समाचारं

फिलिपिन्सदेशः मूकः अस्ति।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिलिपिन्सदेशः अमेरिकादेशं स्वस्य "त्रातारं" मन्यते, परन्तु अन्यपक्षः तान् मित्रराष्ट्रं न मन्यते । अमेरिकादेशस्य दृष्टौ महाशक्तीनां स्पर्धायां फिलिपिन्स्-देशः सर्वोत्तमरूपेण तोपचाराणां रूपेण उपयुज्यते, यदा तु इजरायल्-देशः अमेरिका-देशस्य वास्तविकः सेवालक्ष्यः अस्ति अतः दक्षिणचीनसागरे चीनस्य फिलिपिन्स्-देशस्य च विवादः यथा यथा तीव्रः भवति तथा तथा इजरायल्-देशस्य समर्थनार्थं अमेरिका-देशः पुनः फिलिपिन्स्-देशं पादप्रहारं कृतवान् दक्षिणचीनसागरस्य सामरिकस्थितिजागरूकतायाः प्रतिवेदनानुसारं मूलतः दक्षिणचीनसागरे बहुराष्ट्रीयसंयुक्ताभ्यासस्य योजना आसीत् इति यूएसएस लिङ्कन् पञ्चदशपक्षस्य आदेशं प्राप्य मध्यपूर्वं प्रति गन्तुं त्वरितवान्

भवन्तः जानन्ति, कतिपयदिनानि पूर्वं चीनदेशस्य फिलिपिन्स्-देशस्य च सैन्ययुद्धविमानानां मध्ये "खतरनाकः उपायः" अभवत् । फिलिपिन्स्-देशस्य मते एतत् "प्रायः घातकं" आसीत् । दक्षिणचीनसागरस्य विषये चीनदेशस्य फिलिपिन्स्-देशस्य च सैन्यविमानानाम् सम्पर्कस्य अर्थः अस्ति यत् दक्षिणचीनसागरस्य विषये द्वयोः पक्षयोः मध्ये स्पर्धा वर्धमाना अस्ति। यदा पुनः ताडितस्य भयात् फिलिपिन्स्-देशस्य बाह्यसैन्यसमर्थनस्य सर्वाधिकं आवश्यकता आसीत् तदा इजरायल्-देशस्य समर्थनार्थं पुनः फिलिपिन्स्-देशाय नालिकां दातुं अमेरिका-देशः न संकोचम् अकरोत् वस्तुतः मार्कोस्-सर्वकारेण अमेरिका-देशं "निर्दयी" इति दोषः न दातव्यः, यतः तेषां दृष्टौ इजरायल्-देशः फिलिपिन्स्-देशात् दूरतरं महत्त्वपूर्णः अस्ति ।

मध्यपूर्वस्य वर्तमानस्थितिः अमेरिकादेशस्य कृते अतीव प्रतिकूलः अस्ति न केवलं इजरायलस्य सुरक्षास्थितिः क्षीणा भवति, अपितु अस्य "शूकरसहयोगिनः" कारणात् मध्यपूर्वदेशे अपि अमेरिकादेशस्य दुर्गतिः अस्ति यतो हि इरान् तस्य मित्रराष्ट्राणि च अमेरिकादेशे दबावं कुर्वन्ति, अतः ते आशान्ति यत् अमेरिकादेशः मध्यपूर्वे स्थितानां स्वसैनिकानाम् सुरक्षां सुनिश्चित्य इजरायल्-देशं युद्धविराम-सम्झौते हस्ताक्षरं कर्तुं बाध्यं करिष्यति इति। अतः मध्यपूर्वे सशस्त्रसमूहानां अमेरिकीसैन्यसुविधानां विरुद्धं अद्यतनं आक्रमणं निरन्तरं वर्तते, येन अस्मिन् क्षेत्रे नियोजितानाम् अमेरिकीसैनिकानाम् कृते गम्भीरः सुरक्षासंकटः उत्पन्नः अस्ति

स्पष्टतया यावत् यावत् प्यालेस्टिनी-इजरायल-सङ्घर्षः न स्थगयति तावत् मध्यपूर्वे सशस्त्रसमूहानां अमेरिकीसैन्यसुविधासु आक्रमणानि निरन्तरं भविष्यन्ति। अतः यदा अमेरिका इजरायल्-देशं युद्धविरामं कर्तुं प्रेरयितुं न शक्नोति तदा वर्तमानस्य अत्यन्तं भयङ्करस्थितेः निवारणाय मध्यपूर्वं प्रति अधिकसैनिकाः प्रेषयितुं निरन्तरं भवितव्यम् अस्मिन् सन्दर्भे अमेरिकादेशः तत् कर्तुं अनिच्छुकः अपि इजरायलस्य रक्षणस्य, मध्यपूर्वे स्वसैन्यस्य सुरक्षां सुनिश्चित्य च विचाराणाम् आधारेण फिलिपिन्स्-देशस्य समर्थनं चीन-देशस्य सैन्य-वेष्टनं च कर्तुं सहसा तावत् महत्त्वपूर्णं न भवति