समाचारं

चीनदेशः अमेरिकां “मेजं परिवर्तयति” इति न स्वीकुर्यात्, तथा च विश्वव्यापारसंस्थायाः यूरोपीयसङ्घस्य विरुद्धं मुकदमान् दास्यति, चत्वारि महत्त्वपूर्णानि संकेतानि प्रेषयिष्यति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशः एकमासपर्यन्तं प्रतीक्षमाणः अन्ततः यूरोपीयसङ्घस्य विरुद्धं विश्वव्यापारसंस्थायाः समक्षं मुकदमान् अकरोत्, अधुना पश्चिमदेशः यत् अधिकं चिन्तितः अस्ति तत् चीनस्य अग्रिमः कदमः एव।

चीनदेशस्य वाणिज्यमन्त्रालयस्य जालपुटे आधिकारिकवार्तानुसारं चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य अस्थायीशुल्कस्य प्रतिक्रियारूपेणचीनदेशः यूरोपीयसङ्घं विश्वव्यापारसंस्थायाः विवादनिराकरणतन्त्राय निर्दिष्टवान् अस्ति

चीनीयविद्युत्वाहनेषु अस्थायीशुल्कं आरोपयितुं यूरोपीयआयोगस्य पूर्वघोषणायाः औपचारिकप्रतिक्रिया इति एषा वार्ता निःसंदेहम्। अतः चीन-यूरोपीयसङ्घस्य व्यापारसम्बन्धेषु एतस्य कदमस्य किं अर्थः?

चीनस्य वाणिज्यमन्त्रालयः

प्रथमं व्यापारविवादनिराकरणस्य दृष्ट्या यद्यपि विगतवर्षद्वये अमेरिकादेशस्य प्रभावेण बहवः देशाः यदा कदापि व्यापारघर्षणस्य सम्मुखीभवन्ति तदा तदा प्रत्यक्षतया शुल्कं आरोपितवन्तः, व्यापारसंरक्षणवादी उपायान् च स्वीकृतवन्तः, परन्तु प्रक्रियागतबिन्दुतः view , एषः स्पष्टतया रचनात्मकः उपायः नास्ति।

विश्वस्य प्रमुखाः अर्थव्यवस्थाः मूलतः विश्वव्यापारसंस्थायां समाविष्टाः इति आधारेण यदि द्वयोः अर्थव्यवस्थायोः मध्ये व्यापारघर्षणं भवति तर्हि विश्वव्यापारसंस्थायाः अपीलतन्त्रेण न्यायं कर्तुं रचनात्मकः उपायः अस्ति

अस्मात् दृष्ट्या चीनेन यूरोपीयसङ्घस्य शिकायतां विश्वव्यापारसंस्थायाः समक्षं दाखिलीकरणं विश्वस्य अन्येषां अर्थव्यवस्थानां कृते सकारात्मकं उदाहरणं स्थापयितुं तुल्यम् अस्ति।संक्षेपेण यदि विवादः अस्ति तर्हि प्रथमं विश्वव्यापारसंस्थायाः न्यायं कर्तुं पृच्छितव्यं, ततः असहमतिः अस्ति चेत् शुल्कं आरोपयितव्यं, यत् "मेज-कम्पन-रणनीतिः" अस्ति, या सर्वेषां हितस्य हानिं करोति