2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकस्य सम्पादनस्य नाम
रूसी उपग्रहसमाचारसंस्थायाः १२ अगस्तदिनाङ्के प्रतिवेदनस्य उद्धृत्य १३ दिनाङ्के सन्दर्भवार्तानुसारं बेलारूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के सन्देशः प्रकाशितः यत्,बेलारूसस्य रक्षामन्त्री विक्टर् क्लेनिन्, रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोव् च अगस्तमासस्य १२ दिनाङ्के वर्तमानसैन्यराजनैतिकस्थितेः विषये चर्चां कृतवन्तौ।
समाचारानुसारं बेलारूसस्य रक्षामन्त्रालयस्य प्रेससेवा "टेलिग्राम" सामाजिकमञ्चे प्रकाशितवती यत्: "'सेना-२०२४' मञ्चस्य उद्घाटनसमारोहस्य तत्क्षणानन्तरं बेलारूसस्य रक्षामन्त्री लेफ्टिनेंट जनरल् विक्टर् क्लेनिन् रूसीसङ्घस्य रक्षायाः सह मिलितवान् मन्त्री आन्द्रेई बेलोसोव्।
समाचारानुसारं खेलेनिन् पूर्वं रूसीसङ्घीय-तकनीकी-सहकार्यस्य निदेशकेन दिमित्री शुगायेवेन सह मिलितवान् द्वयोः पक्षयोः सैन्य-तकनीकी-सहकार्यस्य सम्भावनायाः विषये चर्चा कृता, सैन्य-आपूर्ति-समयः च निर्धारितः
जर्मन न्यूज टीवी चैनल् जालपुटे ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूस्देशे अनेके युक्रेनदेशस्य आक्रमणस्य ड्रोन्-विमानाः पातिताः इति वार्ता प्रसारितस्य अनन्तरं बेलारूस्-देशस्य रक्षामन्त्रालयेन उक्तं यत् सः टङ्काः सीमां प्रति स्थानान्तरयति इति। विभागेन टेलिग्राम सामाजिकमञ्चे एकं भिडियो स्थापितं यस्मिन् टङ्कं रेलपरिवहनवाहने भारितम् अस्ति। बेलारूसस्य रक्षामन्त्रालयेन उक्तं यत् सैनिकाः युद्धसज्जतायाः अवस्थायां सन्ति, आदेशान् निष्पादयितुं प्रतीक्षन्ते च।
समाचारानुसारं .बेलारूसी-राष्ट्रपतिः लुकाशेन्कोः पूर्वं देशस्य दक्षिणपूर्वदिशि स्थितेषु गोमेल्-मोजिर्-प्रदेशेषु सैनिकानाम् सुदृढीकरणस्य आदेशं दत्तवान् यत् युक्रेन-देशात् सम्भाव्य- "उत्तेजनानां" निवारणं भवति
13 दिनाङ्के CCTV News इत्यस्य प्रतिवेदनानुसारं 12 तमे दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः Sersky इत्यनेन सर्वोच्चकमाण्डस्य एकस्मिन् सत्रे उक्तं यत्:युक्रेन-सेना कुर्स्क-क्षेत्रे आक्रामक-कार्यक्रमं निरन्तरं कुर्वन् अस्ति ।