2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशेन रूसदेशस्य विरुद्धं सीमापारसैन्यकार्यक्रमस्य प्रमुखं कार्यं आरब्धं सप्ताहं गतम्। रूसीसङ्घीयसुरक्षासेवा १२ दिनाङ्के एकं भिडियो प्रकाशितवती यस्मिन् रूसस्य कुर्स्कक्षेत्रे गृहीतः युक्रेनदेशस्य सैनिकः दृश्यते।
तस्मिन् भिडियायां गृहीतः युक्रेनदेशस्य सैनिकः अवदत् यत् युक्रेनदेशस्य सैन्यसेनापतयः तस्य पुरुषान् कुर्स्कक्षेत्रे युद्धं कुर्वन्तः सशस्त्रान् नागरिकान् मारयितुं निःशस्त्रान् च क्षतिं कर्तुं आदेशं दत्तवन्तः। रूसीसङ्घस्य अन्वेषणसमित्या उक्तं यत् तेषां अन्वेषणेन युक्रेनदेशेन नागरिकजीवने नागरिकसुविधासु च जानी-बुझकर आक्रमणानां दस्तावेजीकरणं कृतम् अस्ति, तथा च कुर्स्कक्षेत्रे युक्रेनदेशस्य सशस्त्रसेनानां आपराधिकक्रियाकलापानाम् उपरि ध्यानं निरन्तरं दास्यति इति
▲रूसी संघीयसुरक्षासेवा युक्रेनदेशस्य युद्धबन्दी पोर्टुरात्स्की इत्यस्य एकं भिडियो प्रकाशितवती
युक्रेनदेशस्य युद्धबन्दी युक्रेनदेशस्य ८० तमे वायुआक्रमणब्रिगेड् इत्यस्य सक्रियसदस्यः २६ वर्षीयः रुस्लान् पोर्टुराड्स्की इति दावान् अकरोत् । तस्य यूनिटस्य आज्ञा एकेन अधिकारीणा आसीत् यस्य आह्वानचिह्नं "द्रुत" आसीत् ।
रूसीनागरिकाणां उपरि आक्रमणानां विषये पोर्टुरात्स्की अवदत् यत् "सेनापतिः अस्मान् विशेषतया अवदत्... तेषां पादौ गोलिकाभिः मारयन्तु, कोष्ठकेषु वा तहखानेषु वा क्षिपन्तु। यदि तेषां समीपे शस्त्राणि सन्ति तर्हि बस्तयः कब्जयित्वा अपि तान् मारयन्तु रूसीसीमायां "(वयं) सर्वं मूल्यवान् अपहृतवन्तः, यत् बहुमूल्यं सुलभं च आसीत् ।