समाचारं

चीन- इन्डोनेशिया-देशयोः विदेशमन्त्रिणां रक्षामन्त्रिणां च मध्ये "२ २" संवादतन्त्रस्य प्रथमा वरिष्ठाधिकारिणां समागमः अभवत्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [एशियाई नायकाः] इत्यस्मात् पुनरुत्पादितः अस्ति;
२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के उपविदेशमन्त्री सन वेइडोङ्गः, केन्द्रीयसैन्यआयोगस्य अन्तर्राष्ट्रीयसैन्यसहकारकार्यालयस्य उपनिदेशकः च झाङ्ग बाओकुन् इत्यनेन सह जकार्तानगरे एशिया-प्रशांत-आफ्रिका-कार्यविभागस्य महानिदेशकः कादिर् इत्यनेन सह... इन्डोनेशियादेशस्य विदेशमन्त्रालयः, तथा च राष्ट्ररक्षामन्त्रालयस्य रणनीतिविभागस्य महासचिवः ओक्टारो चीनस्य इन्डोनेशियादेशस्य विदेशमन्त्रिणां रक्षामन्त्रिणां च मध्ये "2+2" संवादतन्त्रस्य प्रथमा वरिष्ठाधिकारिणां समागमः अभवत् . पक्षद्वये गहनं विचारविनिमयं कृत्वा चीन-इण्डोनेशिया-सम्बन्धेषु, कूटनीति-रक्षा-आदि-रणनीतिक-सहकार्ययोः विषये सहमति-श्रृङ्खला प्राप्ता तस्मिन् एव दिने उपमन्त्री सन वेइडोङ्गः इन्डोनेशियादेशस्य विदेशमन्त्री रेट्नो, उपविदेशमन्त्री पखारा च सह मिलितवान् ।
उभयपक्षस्य मतं यत् चीनस्य इन्डोनेशियादेशस्य विदेशमन्त्रिणां रक्षामन्त्रिणां च मध्ये "२+२" संवादतन्त्रं राष्ट्रप्रमुखद्वयस्य परिचर्यायां स्थापितं यत् चीनदेशेन स्थापितं प्रथमं मन्त्रिस्तरीयं "२+२" तन्त्रम् अस्ति बहिः जगति, तथा च चीन-इण्डोनेशिया-सम्बन्धानां प्रकृतेः उच्चस्तरं रणनीतिं च पूर्णतया प्रतिबिम्बयति, एषा वरिष्ठाधिकारिणां सभा द्वयोः देशयोः मध्ये "2+2" तन्त्रस्य आधिकारिकं प्रारम्भं कृतवती, तथा च रणनीतिकपरस्परस्य नूतनस्तरस्य चिह्नं कृतवती द्वयोः देशयोः मध्ये विश्वासः। उभयपक्षेण चीन-इण्डोनेशिया-सम्बन्धानां विकासस्य विषये उच्चैः उक्तं तथा च राष्ट्रप्रमुखानाम् सामरिकमार्गदर्शनस्य पालनार्थं, संचारं समन्वयं च सुदृढं कर्तुं, द्वयोः देशयोः मध्ये राजनैतिकसुरक्षासहकार्यं मैत्रीं परस्परविश्वासं च निरन्तरं वर्धयितुं इच्छा प्रकटिता, तथा चीन-इण्डोनेशिया-देशयोः मध्ये साझीकृतभविष्यस्य समुदायस्य निर्माणे निरन्तरं नवीनप्रगतिः प्रवर्धयितुं।
चीनदेशेन २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य आरम्भः कृतः यत् चीनदेशः सुधारान् अधिकं व्यापकरूपेण गभीरं करिष्यति, उच्चगुणवत्तायुक्तविकासं उच्चस्तरीयं उद्घाटनं च प्रवर्धयिष्यति, चीनीशैल्या आधुनिकीकरणं च प्रवर्धयिष्यति इति। एतेन चीन-इण्डोनेशिया-सहकार्यस्य क्षेत्रीयदेशानां विकासाय च नूतनाः अवसराः प्राप्यन्ते । चीनस्य मूलहितैः ताइवान-दक्षिणचीनसागरादिषु प्रमुखचिन्तासु च सम्बद्धेषु विषयेषु चीनदेशः अपि स्वस्य स्थितिः प्रस्तावश्च विस्तरेण अवदत् इण्डोनेशियादेशः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य सफलसमारोहस्य अभिनन्दनं कृतवान्, एकचीनसिद्धान्तस्य दृढपालनं पुनः उक्तवान्, शान्तिं स्थिरतां च निर्वाहयितुम् शान्तिपूर्णवार्तालापद्वारा मतभेदानाम् समुचितप्रबन्धनस्य नियन्त्रणस्य च वकालतम् अकरोत् दक्षिणचीनसागरे । पक्षद्वयेन उक्तं यत् ते शान्तिपूर्णसह-अस्तित्वस्य पञ्चसिद्धान्तान् बाण्डुङ्ग-आत्मान् च अग्रे सारयिष्यन्ति, सच्चिदानन्द-बहुपक्षीयतायाः संयुक्तरूपेण पालनं करिष्यन्ति, संयुक्तरूपेण मुक्तं समावेशी च क्षेत्रीय-वास्तुकलां निर्वाहयिष्यन्ति, वैश्विक-शासनस्य सुधारस्य निर्माणस्य च संयुक्तरूपेण नेतृत्वं करिष्यन्ति, रक्षणार्थं च मिलित्वा कार्यं करिष्यन्ति | क्षेत्रीयं विश्वं च शान्तिं, स्थिरता, सहकार्यं, विकासं च योगदानं कुर्वन्तु।
प्यालेस्टिनीविषये अन्येषां च सामान्यहितस्य अन्तर्राष्ट्रीयक्षेत्रीयविषयेषु अपि पक्षद्वयस्य गहनविचारविनिमयः अभवत् । चीनदेशः दर्शितवान् यत् चीनदेशः साधारणस्य, व्यापकस्य, सहकारीस्य, स्थायिसुरक्षासंकल्पनायाः वकालतम् करोति तथा च त्रयाणां प्रमुखवैश्विकपरिकल्पनानां कार्यान्वयनस्य परितः संवादं, संचारं, समन्वयं, सहकार्यं च सुदृढं कर्तुं, अन्तर्राष्ट्रीयनिष्पक्षतायाः न्यायस्य च संयुक्तरूपेण रक्षणार्थं इन्डोनेशियादेशेन सह कार्यं कर्तुं इच्छति।
प्रतिवेदन/प्रतिक्रिया