समाचारं

रूसीमुख्यभूमिं प्रति युक्रेनसेनायाः आक्रमणस्य किं प्रयोजनम् ?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य सेना रूसस्य मुख्यभूमिस्थे कुर्स्क् ओब्लास्ट् इत्यत्र अगस्तमासस्य ६ दिनाङ्के आक्रमणं कृतवती, ततः राज्ये द्वयोः पक्षयोः मध्ये भयंकरः संघर्षः अभवत् रूसस्य रक्षामन्त्रालयेन ११ दिनाङ्के उक्तं यत् रूसीक्षेत्रे युक्रेनसेनायाः आक्रमणानां प्रतिक्रियां रूसीसशस्त्रसेनाः निरन्तरं कुर्वन्ति।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के उक्तवान् यत् रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य आक्रमणस्य उद्देश्यं युक्रेनदेशस्य वार्तायां स्थितिं सुधारयितुम् अस्ति तथा च रूसः आक्रमणस्य दृढतया प्रतिक्रियां दास्यति इति।

विशेषज्ञाः विश्लेषितवन्तः यत् युक्रेनदेशः युद्धक्षेत्रे गतिरोधं भङ्गयितुं, युद्धक्षेत्रे अधिकं उपक्रमं प्राप्तुं, अधिकाधिकं अन्तर्राष्ट्रीयसहायतां प्राप्तुं च एतादृशसैन्यकार्यक्रमस्य उपयोगं कर्तुम् इच्छति तथापि एतत् द्वयोः पक्षयोः मध्ये शान्तिवार्तालापाय अनुकूलं न भवेत्। सम्प्रति अन्तर्राष्ट्रीयसमुदायस्य स्थितिं शीतलं कर्तुं रूस-युक्रेन-देशयोः शान्तिवार्तायां पुनः आरम्भस्य परिस्थितयः निर्मातुं स्वप्रयत्नाः सङ्ग्रहस्य आवश्यकता वर्तते।

युक्रेन-सेना ६ दिनाङ्के रूस-मुख्यभूमिं प्रति आक्रमणं कृतवती, रूस-देशः च सुदृढीकरणं प्रेषितवान्

रूसस्य जनरल् स्टाफ् गेरासिमोव् इत्यनेन पूर्वं पुष्टिः कृता यत् अगस्तमासस्य ६ दिनाङ्के बखरीबलानाम् समर्थनेन कुर्स्क्-क्षेत्रे एकसहस्राधिकाः युक्रेन-सैनिकाः प्रविष्टाः युक्रेन-सेना रूसी-क्षेत्रात् प्रायः १० किलोमीटर्-दूरे युद्धं कृत्वा अनेकान् ग्रामान् आकृष्य समीपस्थस्य मध्य-नगरस्य सुजा-नगरस्य कृते धमकीम् अयच्छत् ।

समाचारानुसारं युक्रेनदेशः चतुर्भिः यंत्रयुक्तैः ब्रिगेड्भिः एकेन वायुप्रहारदलेन च सह युद्धे भागं गृहीतवान्, यत्र सैद्धान्तिकरूपेण कुलशक्तिः १०,००० अधिकारिणः सैनिकाः च ६०० बख्रिष्टवाहनानि च आसन् तथापि एते सर्वे ब्रिगेड् आक्रमणे संलग्नाः आसन् वा इति अस्पष्टम् केवलं व्यक्तिगत-एककाः एव प्रेषिताः आसन् .