समाचारं

वुचिच् हत्यायाः जोखिमे भवितुम् अर्हति, सर्बियादेशस्य उपप्रधानमन्त्री : यूक्रेन-समस्यायाः शान्तिपूर्णसमाधानस्य समर्थनं कुर्वन्तः सर्वेषां कृते किञ्चित् अभवत्...

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दु यु द्वारा सम्पादित

सन्दर्भवार्तानुसारं रूसी उपग्रहसमाचारसंस्थायाः 12 अगस्त 2019 दिनाङ्के प्राप्तस्य प्रतिवेदनस्य उद्धृत्य ।सर्बियादेशस्य उपप्रधानमन्त्री अलेक्जेण्डर् वुलिन् स्पूतनिक न्यूज इत्यस्मै साक्षात्कारे अवदत् यत् स्लोवाकियादेशस्य प्रधानमन्त्री फिजो इत्यस्य अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य च हत्यायाः अनन्तरं सर्बियादेशस्य राष्ट्रपतिः वुसिच् अपि संकटे अस्ति।

वुलिन् उक्तवान् इति कथ्यते यत् -"यतो हि युक्रेनदेशे समस्यायाः शान्तिपूर्णसमाधानस्य समर्थनं कृतवन्तः सर्वेषां किमपि घटितम्, तेषां उपरि गोलिकाप्रहाराः अभवन्।"

वुलिन् अवदत् यत् - "वुसिच् सः व्यक्तिः अस्ति यस्य जीवनं एतेषां जनानां कृते खतराम् उत्पद्यते। ते इच्छन्ति यत् सर्बियादेशः सैन्यतटस्थतां विरमतु, रूसदेशे प्रतिबन्धान् आरोपयतु, कोसोवो-देशस्य स्वातन्त्र्यं स्वीकुर्यात्, बोस्निया-हर्जेगोविना-देशस्य रिपब्लिक-स्र्प्स्का-देशं च परित्यजतु। एतादृशाः बहवः सन्ति धमकी, परन्तु तेषु कश्चन अपि प्राच्यतः न आगच्छति।

वुलिन् इत्यनेन बोधितं यत् एतादृशः विशालः संगठितः अपराधिकदलः सशक्तगुप्तचरसंस्थानां समर्थनं विना सम्भवः न भविष्यति, अतः सः वुचिच् इत्यस्य रक्षणार्थं सुरक्षापरिपाटनानां सुदृढीकरणस्य आह्वानं कृतवान्

सर्बियादेशस्य राष्ट्रपतिः Vucic चित्रस्य स्रोतः: Visual China-VCG111352742844 (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)