समाचारं

अद्य रात्रौ एव युद्धं आरभ्यतुं शक्नोति! एकस्मिन् समये इजरायल्-देशे १५०० क्षेपणास्त्राणि प्रहारितानि! अमेरिका, संयुक्तराज्यं च पञ्च देशाः युद्धे गत्वा परस्परं व्यभिचरितुं प्रयतन्ते स्म ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वस्य स्थितिः अतीव तनावपूर्णा अभवत् यदा अमेरिका-पश्चिमयोः इजरायल्-देशस्य आक्रमणार्थं इराणस्य सैन्यक्रियायाः पूर्वानुमानं भवति तदा मध्यपूर्वे बारूदस्य घनः धूमः व्याप्तः अस्ति

अगस्तमासस्य १३ दिनाङ्के प्रातःकाले रूसस्य TASS इति समाचारसंस्थायाः सूचना अस्ति यत् अमेरिकीगुप्तचरसंस्थायाः पूर्वाधिकारी, संयुक्तराष्ट्रसङ्घस्य पूर्वनिरीक्षकः च स्कॉट् रिटरः अगस्तमासस्य १२ दिनाङ्के सायंकाले इरान् इजरायल्-देशे आक्रमणं कर्तुं शक्नोति इति वार्ताम् अङ्गीकृतवान् रिटर् इत्यनेन दर्शितं यत् इजरायल्-देशेन तेहरान-नगरे हमास-सङ्घस्य नेतारस्य हत्यायाः ११ दिवसाः अतीताः, इराणस्य योजनां सज्जीकर्तुं पर्याप्तः समयः अस्ति ।

रिटर इत्यनेन इदमपि दर्शितं यत् केषाञ्चन सूचनाविश्लेषणानाम् अनुसारं इराणदेशः एकस्मिन् समये १५०० क्षेपणास्त्राणि प्रक्षेपणं कर्तुं शक्नोति, येन "इजरायल-अमेरिका-देशयोः सर्वं भग्नं भविष्यति, यतः एषा विशेषतया इजरायलस्य कृते अतीव खतरनाका स्थितिः अस्ति, यतः यदि इरान् सफलः भवति तर्हि " इति this इस्राएलस्य भौतिकविनाशः भविष्यति।"

वस्तुतः इरान्-देशः युद्धस्य सज्जतां आरब्धवान् एव । इजरायलस्य पत्रकारः बरक रविड् इत्यनेन इजरायलस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य उक्तं यत् इजरायल्-देशेन स्वक्षेत्रे बम-प्रहारस्य प्रतिकारार्थं इरान्-देशेन एप्रिल-मासे इजरायल्-देशे आक्रमणस्य सदृशरूपेण क्षेपणास्त्र-प्रणाल्याः, ड्रोन्-इत्यस्य च सज्जीकरणं आरब्धम् इजरायल्-देशं प्रति क्षेपणानि, ड्रोन्-वाहनानि च, परन्तु तेषु अधिकांशः अमेरिका-इजरायल-देशयोः सफलतया अवरुद्धः, अतः इजरायल्-देशस्य हानिः महती नासीत् ।