समाचारं

किमर्थं कुर्स्क् रूस-युक्रेन-सङ्घर्षस्य नूतनं केन्द्रं जातम् ? विशेषज्ञः - युक्रेनदेशः सामरिकरूपेण रणनीतिकरूपेण च एतत् उपक्रमं कर्तुं प्रयतते

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य मुख्यभूमिस्थे कुर्स्क्-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् । १२ दिनाङ्के रूसस्य राष्ट्रपतिः पुटिन् कुर्स्क-प्रान्तस्य स्थितिविषये सभां कृत्वा सम्प्रति कुर्स्क-प्रान्ते अस्ति इति अवदत् ।अत्यन्तं तात्कालिकं महत्त्वपूर्णं च वस्तु अस्ति यत् रक्षामन्त्रालयेन तत्क्षणमेव युक्रेनसेनायाः रूसीक्षेत्रात् बहिः निष्कासितव्यम्।

कुर्स्क ओब्लास्ट् दक्षिणपश्चिमे रूसदेशे स्थितः अस्ति, तस्य भौगोलिकस्थानं रूस-युक्रेन-सङ्घर्षे महत्त्वपूर्णं युद्धक्षेत्रं करोति । कुर्स्क-युद्धक्षेत्रे रूस-युक्रेन-देशयोः वर्तमानस्थितिः का अस्ति ? युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य रूस-युक्रेन-युद्धक्षेत्रे किं प्रभावः भविष्यति ? विशेषज्ञविश्लेषणं पश्यामः ।

युक्रेनस्य कुर्स्क्-नगरे आक्रमणं रणनीति-रणनीत्याः च उपक्रमं प्राप्तुं प्रयत्नः अस्ति

चीनीसामाजिकविज्ञान-अकादमीयां रूसी-पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः शोधकर्त्ता झाङ्ग-हाङ्ग-इत्यस्य मतं यत् - अस्मिन् वर्षे आरभ्य रूसीसेना अग्रयुद्धक्षेत्रे निरन्तरं आक्रमणं कुर्वती अस्ति, युक्रेन-देशस्य बहवः रक्षारेखाः च भग्नवती अस्ति .इदं युक्रेन-सेना-कार्यक्रमं रूसी-सेनायाः सैन्यं निवृत्तं कर्तुं बाध्यं कर्तुं भवति. रूस-युक्रेन-देशयोः वर्तमानशान्तिवार्तायां विशालस्य अन्तरस्य कारणात्,युक्रेनदेशः आशास्ति यत् कुर्स्क्-सैन्य-कार्यक्रमेण रूस-क्षेत्रं कब्जं करिष्यति, तस्मात् भविष्ये शान्तिवार्तासु अधिकानि उपक्रमं प्राप्स्यति इति ।

कुर्स्क्-नगरे सैन्य-कार्यक्रमेण दक्षिण-रूस-देशे महत् दबावः भवति

चीनीसामाजिकविज्ञान-अकादमीयां रूसी-पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः शोधकर्त्ता झाङ्ग-हाङ्ग् इत्यस्य मतं यत् कुर्स्क-सैन्य-कार्यक्रमस्य प्रभावः अद्यापि अतीव विशालः अस्ति प्रथमः,दक्षिणरूसस्य सुरक्षां गम्भीररूपेण प्रभावितं कृत्वा रूसीसमाजस्य उपरि महत् राजनैतिकदबावं जनयति ।. कुर्स्क-राज्यं आपत्कालं प्रविष्टवान्, रूसी-आतङ्कवाद-विरोधी-समित्या च कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क-देशः च आतङ्कवाद-विरोधी-स्थितौ प्रविष्टाः इति घोषितवती एतेन पुटिन्-सर्वकारस्य दक्षिणरूसस्य च उपरि प्रचण्डः दबावः उत्पन्नः इति वक्तुं शक्यते । अधुना,रूसः एकतः कुर्स्क्-नगरे युक्रेन-सेनायाः कार्याणि रक्षितुं, अवरुद्धुं च इच्छति ।;परतरे .युक्रेनविरुद्धं प्रतिकारस्य सम्भाव्यश्रृङ्खला

पश्चिमदेशः रूसीमुखभूमिं आक्रमयितुं युक्रेनदेशस्य सहायताशस्त्राणां प्रयोगं स्वीकुर्वति

चीनी सामाजिकविज्ञान-अकादमीयाः रूसी-पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः शोधकः झाङ्ग-हाङ्गः मन्यते यत् -कुर्स्कसैन्यकार्यक्रमे अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां च भूमिका खलु स्पष्टा अस्ति. यद्यपि पश्चिमदेशः तस्य विषये न जानामि इति दावान् करोति तथापि कुर्स्क्-सैन्य-कार्यक्रमे प्रयुक्तानां अमेरिका-निर्मित-उपकरणानाम् अत्यधिकं परिमाणं वयं दृष्टवन्तः, तथैव जर्मनी-युरोप-आदि-पाश्चात्य-देशानां साहाय्येन उन्नत-उपकरणं च दृष्टवन्तः एते उपकरणानि वस्तुतः दर्शयन्ति यत् पश्चिमस्य युक्रेनदेशस्य प्रति मौनवृत्तिः अस्ति यत् तेषां सहायताशस्त्राणां उपयोगेन रूसदेशे आक्रमणं करणीयम्। (CCTV News Client इत्यस्य अनुसारम्)

सम्बन्धित समाचार

पुटिन् उक्तवान् यत् युक्रेनदेशस्य रूसीक्षेत्रे आक्रमणस्य उद्देश्यं युक्रेनस्य वार्ताकारस्य स्थितिं सुधारयितुम् अस्ति

रूसस्य राष्ट्रपतिःपुटिन् १२ दिनाङ्के उक्तवान् यत् रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य आक्रमणस्य उद्देश्यं युक्रेनदेशस्य वार्तायां स्थितिं सुधारयितुम् अस्ति तथा च रूसः आक्रमणस्य दृढतया प्रतिक्रियां दास्यति इति।

तस्मिन् दिने यदा पुटिन् रूसस्य दक्षिणसीमायां स्थितिविषये समागमं कृतवान् तदा सः पश्चिमस्य साहाय्येन युक्रेनदेशः सम्भाव्यवार्तालापात् पूर्वं स्वस्य स्थितिं सुधारयितुम् प्रयतते इति बोधयति स्म अस्माकं प्रदेशात् शत्रुं बहिः निष्कासयितुं।" .

युक्रेनदेशस्य सेना ६ दिनाङ्के युक्रेनदेशेन सह रूसीसीमाराज्ये कुर्स्क् इत्यत्र आक्रमणं कृतवती । ८ दिनाङ्के रूसीदेशस्य प्रतिवेदनानुसारं अन्तिमेषु दिनेषु युक्रेनदेशस्य आक्रमणेषु ९ बालकाः सहितं ६६ जनाः घातिताः सन्ति । कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः १२ दिनाङ्के एकस्मिन् सत्रे अवदत् यत् युक्रेन-सेनायाः राज्ये आक्रमणे १२ जनाः मृताः, १० बालकाः सहितं १२१ जनाः घातिताः च।

स्मिर्नोवस्य मते युक्रेन-सेना सम्प्रति कुर्स्क-प्रान्तस्य २८ आवासीयक्षेत्राणि नियन्त्रयति, एतेषु आवासीयक्षेत्रेषु निवसतां प्रायः २००० जनानां स्थितिः अज्ञाता अस्ति सम्प्रति राज्यात् प्रायः १२१,००० जनाः निष्कासिताः सन्ति, ५९,००० जनाः निष्कासनस्य प्रक्रियायां सन्ति ।

यूक्रेनस्य राष्ट्रपतिःज़ेलेन्स्की १२ दिनाङ्के सामाजिकमाध्यमेषु विडियोभाषणे अवदत् यत् वयं कुर्स्कक्षेत्रे आक्रामककार्यक्रमं निरन्तरं करिष्यामः。”

ज़ेलेन्स्की १० दिनाङ्के अवदत् यत् रूसीक्षेत्रे मोर्चाम् अग्रे सारयितुं युक्रेन-सैन्यतः प्रतिवेदनं प्राप्तवान्, युक्रेन-देशः रूस-देशे "आवश्यकं दबावं" कर्तुं स्वस्य क्षमताम् सिद्धयति इति

रूस-युक्रेनयोः वर्तमानस्थितेः विषये स्विस-सङ्घीयपार्षदः विदेशमन्त्री च कैसिस् इत्यनेन १२ दिनाङ्के इटलीदेशस्य विदेशमन्त्री ताजानी इत्यनेन सह संयुक्तं वक्तव्यं प्रकाशितम्, यत्र रूसस्य कार्याणां विषये "गहनचिन्ता" प्रकटिता, परन्तु सः सामाजिकमाध्यमेषु अपि अवदत् यत् रूसदेशः आमन्त्रितः भवेत् इति . "युक्रेन शान्ति शिखरसम्मेलने" भागं गृह्णन्तु।

अस्मिन् वर्षे जूनमासे स्विट्ज़र्ल्याण्ड्देशे "युक्रेनशान्तिशिखरसम्मेलनं" आयोजितम्, रूसदेशः च न आमन्त्रितः । रूसस्य सहभागिता विना "शान्तिं" अन्वेष्टुं प्रयत्नः "अमूर्तः" इति रूसः बहुवारं बोधयति ।

अस्मिन् मासे १२ दिनाङ्के सामाजिकमाध्यमेषु कैसिस् इत्यनेन उक्तं यत् "रूससहिताः सर्वे प्रासंगिकाः पक्षाः द्वितीयशिखरसम्मेलने भागं ग्रहीतुं आमन्त्रिताः भवेयुः।

युक्रेनदेशस्य मुख्यसहयोगिनः इति नाम्ना अमेरिकादेशः अद्यापि वर्तमानस्थितिं "प्रज्वलनं" कुर्वन् अस्ति । अमेरिकी रक्षाविभागस्य प्रवक्त्री सबरीना सिङ्गर् इत्यनेन ८ दिनाङ्के दावितं यत् कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनदेशस्य आक्रमणं "आक्रमणात् स्वस्य रक्षणार्थम्" अस्ति तथा च एतत् "अमेरिकननीतेः अनुरूपम्" इति

१२ दिनाङ्के अमेरिकीविदेशविभागस्य प्रवक्ता पटेलः पुनः अवदत् यत् युक्रेनदेशस्य सीमापार-आक्रमणानां विषये अमेरिकी-नीतिः “न परिवर्तिता” ” इति । झेंग हाओनिंग (सिन्हुआ न्यूज एजेन्सी विशेष लेख)

प्रतिवेदन/प्रतिक्रिया