समाचारं

News |.एकः बालकः पित्रा सह सवारः भूत्वा पतितः, कथं बालकाः सुरक्षिताः सवाराः भवेयुः?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मीडिया-समाचार-अनुसारं एकः पिता तस्य पुत्रः च एकेन समूहेन सह सवारः आसीत् यदा बालकः अकस्मात् द्विचक्रिकातः पतितः, विपरीतदिशि गच्छन्त्याः कारेन अपहृतः तस्मिन् भिडियायां दृश्यते यत् बालकः भूमौ पतितः, एकः पुरुषः चालकं स्थले एव ताडयित्वा जानुभ्यां न्यस्तं कर्तुं बाध्यः इति शङ्का अस्ति। पृष्ठीयवाहनस्य चालन-अभिलेखकेन ज्ञातं यत् कारस्य वेगः प्रतिघण्टां ५२ किलोमीटर् यावत् आसीत्, यदा दुर्घटना अभवत् तदा वाहनस्य उभयतः सायकलयात्रिकाः आसन् चाइना न्यूज वीकली इत्यस्य अनुसारं स्थानीयजनसुरक्षाविभागात् संवाददातृभिः ज्ञातं यत् यातायातपुलिसविभागः एतत् विषयं सम्पादयति।

सम्बन्धित विडियो स्क्रीनशॉट

चीन न्यूज वीकली इत्यस्य अनुसारं केचन नेटिजनाः पितुः सवारी-वीडियो-अन्तर्गतं सन्देशं त्यक्तवन्तः, यत् सवारसमूहं निकटतया वा समानान्तरेण वा अनुसरणं न कर्तव्यम् इति स्मारयति, यत् लघुः बालकः कारस्य अतिसमीपे अस्ति, सहजतया तस्य पृष्ठतः अन्तं कर्तुं शक्नोति इति सूचयन्ति स्म पिता नेटिजनं प्रति उत्तरितवान् यत् सः "अन्यस्य लाभं गृह्णाति" "वायुः", अहं मम बालकान् वजनं न्यूनीकर्तुं द्विचक्रिकायाः ​​सवारीं कर्तुं नेतुम् इच्छामि। सम्प्रति अस्य विडियो खातेः सामग्रीः न दृश्यते ।

पिता शिशुना सह सवारः पतितः, कारेन च धावितः

एकदा बालकः "मन्दतरं सवारी" इति उद्घोषितवान् ।

अपस्ट्रीम-वार्ता-समाचार-अनुसारं प्रासंगिक-वीडियो-मध्ये दृश्यते यत्, तत्र सम्बद्धः बालकः स्वपित्रा सह सायकल-चालकानाम् एकेन समूहेन च सह मार्गे सवारः आसीत् तस्मिन् समये जनानां समूहः अतीव वेगेन सवारः आसीत्, वेगमापकेन च ज्ञातं यत् एकदा वेगः ३७ किलोमीटर् प्रतिघण्टां अतिक्रान्तवान् इति भिडियायां "मन्दं कुर्वन्तु" इति उद्घोषाः अपि श्रूयते परन्तु लेन् परिवर्तनं कुर्वन् बालकः यदृच्छया पतित्वा विपरीतमोटरमार्गे पतितः । दुर्भाग्येन अस्मिन् समये विपरीतमार्गे एकः कारः संयोगेन गच्छति स्म ।