2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्मन-प्रेस-एजेन्सी-संस्थायाः अगस्त-मासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पाकिस्तान-अफगानिस्तान-अफगानिस्तान-देशयोः अधिकारिणः अवदन् यत् द्वयोः देशयोः सेनायोः मध्ये घातक-गोली-आदान-प्रदानस्य अनन्तरं द्वयोः देशयोः मुख्य-सीमा-पार-स्थानयोः एकः १३ दिनाङ्के बन्दः अभवत् पार्श्वयोः ।
समाचारानुसारं अफगानिस्तानस्य आन्तरिकमन्त्रालयस्य प्रवक्ता मुफ्ती अब्दुलमतीनः अवदत् यत् पाकिस्तानीसैनिकैः डोर्हम्-सीमायाः समीपे अफगानिस्तान-नागरिकाणां गृहेषु गोलीकाण्डं कृत्वा न्यूनातिन्यूनं त्रयः अफगानिस्तान-नागरिकाः मृताः।
पाकिस्तानसीमाधिकारी शेख अली dpa समाचारसंस्थायाः समीपे अवदत् यत् तालिबान्-उग्रवादिनः भारीशस्त्रैः तोपैः च गोलीकाण्डं कृतवन्तः, येन पाकिस्तानपक्षे न्यूनातिन्यूनं सप्त नागरिकाः घातिताः अभवन्।
सञ्चिकाचित्रम् : पाकिस्तान-अफगानिस्तानयोः सीमापारम् । (सिन्हुआ न्यूज एजेन्सी)
अली इत्यनेन उक्तं यत्, द्वन्द्वस्य आरम्भात् परं सीमासमीपस्थेभ्यः ग्रामेभ्यः रात्रौ एव शतशः पाकिस्तानीपरिवाराः स्वगृहेभ्यः पलायिताः।
अली इत्यनेन उक्तं यत् यदा तालिबान्-उग्रवादिनः सीमातः केवलं मीटर् दूरे एकं नाका-चौकीं स्थापयितुं प्रयतन्ते स्म तदा एव सङ्घर्षाः आरब्धाः। अफगानिस्तानदेशः किमपि व्याख्यानं न दत्तवान् ।
२०२१ तमे वर्षे तालिबान्-सैनिकाः काबुल-नगरे कब्जां कृतवन्तः तदा आरभ्य पाकिस्तान-अफगानिस्तान-सुरक्षाबलयोः मध्ये घातकाः संघर्षाः सामान्याः अभवन् इति प्रतिवेदने उक्तम्
इस्लामाबाद-नगरे काबुल-नगरे आरोपः अस्ति यत् सः सीमां लङ्घयन्तः आतङ्कवादिनः पाकिस्तान-सुरक्षाबलानाम् नागरिकानां च उपरि घातक-आक्रमणानि कर्तुं साहाय्यं करोति । तालिबान्-दलः आरोपानाम् अङ्गीकारं करोति ।
स्रोतः सन्दर्भवार्ता
सम्पादकः चेन यान
समीक्षकः : झोङ्ग लिंग
अन्तिमनिर्णयः पेङ्ग डेगुआङ्ग