुरः, जलीयः भवति अथवा चिपचिपा।यौनात्मकं, सामान्यतया प्रणालीगतलक्षणं विना, कदाचित् दम्येन सह, असंक्रामक, दीर्घकालं यावत्, नासिकाश्लेष्मा विवर्णः शोफयुक्तः च भवति, तथा च नासिकास्रावस्य स्मीयरः इओसिनोफिल्स्, मस्तकोशिकानां च दर्शयति शीतस्य ऋतुः नास्ति लिंगं शिशिरं च सामान्यं भवति, श्वासः सामान्यः किन्तु न्यूनः भवति, नासिका कण्डूः भवति परन्तु प्रारम्भिकपदे स्पष्टः न भवति, नासिकासंकोचनं स्पष्टं निरन्तरं च भवति, नासिकास्रावः चिपचिपाः वा प्यूरुलेन् वा भवन्ति, लक्षणं तीव्रं भवति, यथा ज्वरः , स्नायुवेदना, संक्रामकः, रोगस्य क्रमः च १ तः २ सप्ताहेषु नासिकाश्लेष्मा संकुचितः, सूजनं च भवति, नासिकास्रावस्मीयरस्य मुख्यतया न्यूट्रोफिल्स् भवति
शरदऋतुपराग-एलर्जी मुख्यतया अगस्त-अक्टोबर-मासपर्यन्तं भवति, यदा पराग-एलर्जी-रोगस्य चरम-ऋतुः समीपं गच्छति, तदा बीजिंग-बाल-अस्पतालस्य शुन्यी-महिला-बाल-अस्पताले-कर्ण-गर्दन-शल्यक्रिया-विभागस्य मुख्य-चिकित्सकः तान-सिन्हुआः अनुशंसति पराग-एलर्जी निम्नलिखित-सावधानीम् अङ्गीकुर्वन्ति ।
एलर्जीकारकाणां दूरं तिष्ठन्तु
यदा वायुतले परागस्य सान्द्रता अधिका भवति तदा विशेषतः शुष्कवायुयुक्तेषु ऋतुषु बहिः गन्तुं परिहरितुं प्रयतध्वम् । यदा बहिः क्रियाकलापाः अपरिहार्याः भवन्ति तदा परागस्य सान्द्रता अधिका भवति तदा प्रातः १० वादनतः सायं ५ वादनपर्यन्तं घण्टाः परिहरितुं सर्वोत्तमम् । बहिः गच्छन् मुखौटस्य, चक्षुषः च उपयोगेन नासिकागुहायां एलर्जीजनकपरागस्य निःश्वासः न्यूनीकर्तुं वा नेत्रपटलस्य सम्पर्कः न्यूनीकर्तुं शक्यते, नासिका-नेत्रयोः लक्षणयोः निवारणं च कर्तुं शक्यते गोज, कपास, अथवा अबुनावस्त्रस्य कृशस्तरद्वयेन निर्मितं डिस्पोजेबलं चिकित्सामास्कं न धारयितव्यं तस्य स्थाने उत्तमं रक्षात्मकं गुणं भवति, तस्य सम्पर्कं गच्छन्तीनां मुखस्य भागैः सह निकटतया उपयुज्यमानं मुखौटं धारयन्तु यदा धार्यते। बहिः गत्वा मुखं नासिकां च प्रक्षाल्य समये वस्त्राणि प्रक्षाल्य बहिः न शोषयन्तु येन परागदूषणं न भवति । कक्षे परागस्य प्रवाहः न्यूनीकर्तुं शयनगृहस्य खिडकयः बन्दं कुर्वन्तु;
स्वप्रतिरक्षायां सुधारं कुर्वन्तु
व्यायामं कुर्वन्तु तथा शरीरस्य प्रतिरोधं वर्धयन्तु। बहिः गच्छन् उष्णतां स्थापयितुं ध्यानं ददातु, अत्यधिकरसायनानां, सौन्दर्यप्रसाधनानाम् इत्यादीनां सम्पर्कं परिहरन्तु। आहारः लघुः सन्तुलितः च भवेत् । विटामिन-सी तथा कैल्शियमस्य पूरकत्वेन ध्यानं दत्तव्यम्। अधिकं पोषकद्रव्ययुक्तानि फलानि खादन्तु तथा च संरक्षकद्रव्याणि, चिडचिडानि च आहारपदार्थानि न्यूनानि खादितुम् प्रयतन्ते, ये एलर्जी-उत्प्रेरकाः कारकाः भवितुम् अर्हन्ति सद्वृत्तिः धारयन्तु, उत्साहं परिहरन्तु च चिड़चिड़ा मनोदशा रोगी स्वयमेव प्रतीयमानं लक्षणं अधिकं दुर्गतिम् अयच्छति।
एतानि फलानि एलर्जीकारकाणि सन्ति वा इति ध्यानं दत्तव्यम्
केषाञ्चन पराग-एलर्जी-युक्तानां जनानां खाद्य-एलर्जी भवितुम् अर्हति । यतो हि परागः वनस्पतयः पुरुषप्रजननकोशिका अस्ति, वनस्पतिभोजनेषु परागस्य सदृशाः एलर्जीकारकाः प्रोटीनघटकाः सन्ति, अतः पराग-एलर्जी-युक्ताः जनाः अन्न-एलर्जी-विषये विशेषं ध्यानं दातव्यम् शरदऋतुः फलैः समृद्धः भवति सामान्यतया रोजासी परिवारस्य फलानां एलर्जी अधिका भवति, यथा चेरी, सेब, नाशपाती, आड़ू इत्यादयः प्रथमं एलर्जीकारकाणां जाँचं कृत्वा तान् खादितुम् पूर्वं एलर्जी नास्ति इति पुष्टिं कर्तुं आवश्यकम् .
स्वच्छतायां ध्यानं दत्त्वा नासिकां न चिनोतु, नेत्रे च इच्छानुसारं न मर्दयेत्
व्यक्तिगतस्वच्छतायां ध्यानं दत्त्वा नासिकां न उद्धृत्य हस्तेन नेत्राणि न मर्दयन्तु । भवन्तः सामान्यलवणेन नासिकां प्रक्षालितुं शक्नुवन्ति, जलवाष्पेण नासिकां धूमपानं कर्तुं शक्नुवन्ति, अथवा स्थानीयरक्तसञ्चारं प्रवर्धयितुं नासिकारोगप्रतिरोधं वर्धयितुं उष्णतौल्येन नासिकां आर्द्रं संपीडयितुं शक्नुवन्ति यदा एलर्जी-लक्षणं तीव्रं भवति, स्वयमेव दुष्करं च भवति तदा शीघ्रमेव चिकित्सां कुर्वन्तु येन दुर्निदानं वा अन्यजटिलता वा न भवति
बीजिंग न्यूज संवाददाता झांग झाओहुई
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया