समाचारं

कुर्स्क्-नगरे अशान्तिः प्रचलति, परन्तु पुटिन् अद्यापि शान्तः अस्ति, मध्यपूर्वे च केन्द्रितः अस्ति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव रूसस्य स्पूतनिक-समाचार-संस्थायाः वार्तायां उक्तं यत् रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् प्यालेस्टिनी-राष्ट्रपति-अब्बास-सह वार्तालापं करिष्यति, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य क्षीणतायाः सन्दर्भे मध्यपूर्वस्य स्थितिविषये पक्षद्वयं विचारविनिमयं करिष्यति। कुर्स्क्-नगरे अशान्तिः प्रचलति, परन्तु पुटिन् अद्यापि शान्तः अस्ति, मध्यपूर्वे च केन्द्रितः अस्ति ।

क्रेमलिन-महल-प्रेस-सेवायाः समाचाराः उक्तवन्तः यत् रूस-राष्ट्रपतिः व्लादिमीर्-पुटिन् रूस-देशस्य आधिकारिक-भ्रमणं कुर्वन् प्यालेस्टिनी-राष्ट्रपतिः महमूद-अब्बास्-इत्यनेन सह वार्तालापं करिष्यति। द्विपक्षीयसहकार्यस्य विकासेन सह सम्बद्धानां व्यावहारिकविषयाणां चर्चायाः अतिरिक्तं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य, गाजा-पट्ट्यां मानवीय-आपदायाः च सन्दर्भे मध्यपूर्वस्य स्थितिविषये विचाराणां आदान-प्रदानमपि भविष्यति |. मध्यपूर्वस्य स्थितिपरिवर्तनस्य विषये पुटिन् सर्वथा शिथिलतां न कृतवान् इति द्रष्टुं शक्यते!

युक्रेन-सेनायाः कुर्स्क्-नगरे आक्रमणं प्रायः एकसप्ताहं यावत् अभवत् । अधुना, अयं क्षेत्रः घोरयुद्धे पतति रूसीसेना सर्वतोभ्यः सैन्यं संयोजितवती अस्ति तथा च स्पष्टतया त्यक्तुं पूर्वं एतस्य युक्रेनसेनायाः पूर्णतया उन्मूलनार्थं सज्जा अस्ति।

अन्येषु स्थानेषु रूस-युक्रेन-युद्धस्य विपरीतम् एतत् रूस-भूमौ अस्ति इति स्पष्टम् अस्ति यत् रूसः प्रमादः आसीत्, अस्मिन् समये महतीं हानिम् अपि अभवत् । भवन्तः जानन्ति, युक्रेन-सेनायाः प्रचार-अनुसारं युक्रेन-सेना रूस-देशस्य अग्रपङ्क्तौ भग्नवती, मास्को-नगरात् केवलं ३०० किलोमीटर्-दूरे अस्ति अतः, किं किञ्चित् अतार्किकं यत् पुटिन् अद्यापि अस्मिन् समये अब्बासेन सह शान्ततया मिलितुं शक्नोति?

युक्रेन-सेनायाः कुर्स्क्-नगरे प्रवेशस्य विषये पुटिन्-महोदयस्य दृष्टिकोणात् न्याय्यं चेत्, सः एतत् विषयं सर्वथा महतीं विषयं न मन्यते स्म । पुटिन् मन्यते यत् रूसीसैन्यस्य शीर्ष-पीतलकाः एतस्याः समस्यायाः समाधानं कर्तुं समर्थाः सन्ति, अतः अत्यधिकं चिन्तायाः आवश्यकता सर्वथा नास्ति |. यावत् समयः दत्तः तावत् एते युक्रेन-सैनिकाः स्वाभाविकतया अन्तर्धानं भविष्यन्ति । रूसीसेनायाः बलस्य विषये पुटिन् इत्यस्य पर्याप्तः विश्वासः अस्ति इति द्रष्टुं शक्यते । एषः बिन्दुः वस्तुतः बहिः जगतः द्रष्टुं कृतः अस्ति रूसीसेना अस्य आकस्मिकस्य आक्रमणात् न बिभेति, अल्पकाले एव तस्य समाधानं करिष्यति।बहिः जगति पुटिन् इत्यस्य टिप्पण्याः अतिरिक्तं वस्तुतः एकः अतीव महत्त्वपूर्णः बिन्दुः अस्ति अर्थात् मध्यपूर्वे रूसः स्वप्रभावं त्यक्तुं न शक्नोति।