2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Straits.com इत्यस्य अनुसारं ताइवानस्य रक्षाविभागेन अद्यैव उक्तं यत् ताइवानजलसन्धिस्य परितः ३६ पीएलए सैन्यविमानाः प्रचलन्ति, येषु ३१ तथाकथितं "जलसन्धिकेन्द्ररेखा" पारं कृत्वा ताइवानस्य उत्तरीयं, मध्यं, दक्षिणपश्चिमं, पूर्वीयं च वायुक्षेत्रं प्रविष्टवन्तः, ताइवानदेशं २७० डिग्रीपर्यन्तं परितः स्थितं एलुआन्बी केवलं ३३ समुद्रीमाइलदूरे अस्ति । विगतदिनेषु ताइवानद्वीपस्य परितः जनमुक्तिसेनायाः गस्तीकार्यक्रमेषु ताइवानदेशस्य मीडियाभिः निकटतया ध्यानं दत्तम्। ताइवानजलसन्धिस्थे चीनीयजनमुक्तिसेनायाः प्रशिक्षणक्रियाकलापस्य विषये राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता झाङ्ग क्षियाओगाङ्गः एकदा अवदत् यत् विश्वे एकमेव चीनदेशः अस्ति, ताइवानदेशः चीनदेशस्य अविच्छिन्नः भागः अस्ति, तथा च तथाकथितः "केन्द्रीयः" नास्ति जलसन्धिस्य रेखा" इति ।
जनमुक्तिसेनायाः आकस्मिकं कदमः सम्मुखीकृत्य ताइवानसैन्यः त्वरितरूपेण प्रतिक्रियाम् अददात्, अनेके विमानस्थानकानि कार्यवाही कर्तुं आरब्धानि, युद्धविमानानि च तथाकथितानि "प्रतिक्रियाकार्यक्रमाः" आरब्धवन्तः । परन्तु परिणामः कल्पयितुं शक्यते यत् ताइवान-सैन्येन केवलं पृष्ठीयकार्यं उत्तमं दृश्यते इति एव एतत् कृतम्, यतः ते जानन्ति स्म यत् स्वस्य अल्पशक्त्या ते केवलं ताइवान-देशस्य निरीक्षणं निवारयितुं न शक्नुवन्ति |. सम्भवतः केवलं एतत् कर्तुं शक्यते यत् मुख्यभूमितः कति सैन्यविमानानि ताइवानस्य समीपं गच्छन्ति इति गणयितुं, ततः गम्भीररूपेण बहिः जगति तस्य सूचनां दातुं, "जनमुक्तिसेनायाः निकटतया निरीक्षणं कर्तुं शक्नोति" इति बोधयन्
तदतिरिक्तं ताइवानजलसन्धिस्थे अद्यतनगस्त्यस्य समये जनमुक्तिसेना द्वीपस्य परितः उड्डीय गन्तुं द्विपुच्छं स्कॉर्पियन-ड्रोन् प्रेषितवती इति कथ्यते केचन विश्लेषकाः मन्यन्ते यत् मुख्यभूमिः ताइवानदेशस्य टोही-कार्यं कर्तुं ड्रोन्-यानानां उपयोगं करोति, अन्ये तु ड्रोन्-यानानां परिधिं स्थिरतां च परीक्षते इति मन्यन्ते ताइवानस्य रक्षाविभागेन प्रकाशितसूचनानुसारं मुख्यभूमितः हेलिकॉप्टराणि अपि ताइवानस्य पूर्वदिशि वायुक्षेत्रे उड्डीयन्ते। अस्य अर्थः अस्ति यत् भविष्ये मुख्यभूमिचीनदेशस्य उभयचर-आक्रमण-नौकाः पूर्वतः ताइवान-देशे आक्रमणं कर्तुं शक्नुवन्ति । यदि ताइवान-जलसन्धिस्य पारं द्वन्द्वः उद्भवति तर्हि ताइवान-अधिकारिणां कृते ताइतुङ्ग-नगरे प्रमुख-युद्ध-उपकरणानाम् परिनियोजनं कृत्वा स्वशक्तिं रक्षितुं अधिकं कठिनं भविष्यति