2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ग्लोबल टाइम्स्" इति प्रतिवेदनानुसारं अमेरिकीविदेशसचिवः ब्लिन्केन् रक्षासचिवः ऑस्टिन् च ६ दिनाङ्के मेरिलैण्ड्-देशस्य एनापोलिस-नगरे आगन्तुक-ऑस्ट्रेलिया-विदेशमन्त्री हुआङ्ग-यिङ्गक्सियन-आस्ट्रेलिया-उपप्रधानमन्त्री रक्षामन्त्री च मंगल-इत्यनेन सह मन्त्रिस्तरीय-स्तरस्य "द्वितीय-समागमं" कृतवन्तौ स्थानीयसमये +२” इति वार्तालापं करोति । रायटर्-पत्रिकायाः अनुसारं अमेरिकी-दूतावासेन पूर्वं एकं वक्तव्यं प्रकाशितम् यत् ब्लिङ्केन्, ऑस्टिन् च वैश्विक-क्षेत्रीय-विषयेषु आस्ट्रेलिया-देशेन सह सहकार्यं सुदृढं कर्तुं, द्वयोः देशयोः गठबन्धनं अधिकं गभीरं कर्तुं च उत्सुकाः सन्ति तदतिरिक्तं अमेरिकी-ऑस्ट्रेलिया-गठबन्धनेन बहुक्षेत्रेषु महती प्रगतिः अभवत्, यत्र बलस्य मुद्रायां निरन्तरं सहकार्यं, रक्षा औद्योगिकमूलस्य एकीकरणं, उन्नतक्षमता च सन्ति
दक्षिणचीनसागरस्य विषये अमेरिका-ऑस्ट्रेलिया-देशयोः सकारात्मकं वृत्तिः अधिकाधिकं स्पष्टा अभवत् । अमेरिकादेशस्य एशिया-प्रशांत-रणनीत्यां आस्ट्रेलिया-देशः सर्वदा "दक्षिण-लंगरस्य" भूमिकां निर्वहति, परन्तु पर्यवेक्षकाः सूचितवन्तः यत् यतः बाइडेन्-प्रशासनं कार्यभारं स्वीकृतवान्, विशेषतः अमेरिका-ब्रिटेन-योः मध्ये "ओकस्"-साझेदारी-स्थापनानन्तरं... ऑस्ट्रेलिया, एषा भूमिका " "South Spear" परिवर्तनं प्रति परिवर्तते । अमेरिकादेशस्य "भारत-प्रशांत-रणनीति"-प्रवर्धनस्य सन्दर्भे तस्य शक्ति-विस्तारः, गठबन्धन-सम्बन्धानां पुनर्निर्माणं च कृत्वा अमेरिका-देशस्य आस्ट्रेलिया-देशे निर्भरता अधिकाधिकं स्पष्टा अभवत् अधुना द्वयोः देशयोः उच्चस्तरीयाः अन्तरक्रियाः बहुधा भवन्ति, येषां वर्णनं "समीपस्थम्" इति कर्तुं शक्यते । अतः पूर्वसहकारीस्वरस्य निरन्तरतायां अतिरिक्तं अस्मिन् सत्रे "प्रतीक्षा-पश्य" इति मनोवृत्तिः भवितुम् अर्हति, यत्र उभयपक्षः स्वस्वराजनैतिकगतिशीलतायाः विदेशनीतिप्रवृत्तीनां च समीक्षां कुर्वन्ति
अधुना एव फिलिपिन्स्, अमेरिका, कनाडा, आस्ट्रेलिया च संयुक्तरूपेण दक्षिणचीनसागरे सैन्यअभ्यासं कृतवन्तः, येषु व्यापकं ध्यानं आकर्षितम् । अमेरिकी-नौसेना-सङ्घस्य जालपुटे उक्तं यत्, अस्मिन् चतुर्-राष्ट्र-संयुक्त-अभ्यासस्य समये चीन-देशेन अभ्यास-क्षेत्रस्य समीपे प्रकटितुं चत्वारि युद्धपोतानि प्रेषितानि तस्मिन् दृश्ये ज्ञातं यत् यदा कनाडादेशस्य नौसेनायाः फ्रीगेट् जहाजाधारितं हेलिकॉप्टरं उड्डीयेतुं सज्जीभवति स्म तदा चीनदेशस्य नौसेनायाः प्रकारः ०५६ए फ्रीगेट् तस्य समीपे एव प्रादुर्भूतः, सः सम्पूर्णे अभ्यासे उपस्थितः एव आसीत् अमेरिकीसैन्येन संयुक्तराज्यस्य, फिलिपिन्स्, कनाडा, आस्ट्रेलिया-देशयोः बेडानां "सहितं" चीनीय-फ्रीगेट्-वाहनं दर्शयति इति फोटो अपि प्रकाशितम्, चीनीय-नौसेना-फ्रीगेट्-याने हेलिकॉप्टर-उड्डयन-अवरोहण-कार्यक्रमाः अपि कृताः इति च दर्शितम्