कुर्स्क-प्रान्ते रूस-युक्रेन-योः मध्ये भयंकरः युद्धः : युद्धरेखा स्थिरा नास्ति, रूसीसेना च ४० किलोमीटर् यावत् टङ्कविरोधी खातयः खनति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसस्य कुर्स्क-प्रदेशे रूसी-युक्रेन-सेना घोरं युद्धं कुर्वती अस्ति, रूसीसेना मोर्चाम् स्थिरीकर्तुं प्रयतते, युक्रेन-सेना तु बृहत्तरं क्षेत्रं नियन्त्रयितुं प्रयतते।
सम्पूर्णे युक्रेनदेशे वायुप्रहारद्वारा रूसीसेना कुर्स्कक्षेत्रे युद्धदबावं न्यूनीकर्तुं युक्रेनदेशस्य अग्रपङ्क्तियुद्धानां समर्थनस्य क्षमतां दुर्बलीकर्तुं च विचारयति। अगस्तमासस्य १३ दिनाङ्के सीसीटीवी न्यूज् इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् युक्रेनदेशस्य सम्पूर्णः प्रदेशः वायुप्रहारस्य चेतावनीयाः नूतनपरिक्रमे अस्ति।
रूसः नष्टानि युक्रेनदेशस्य बख्रिष्टवाहनानि मुक्तं करोति।
युक्रेन-सेना पूर्वं अपेक्षितापेक्षया बहु अधिकसैनिकैः सह युद्धे भागं गृहीतवती
युक्रेन-सेनायाः सीमापार-प्रहारः कुर्स्क-प्रान्तस्य ६ अगस्त-दिनाङ्के आरब्धः, रूस-क्षेत्रे दर्जनशः किलोमीटर्-पर्यन्तं उन्नतः अस्ति, युक्रेन-सेना अधिकानि क्षेत्राणि नियन्त्रयितुं कुर्स्क-प्रान्तस्य पश्चिमदिशि वायव्यदिशि च गन्तुं प्रयतते, खातयः खनित्वा निर्माणं कर्तुं च शक्नोति तदनन्तरं दीर्घकालं यावत् भवितुं शक्नुवन्तः खातयुद्धस्य सज्जतायै नियन्त्रितक्षेत्रस्य अन्तः दुर्गाः ।
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रात् कुलम् १,२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः
तस्मिन् एव दिने युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की सर्वोच्च-कमाण्डस्य सभायां अवदत् यत् युक्रेन-सशस्त्रसेनाः सम्प्रति रूस-देशस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयन्ति सः दर्शितवान् यत् युक्रेन-सेना कुर्स्क-क्षेत्रे आक्रामक-कार्यक्रमं निरन्तरं कुर्वती अस्ति, सर्वाणि यूनिट्-संस्थाः प्रासंगिकानि कार्याणि कुर्वन्ति, युद्धम् अद्यापि प्रचलति, सम्पूर्णे अग्रपङ्क्तौ स्थितिः च युक्रेन-सेनायाः नियन्त्रणे अस्ति |.
रूसस्य कृते कुर्स्कक्षेत्रे वर्तमानयुद्धस्थितेः कुञ्जी युक्रेनसेनायाः आक्रामकगतिं स्थिरीकर्तुं च अस्ति तथा तस्य पादस्थानं यथाशक्ति अग्रे धकेलितुं प्रयतध्वम्, परन्तु अग्रभागस्य उन्नतिः रसदसामग्रीणां अनुवर्तनसमर्थनस्य च परीक्षा अस्ति।
सीसीटीवी न्यूज इत्यनेन ज्ञापितं यत् १२ तमे स्थानीयसमये रूसस्य राष्ट्रपतिः पुटिन् कुर्स्क् ओब्लास्ट् इत्यस्मिन् सुरक्षास्थितेः विषये एकां समागमं कृतवान्। पुटिन् उक्तवान् यत् युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते।
पुटिन् इत्यनेन बोधितं यत् “अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूस-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनं भवति” इति । सः अपि अवदत् यत्, “यद्यपि युक्रेन-सेना कुर्स्क-ओब्लास्ट्-मध्ये उत्तेजक-क्रियाः आरब्धा, तथापि रूसी-सेना सम्पूर्णे युद्ध-संपर्क-रेखायाः क्रमेण अग्रे गच्छति स्म सेना तत्र यथायोग्यं प्रतिक्रिया भविष्यति, रूसीसेना च स्वस्य सर्वाणि लक्ष्याणि साधयिष्यति।"
नवीनतमाः समाचाराः दर्शयन्ति यत् युक्रेन-सेनायाः सीमापार-आक्रमणं मूलतः अनुमानित-६००-१,००० जनानां कृते नासीत्, परन्तु दशसहस्राणि भवितुम् अर्हति स्म रूसी-युक्रेन-सङ्घर्षः ।
सन्दर्भवार्तानुसारं आस्ट्रिया-देशस्य "समाचारः" ११ दिनाङ्के निवेदितवान् यत् युक्रेन-सेनायाः युद्धे सहभागिता स्पष्टतया जनानां कृते अपेक्षितापेक्षया बहु अधिका आसीत्: अधुना कथ्यते यत् न्यूनातिन्यूनं ६ तः ८ ब्रिगेड्-समूहाः अथवा तेषां बलस्य भागः अस्ति , a US source युद्धे भागं गृह्णन्तः युक्रेन-सैनिकाः १०,००० वा १२,००० तः अधिकाः इति दावान् अकरोत् । युक्रेन-सेनायाः अथवा युद्धक्षेत्रस्य क्षेत्रफलं ३०० वर्गकिलोमीटर्-तः ६,००० वर्गकिलोमीटर्-अधिकं यावत् इति कथ्यते, यत् अस्मिन् वसन्तऋतौ रूसीसेनायाः नियन्त्रितस्य युक्रेन-क्षेत्रस्य क्षेत्रफलस्य मोटेन समतुल्यम् अस्ति
अमेरिकन "फोर्ब्स्" पत्रिकायाः समाचारः अस्ति यत् अस्मिन् कार्ये चत्वारि यंत्रयुक्ताः ब्रिगेडाः एकः वायुप्रहारदलः च सम्मिलिताः आसन्, यत्र कुलसैद्धान्तिकबलं १०,००० अधिकारिणः सैनिकाः च ६०० बख्रिष्टवाहनानि च सन्ति परन्तु एते सर्वे ब्रिगेड् आक्रमणाय प्रतिबद्धाः सन्ति वा सैनिकानाम् भागः एव इति अस्पष्टम् । "फोर्ब्स्" इत्यनेन उक्तं यत् ये पञ्च ब्रिगेड् युद्धे भागं ग्रहीतुं पुष्टाः सन्ति ते विविधैः सोवियत-यूरोपीय-अमेरिका-निर्मितैः वाहनैः, तोपैः च सुसज्जिताः सन्ति
अत्र समाचाराः सन्ति यत् युक्रेन-सेनायाः आक्रामक-कार्यक्रमं कर्तुं सीमापारं त्रीणि ब्रिगेड्-आदीनि सन्ति, द्वितीय-स्तरस्य रूपेण च अनेकाः ब्रिगेड्-समूहाः सन्ति
रूसीसेनाद्वारा प्रकाशितसूचनानुसारं एतेषु युद्धसैनिकेषु पाश्चात्यदेशैः प्रदत्तैः "अब्राम्स्"-टङ्कैः, "लेपर्ड् १ए५"-टङ्कैः, "स्ट्रेट्"-बख्रयुक्तैः वाहनैः च सुसज्जितम् अस्ति
रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के युद्धप्रतिवेदने उक्तं यत् रूसीसेना तस्मिन् दिने अमेरिकानिर्मितं "अब्राम्स्" टङ्कं इत्यादीनि बहवः बख्रिष्टवाहनानि नष्टवती, युक्रेनसेनायाः तोपविरोधी रडारं, गोलाबारूदनिक्षेपाणि, इलेक्ट्रॉनिकयुद्धाधारं च आहतवती स्टेशनादिलक्ष्याणि च। रूसीवायुरक्षाव्यवस्था युक्रेनदेशस्य विमानबम्बं, रॉकेट्, ड्रोन् इत्यादीनि लक्ष्याणि अवरुद्धवती ।
युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन तस्मिन् एव दिने युद्धप्रतिवेदने उक्तं यत् १२ दिनाङ्के १६:०० वादनपर्यन्तं यूक्रेन-सेना खार्किव्, पोक्रोव्स्क् इत्यादिषु क्षेत्रेषु रूसीसेनायाः विरुद्धं युद्धं निरन्तरं कृतवती, अनेकानि रूसी-आक्रमणानि च प्रतिहन्ति
"हैमास्" रॉकेटप्रक्षेपकेन आहतः रूसीसैन्यकाफिलः ।
रूसदेशः सैन्यं संयोजयति यत् मोर्चा स्थिरीकर्तुं प्रयतते
आस्ट्रियादेशस्य "न्यूज" इति पत्रिकायाः सूचना अस्ति यत् रूसी-सुदृढीकरणानि "मार्गे सन्ति वा पूर्वमेव आगतानि वा" इति । कथ्यते यत् न्यूनातिन्यूनं नव नवनिर्मितानि ब्रिगेड् अथवा तेषां मुख्यसैनिकाः उद्धाराय त्वरितरूपेण गच्छन्ति, येषु मास्कोक्षेत्रस्य, सेण्ट् पीटर्स्बर्ग्, सुदूरपूर्वस्य, डोनेट्स्क्, लुहान्स्क् इत्यादीनां समुद्रसैनिकाः, वायुसैनिकाः, टङ्काः, पदातिसैनिकाः च सन्ति रूसीवायुसेना अपि युक्रेन-सेनायाः उपरि हिंसक-आक्रमणं कृतवती ।
प्रतिवेदनानुसारं पर्यवेक्षकाः अवलोकितवन्तः यत् रूसस्य अन्तःस्थेषु सर्वाणि आरक्षितसैनिकाः संयोजिताः सन्ति। ज्ञातव्यं यत् सम्प्रति कुर्स्क-प्रदेशे ये युद्धाय प्रेषिताः ते सैनिकाः सन्ति । यद्यपि आन्तरिकरक्षायुद्धस्य आवश्यकतासु एतत् अपरिहार्यं स्यात् तथापि एतेषां नूतनानां नवयुवकानां युद्धानुभवः नासीत् ।
युद्धस्य प्रारम्भिकपदे युद्धानुभवस्य अभावात् सैनिकानाम् अनावश्यकहानिः भवति ।
ग्लोबल टाइम्स् इति वृत्तपत्रेण सीएनएन-पत्रिकायाः उद्धृत्य उक्तं यत् ८ दिनाङ्के रात्रौ युक्रेन-सेनायाः "हैमास्"-दीर्घदूर-रॉकेट-प्रक्षेपकेन रूसी-सुदृढीकरण-बलस्य समीचीनतया आघातः अभवत् अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे उक्तं यत्, आक्रमणस्य अनन्तरं दृश्यं नवीनतमं भिडियो दृश्यते "मार्गस्य पार्श्वे एकदर्जनाधिकाः काराः निरुद्धाः आसन्। बहवः काराः दग्धाः आसन्। केचन काराः सैनिकैः पूरिताः आसन्। ते मृताः वा दृश्यन्ते स्म।" suffered.
केचन विश्लेषकाः दर्शितवन्तः यत् एषः काफिलः युद्धस्य अग्रपङ्क्तौ गच्छति स्म, अग्रपङ्क्तौ प्रायः ६० किलोमीटर् दूरे आहतः अयं काफिलः युक्रेन-सेनायाः "हैमास्" इत्यस्य दीर्घदूरपर्यन्तं प्रहारक्षमताम् अवहेलयति स्म, रात्रौ च सघनरूपेण निरुद्धः आसीत् out any operations.
रूसीसैन्यविशेषज्ञाः स्वीकृतवन्तः यत् रूसीसैन्यकाफिले आक्रमणस्य अपि अत्यन्तं शिथिलतायाः स्वकीयाः कारणानि सन्ति- "यदा वयं सुदृढीकरणं संयोजयामः तदा शत्रुः निश्चितरूपेण नाटो-उपग्रहैः अन्यैः गुप्तचर-संग्रहण-विधिभिः च तस्य अनुसरणं करिष्यति, अतिरिक्तं क्षतिं कर्तुं च प्रयतते महत्त्वपूर्णं वस्तु अस्ति यत् यदा वयं सुदृढीकरणं संयोजयामः, यदा वयं अग्ररेखायाः समीपं गच्छामः तदा स्तम्भान् पृथक् कर्तुं सर्वोत्तमम् (उपकरणानाम्, कर्मचारिणां च भीडं परिहरितुं वासस्य समये अपि) यत् युक्रेन-क्षेपणानां समये एकदा एव अत्यधिकं उपकरणं कार्मिकं च नष्टं न भवति | पतनम्।"
यतो हि रूसः अद्यापि सैनिकानाम्, सेनापतयः च नियोजनस्य प्रक्रियायां वर्तते, तत्सहितं विविधयुद्धसेनानां समन्वयस्य, आज्ञायाः च समस्याः सन्ति, अतः सः मोर्चाम् स्थिरीकर्तुं असमर्थः अस्ति १२ दिनाङ्के आरआईए नोवोस्टी-वार्तानुसारं रूसस्य कुर्स्क-क्षेत्रस्य कार्यवाहक-राज्यपालः अलेक्सी स्मिर्नोवः राष्ट्रपति-पुटिन्-महोदयाय निवेदितवान् यत् कुर्स्क-क्षेत्रस्य वर्तमान-स्थितिः कठिना अस्ति इति स्मिर्नोवः अपि अवदत् यत् शत्रुस्य प्रवेशः १२ किलोमीटर् गभीरः ४० किलोमीटर् विस्तृतः च आसीत् । परन्तु तत्र स्पष्टा "अग्ररेखा" नास्ति इति कारणतः शत्रुस्य सम्यक् स्थानं निर्धारयितुं कठिनम् ।
अमेरिकीयुद्धसंस्था (ISW) मुक्तस्रोतगुप्तचरसंशोधनस्य आधारेण मन्यते यत् युक्रेनसैन्येन अद्यैव द्वयोः देशयोः सीमातः २४ किलोमीटर् दूरे रूसदेशे क्रियाकलापाः कृताः।
युद्धाध्ययनसंस्थायाः (ISW) उक्तवान् यत् रूसीसैनिकाः "स्पष्टस्य अग्ररेखायाः अभावात्" अनिर्दिष्टसमस्यानां अनुभवं कुर्वन्ति तथा च "सैन्य-एककानां" स्थानं अस्पष्टम् अस्ति - सम्भवतः बस्तीनां समीपे द्रुतगत्या गच्छन्तीनां युक्रेन-सैनिकानाम् उल्लेखं करोति रूसीसैनिकैः सह संलग्नतां कुर्वन्तु ततः च क्षेत्रात् निवृत्ताः भवन्ति ।
विश्लेषणस्य अनुसारं रूसदेशेन पूर्णब्रिगेड्-रेजिमेण्ट्-इत्येतयोः स्थाने बटालियन-स्तरीय-सैनिकाः अधः च नियोजिताः सन्ति the Russian army to शीघ्रं क्षेत्रे प्रभावी आज्ञा नियन्त्रणं च स्थापयति।
सम्प्रति युक्रेन-सेनायाः आक्रामक-गति-प्रतिरोधाय रूस-सेना अधिकानि युद्ध-सैनिकाः अग्रपङ्क्तौ प्रेषितवती अस्ति अपरपक्षे कुर्स्क-प्रदेशे ४० किलोमीटर्-दीर्घं टङ्क-विरोधी खातं खनितवती अस्ति तथा च युक्रेन-सेनायाः उपरि आक्रमणं कर्तुं युद्धविमानानाम्, हेलिकॉप्टराणां च उपयोगं कृतवान् । तदतिरिक्तं यूक्रेनसेनायाः आक्रामकगतिं नियन्त्रयितुं एयरोस्पेस् सेनाः सेना च दीर्घदूरपर्यन्तं क्षेपणानि प्रक्षेपणं कर्तुं आरब्धवन्तः
विश्लेषकाः मन्यन्ते यत् युक्रेन-सेना स्वनियन्त्रणक्षेत्रेषु खातयः दुर्गाणि च खनित्वा अनुकूलभवनानि कब्जितुं शक्नोति, रूसीक्षेत्रे रूसीसेनायाः सह दीर्घकालं यावत् खातयुद्धं कर्तुं शक्नोति, येन वार्तायां अधिकानि सौदामिकी-चिप्स् योजयितुं शक्यते
द पेपर रिपोर्टर नान बोयी
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)