2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १३ दिनाङ्के समाचारःसिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इत्यस्य जालपुटे अगस्तमासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानीसेनायाः ७३१ यूनिट् इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः हार्बिन्-नगरं प्रत्यागत्य अपराधं स्वीकृत्य क्षमायाचनां कृतवान्
चीनीयमाध्यमानां समाचारानुसारं शिमिजु हिदेओ तस्य दलेन सह १३ दिनाङ्के हार्बिन्-नगरस्य पिङ्गफाङ्ग-मण्डले जापानी-आक्रामक-एककस्य ७३१-इत्यस्य अपराध-साक्ष्य-प्रदर्शन-भवनं गत्वा यूनिट्-७३१-इत्यस्य अपराधानां पहिचानं कृत्वा क्षमायाचनां कर्तुं गतवन्तः
प्रदर्शनीभवनस्य निदेशकः जिन् चेङ्गमिन् अवदत् यत्, "शिमिजु हिदेओ इत्ययं यूनिट् ७३१ इत्यस्य अन्तिमः पूर्वसदस्यः भवितुम् अर्हति यः पश्चातापं कृत्वा क्षमायाचनां कर्तुं हार्बिन्-नगरं प्रत्यागच्छति।
यूनिट् ७३१ इति पूर्वजापानीसेनायाः एकः संस्था अस्ति या गुप्तरूपेण जीवाणुशस्त्राणि विकसितवती, कैदिनेषु मानवप्रयोगं च कृतवती ।
हिदेओ शिमिजु ९४ वर्षीयः अस्ति । १९४५ तमे वर्षे मार्चमासे १४ वर्षे सः "युवासैनिकः" इति सेनायाम् आयोजितः, हार्बिन्-नगरे जापानीसेनायाः ७३१ यूनिट्-इत्यस्य मुख्यालयं प्रति प्रेषितः १९४५ तमे वर्षे अगस्तमासस्य १४ दिनाङ्के सः जापानीसैनिकैः सह चीनदेशं प्रत्यागतवान् । २०१६ तमे वर्षे सः स्वस्य परिचयं घोषितवान्, सार्वजनिकभाषणैः साक्षात्कारैः च यूनिट् ७३१ इत्यस्य अपराधान् उजागरितवान् ।
जापानी "आधुनिकव्यापार" इति जालपुटे अगस्तमासस्य १३ दिनाङ्के अगस्तमासस्य १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ९४ वर्षीयः हिदेओ शिमिजुः जापानदेशात् विमानं गृहीत्वा अवदत् यत्, "अहं तत्रत्यानां जनानां कृते क्षमायाचनां कर्तुम् इच्छामि" इति युद्धानन्तरं सः प्रथमवारं चीनदेशे स्वस्य पदं प्रति प्रत्यागतवान् ।
१९४५ तमे वर्षे मार्चमासे केवलं १४ वर्षीयः किङ्ग्शुई इत्यस्य ज्ञानं विना यूनिट् ७३१ इत्यस्य "युवादलस्य" सदस्यत्वेन हार्बिन्-नगरं प्रेषितः । आधिकारिकतया "क्वान्तुङ्ग सेना महामारीनिवारणजलप्रदाय-एककम्" इति नाम्ना प्रसिद्धस्य यूनिट् ७३१ इत्यस्य हार्बिन्-नगरात् बहिः शोध-सुविधा अस्ति, मुख्यतया संक्रामकरोगाणां निवारणे च शोधं करोति, परन्तु जीवाणुयुद्धाय जैवरासायनिकशस्त्राणां विकासाय अपि कुख्यातम् अस्ति