2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनुशंसितवार्ता
चेन् मेङ्गः प्रतिक्रियाम् अददात् - आशासे प्रशंसकाः विजयस्य हारस्य वा सम्यक् सामना कर्तुं शक्नुवन्ति
अधुना रूस-युक्रेन-देशयोः स्थितिः सहसा परिवर्तिता, युद्धक्षेत्रं च सहसा रूस-बेलारूस्-देशयोः क्षेत्रे प्रविष्टम् अस्ति । तदनुसारम्समाचारानुसारं तस्मिन् दिने बेलारूसस्य रक्षामन्त्रालयः...सामाजिकमञ्चेषुविमोचनस्य अनुसारं ."सेना-२०२४" मञ्चस्य उद्घाटनसमारोहस्य अनन्तरं,बेलारूसस्य रक्षामन्त्री विक्टर क्लेनिन्लेफ्टिनेंट जनरल्तत्क्षणमेव मिलितवान्रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोव्, रक्षामन्त्रीद्वयं वर्तमानसैन्यराजनैतिकस्थितेः विषये चर्चां कृतवन्तौ।
बेलारूसी-राज्यस्य दूरदर्शनेन यूक्रेन-देशस्य ड्रोन्-विमानस्य भग्नावशेषस्य दृश्यं प्रकाशितम् यत् पूर्वदिने १० दिनाङ्के श्वेतवायुक्षेत्रे आक्रमणं कृत्वा निपातितम् आसीत् बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् ९ दिनाङ्के स्थानीयसमये १८:०० वादने बेलारूसस्य वायुसेना वायुरक्षासेना च प्रथमस्तरीययुद्धसज्जतायाः अवस्थायां प्रविष्टाः, युक्रेनदेशस्य सशस्त्रसेना च बेलारूसगणराज्यस्य वायुक्षेत्रस्य उल्लङ्घनं कृतवन्तः।
युक्रेन-बेलारूस्-देशयोः मध्ये वर्धमानस्य तनावस्य मध्ये लुकाशेन्को इत्यनेन युक्रेन-सीमायां सैन्य-उपस्थितिः सुदृढां कर्तुं आदेशः दत्तः । समाचारानुसारं .बेलारूसस्य रक्षामन्त्रालयेन टङ्क-एककान् सीमां प्रति स्थानान्तरयति इति उक्तम्। विभागेन टेलिग्राम सामाजिकमञ्चे एकं भिडियो स्थापितं यस्मिन् टङ्कं रेलपरिवहनवाहने भारितम् अस्ति।
समाचारानुसारं खेलेनिन् बेलोसोव् इत्यनेन सह मिलितुं पूर्वं सः रूसी-सङ्घीय-तकनीकी-सहकार्यस्य निदेशकेन दिमित्री शुगायेव् इत्यनेन सह अपि मिलितवान् ।
रक्षामन्त्रिणः समागमस्य अतिरिक्तं,रूसीसङ्घस्य सुरक्षापरिषदः सचिवः शोइगुः, बेलारूसस्य सुरक्षापरिषदः राज्यसचिवः वोल्फोविच् च अपि एकां समागमं कृतवन्तः ।समाचारानुसारं रूसदेशः, बेलारूस् च...युक्रेन-सङ्घर्षे उभयपक्षेण सहमतिः प्राप्ता, सामरिकसहकार्यस्य दृढनिश्चयस्य पुनः पुष्टिः च कृता ।
बेलारूसस्य रक्षामन्त्री विक्टर् क्लेनिन् रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोव् (दक्षिणे) इत्यनेन सह मिलति।
स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्
सम्पादक: यू मिन अनुमोदन: जिन गुआन निर्गमन: झोउ ली
प्रकाश्य च
पुनः ट्वीट् कृत्वा अनुसरणं कुर्वन्तु!