समाचारं

२८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति, रूसदेशः कुर्स्क-नगरं प्रति सुदृढीकरणं प्रेषयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य कुर्स्क्-क्षेत्रे २८ बस्तीषु प्रायः २००० जनाः युक्रेन-सेनायाः नियन्त्रणे सन्ति, येन युक्रेन-देशस्य संकटः अधिकं जटिलः अभवत् ।

स्थानीयसमये १२ तमे दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य सुरक्षास्थितेः विषये एकां समागमं कृतवान् । कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः कुर्स्क-नगरस्य स्थितिविषये पुटिन्-महोदयाय निवेदितवान् यत् सम्प्रति कुर्स्क-क्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति, कुलम् १,२१,००० जनाः च... सीमाक्षेत्रेषु ।

(रूसराष्ट्रपतिः पुटिन् कुर्स्क-प्रान्तस्य सुरक्षास्थितेः विषये एकां समागमं कृतवान् ।)

समागमे पुटिन् उक्तवान् यत् वर्तमानकाले कुर्स्क-ओब्लास्ट्-नगरे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च वस्तु अस्ति यत् रक्षामन्त्रालयेन युक्रेन-सेनायाः तत्क्षणमेव रूस-क्षेत्रात् बहिः निष्कासितव्यम् |. पुटिन् उक्तवान् यत् युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते। कुर्स्क-प्रदेशे युक्रेन-सर्वकारेण आरब्धानां उत्तेजककार्याणां अभावेऽपि रूसीसेना सम्पूर्णे युद्धसम्पर्करेखायां व्यवस्थितरूपेण अग्रेसरति स्म

सम्प्रति युक्रेन-सेनायाः अधिक-आक्रमणानां परिहाराय रूस-सेना अस्मिन् क्षेत्रे गस्त-प्रवेशं वर्धितवती, कुर्स्क-नगरं प्रति सुदृढीकरणं च निरन्तरं प्रेषयति

कुर्स्क्-नगरे युक्रेन-सैनिकानाम् उपरि आक्रमणस्य भिडियो रूस-देशेन प्रकाशितम्

अस्मिन् मासे ६ दिनाङ्कात् आरभ्य युक्रेन-सेना युक्रेन-देशेन सह रूस-सीमा-राज्ये कुर्स्क्-ओब्लास्ट्-इत्यत्र आक्रमणं निरन्तरं कुर्वती आसीत् । रूसस्य रक्षामन्त्रालयेन ११ दिनाङ्के उक्तं यत् रूसीसेना कुर्स्क ओब्लास्ट् इत्यस्य सीमाक्षेत्रे युक्रेनदेशस्य सशस्त्रसेनायाः उपरि आक्रमणं कुर्वती अस्ति तथा च युद्धस्य एकं भिडियो प्रकाशितवती।

स्मिर्नोवः अवदत् यत् ११ तमे स्थानीयसमये प्रातःकाले युक्रेन-सेनायाः राज्यं प्रति प्रक्षेपितस्य क्षेपणास्त्रस्य नष्टस्य अनन्तरं कुर्स्क-नगरस्य आवासीयभवने क्षेपणास्त्रखण्डाः प्रहारं कृत्वा एकदर्जनाधिकाः जनाः घातिताः अभवन्

रूसस्य रक्षामन्त्रालयेन उक्तं यत् वायुरक्षासेनाभिः १४ युक्रेनदेशस्य ड्रोन्-विमानाः ४ "डॉट्-यू" सामरिक-क्षेपणास्त्राः च अवरुद्धाः । युक्रेन-सैनिकाः तान् कुर्स्क-परिसरस्य आक्रमणार्थं प्रयुक्तवन्तः, एकस्य खण्डाः उच्च-उच्च-आवास-भवनस्य प्राङ्गणे पतिताः ।

कुर्स्क्-नगरस्य मेयरः इगोर् कुचक् इत्यनेन उक्तं यत् आक्रमितानां आवासीयभवनानां निवासिनः अस्थायीवासस्थानेषु निष्कासिताः, सम्पूर्णे नगरे वायुप्रहारस्य चेतावनी अपि निर्गताः।

(कुर्स्क ओब्लास्टस्य हाले चित्राणि। फोटो/सीसीटीवी)

कुर्स्क-नगरस्य एकः नागरिकः तदानीन्तनस्य दृश्यं स्मरणं कृतवान् यत् - "क्षेपणास्त्रं मम शिरस्य उपरि एव उड्डीयत, ततः प्रबलः ज्वालामुखी अभवत्, ततः समग्रं आकाशं किमपि ज्वाला इव प्रकाशितम् आसीत् । अग्निः मम शिरस्य उपरि एव आसीत्, तथा च सर्वं अतीव शीघ्रं घटितम् , जीवने प्रथमवारं एतादृशं दृश्यं दृष्टवान्।”

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य ११ दिनाङ्के ज्ञापितं यत् रूसीसेना तस्मिन् दिने युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य गहने प्रवेशं निरन्तरं कर्तुं सफलतया निवारितवती रूसस्य रक्षामन्त्रालयेन रूसीसेनायाः "लान्सेट्" क्रूज्-क्षेपणास्त्रस्य उपयोगेन कुर्स्क-ओब्लास्ट्-मध्ये युक्रेन-टङ्कानां विनाशस्य एकः भिडियो प्रकाशितः । रूसीसेनाविमाननस्य का-५२ हेलिकॉप्टरसमूहेन कुर्स्क-प्रान्तस्य सीमाक्षेत्रे युक्रेन-सशस्त्रसेनायाः कर्मचारिणां, वाहनानां, सैन्यसामग्रीणां च समागमक्षेत्रेषु अपि आक्रमणानि अभवन्

स्थानीयसीमाक्षेत्रेषु निवासिनः स्वेच्छया निष्कासनं कर्तुं आग्रहं कुर्वन्ति

युक्रेन-सेनायाः सीमां लङ्घयित्वा रूसस्य सीमान्तराज्यस्य कुर्स्क्-राज्ये आक्रमणं कृत्वा १२ तमे दिनाङ्के सप्तमः दिवसः आसीत् । रूसीमाध्यमेन प्रकटितसूचनानुसारं युक्रेनसेनायाः आक्रमणं न स्थगितम्।

तस्मिन् दिने प्रातःकाले रूसी रक्षामन्त्रालयेन प्रकाशितेन भिडियो मध्ये दर्शितं यत् रूसी अभियंताः कुर्स्क ओब्लास्ट् इत्यस्य सीमाक्षेत्रे खननविच्छेदनकार्यक्रमं कुर्वन्ति इति। रूसस्य रक्षामन्त्रालयेन प्रकाशितसूचनानुसारं रूसीसेना गतदिने कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः ७ राउण्ड्-आक्रमणानि प्रतिहत्य २६० युक्रेन-सैनिकाः मारिताः, घातिताः च अभवन्, ३१ टङ्क-सहिताः ३१ शस्त्राणि उपकरणानि च नष्टानि .

तस्मिन् दिने मध्याह्ने कुर्स्क् ओब्लास्ट् युद्धकमाण्ड् इत्यनेन राज्यस्य सीमायां स्थितस्य बिलोव्स्की-मण्डलात् निवासिनः निष्कासयितुं निर्णयः कृतः । रूसीमाध्यमानां "रूसीव्यापारपरामर्शस्य" अनुसारं एकदा मण्डलप्रमुखः वोरोबुयेवः अवदत् यत् स्थितिः "अति तनावपूर्णा" अस्ति तथा च निवासिनः स्वेच्छया निष्कासनं कर्तुं आग्रहं कृतवान् एकदिनपूर्वं स्मिर्नोवः अवदत् यत् युक्रेनदेशस्य विध्वंसदलः १० दिनाङ्के तस्मिन् क्षेत्रे प्रविष्टवान्, परन्तु रूसीसैनिकाः शीघ्रमेव स्थितिं स्थिरं कृतवन्तः । कुर्स्क् ओब्लास्ट् इत्यस्य समीपस्थं सीमाराज्यं बेल्गोरोड् ओब्लास्ट् अपि १२ दिनाङ्के मध्याह्ने सीमाक्षेत्रे क्रास्नोयार् रुज्स्की-मण्डलस्य निवासिनः स्थानान्तरयितुं आरब्धवान्

तदतिरिक्तं रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के स्वस्य युद्धप्रतिवेदने ज्ञापितं यत् रूसीसेना तस्मिन् दिने अमेरिकानिर्मितं "अब्राम्स्" टङ्कं इत्यादीनि बहवः बख्रिष्टवाहनानि नष्टवती, युक्रेनदेशस्य सेनायाः तोपविरोधी रडारान्, गोलाबारूदनिक्षेपान्, इलेक्ट्रॉनिकं च प्रहारं कृतवती युद्धाधारस्थानकानि अन्यलक्ष्याणि च। रूसीवायुरक्षाव्यवस्था युक्रेनदेशस्य विमानबम्बं, रॉकेट्, ड्रोन् इत्यादीनि लक्ष्याणि अवरुद्धवती ।

युक्रेन-सेना अस्मिन् समये प्रायः सहस्रं सैनिकं, गुरु-उपकरणं च निवेशितवती स्यात्

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की प्रथमवारं १० दिनाङ्के सायंकाले प्रदत्तस्य भिडियोभाषणे कुर्स्क्-नगरे युक्रेन-सैन्यस्य सैन्यकार्यक्रमस्य उल्लेखं कृतवान् सः अवदत् यत् तस्मिन् दिने युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यस्मात् अग्रपङ्क्तियुद्धस्य, युक्रेनस्य च मोर्चाम् अग्रे सारयितुं कृतानां कार्याणां विषये च अनेकानि प्रतिवेदनानि प्राप्तवन्तः। ... (रूसदेशे) आवश्यकं दबावं प्रयोजयन्तु” इति ।

ज़ेलेन्स्की स्वभाषणे युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यादिषु "अग्रपङ्क्तौ" युक्रेनदेशस्य युद्धदलानां अपि प्रशंसाम् अकरोत् । सुमी ओब्लास्ट् कुर्स्क्-देशस्य सीमां विद्यते ।

एतत् युक्रेन-माध्यमेन अपि प्रथमवारं युक्रेन-राष्ट्रपतिना युक्रेन-सेनायाः रूस-देशे सैन्य-कार्यक्रमाः कृता इति पुष्टिः कृता इति मन्यते स्म विभिन्नस्रोतानां अनुसारं युक्रेन-सेना अस्मिन् समये प्रायः सहस्रं सैनिकं, भारी-उपकरणं च निवेशितवती स्यात् ।

युक्रेन-राष्ट्रपतिकार्यालयस्य सल्लाहकारः पोडोलकः अद्यतन-टीवी-कार्यक्रमे उल्लेखितवान् यत् रूसी-सीमाक्षेत्रेषु युक्रेन-सेनायाः यत्किमपि कार्यं रूस-समाजस्य उपरि निश्चितं प्रभावं जनयितुं शक्नोति, तथा च क्रेमलिन-नगरे अपि किञ्चित् दबावं जनयिष्यति, मास्कोनगरेण सह भविष्ये वार्तायां मञ्चं स्थापयित्वा उत्तोलनं वर्धयितुं वार्तालापं कुर्वन्तु।

युक्रेनदेशः कथयति यत् कुर्स्कविरुद्धं आक्रामककार्यक्रमं निरन्तरं करिष्यति

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये ज़ेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् सः तस्मिन् दिने सर्वोच्चकमाण्डस्य सभां कृतवान् । समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेल्स्की इत्यनेन अग्रपङ्क्तिरक्षाकार्यक्रमस्य कुर्स्ककार्यक्रमस्य च विषये प्रतिवेदनं कृतम्।

सेर्स्की इत्यनेन सभायां उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर् क्षेत्रं नियन्त्रयन्ति। सः दर्शितवान् यत् युक्रेन-सेना कुर्स्क-विरुद्धं आक्रामक-कार्यक्रमं निरन्तरं कुर्वती अस्ति, अद्यापि युद्धं प्रचलति, सम्पूर्णे अग्रपङ्क्तौ स्थितिः युक्रेन-सेनायाः नियन्त्रणे अस्ति इति।

ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सुरक्षासेवायाः आन्तरिककार्याणां मन्त्रालयस्य च निर्देशः दत्तः यत् ते युद्धबन्दीनां पुनरागमनस्य स्पष्टं सामरिकं दृष्टिकोणं विकसितुं शक्नुवन्ति, तथा च रक्षामन्त्रालयं विदेशमन्त्रालयं च सूचीं प्रस्तूय "यथा दीर्घकालं यावत् उपयोगस्य अनुमतिः भवति क्षेत्रस्य रक्षणार्थं रेन्ज-शस्त्राणि भागिनेभ्यः प्राप्तुं शक्यन्ते” इति ।

तदतिरिक्तं युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन तस्मिन् दिने युद्धप्रतिवेदने उक्तं यत् १२ दिनाङ्के १६:०० वादनपर्यन्तं युक्रेनसेना खार्किव्, पोक्रोव्स्क् इत्यादिषु क्षेत्रेषु रूसीसेनायाः सह युद्धं निरन्तरं कुर्वती आसीत्, अनेकेषां रूसीजनानाम् अपि निवारणं कृतवती आक्रमणं करोति ।

【सम्बन्ध】

रूसी मुख्यभूमिषु आक्रमणेन युक्रेनसंकटस्य राजनैतिकसमाधानं अधिकं जटिलं भवति

विश्लेषकाः दर्शितवन्तः यत् युक्रेनदेशः अन्येषु अग्रपङ्क्तौ दबावं न्यूनीकर्तुं रूसदेशेन सह अधिकानि सौदामिकीचिप्स् प्राप्तुं च एतस्य कार्यस्य उपयोगं कर्तुम् इच्छति तथापि एतेन पक्षद्वयस्य मध्ये द्वन्द्वस्य अधिकं वृद्धिः भवितुम् अर्हति। अमेरिका-पश्चिमयोः निरन्तरं संघर्षस्य सन्दर्भे युक्रेन-संकटस्य राजनैतिकसमाधानस्य सम्भावना अधिका जटिला अभवत्

पुटिन् ७ दिनाङ्के उक्तवान् यत् युक्रेनदेशस्य सशस्त्रसेनानां कुर्स्क-प्रान्तस्य उपरि आक्रमणम् अन्यत् "बृहत्-प्रमाणेन उत्तेजना" अस्ति । रूसस्य आपत्कालीनस्थितिमन्त्रालयेन ९ दिनाङ्के घोषितं यत् कुर्स्कक्षेत्रस्य आपत्कालीनस्तरं "संघीयस्तरं" यावत् उन्नतं कृतवान् तस्मिन् एव दिने रूसीराष्ट्रीयआतङ्कवादविरोधी समितिः घोषितवती यत् कुर्स्कक्षेत्रे बेल्गोरोड्क्षेत्रे तथा युक्रेनसीमायां स्थितं ब्रायनस्कक्षेत्रं, आतङ्कवादविरोधीकार्यप्रणालीं कार्यान्वितुं।

अमेरिकी "फोर्ब्स्" पत्रिकायाः ​​जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूक्रेनदेशः चतुर्भिः यंत्रीकृतैः ब्रिगेड्भिः एकेन च वायुप्रहारदलेन सह युद्धे भागं गृह्णाति तस्य सैद्धान्तिकं कुलशक्तिः १०,००० अधिकारिणः सैनिकाः च ६०० बख्रिष्टवाहनानि च सन्ति तथापि स्पष्टं न भवति एते ब्रिगेडाः पूर्णतया आक्रमणे नियोजिताः सन्ति अथवा केवलं व्यक्तिगतसैनिकाः एव प्रेषिताः आसन्।

भू-सङ्घर्षस्य अतिरिक्तं रूस-युक्रेन-देशयोः रूस-सीमाक्षेत्रेषु विमान-अग्नि-आदान-प्रदानम् अपि अभवत् । रूसस्य रक्षामन्त्रालयेन उक्तं यत् ६ दिनाङ्कात् आरभ्य रूसी-युक्रेन-सीमायाः समीपे बेल्गोरोड्, लिपेट्स्क्, कुर्स्क इत्यादिषु स्थानेषु रूसीवायुरक्षाबलाः बहूनां ड्रोन्-यानानां निपातनं कृतवन्तः युक्रेनसेनायाः जनरल् स्टाफ् इत्यनेन ९ दिनाङ्के उक्तं यत् तस्मिन् दिने ओलिपेत्स्क् ओब्लास्ट् इत्यस्मिन् विमानस्थानके युक्रेनियनसेना आक्रमणं कृतवती विमानस्थानकस्य समीपे विमाननमार्गदर्शितबम्बाः, बहुविमानानि च युक्तं गोदामम् आहतम्।

विश्लेषकाः मन्यन्ते यत् यदा युक्रेन-संकटः वर्धितः तदा युक्रेन-देशः रूस-मुख्यभूमिं प्रति बहुवारं टोही-दलानि प्रेषितवान् अथवा रूस-सीमा-क्षेत्रेषु उत्पीडनार्थं ड्रोन्-यानानां उपयोगं कृतवान्, परन्तु रूस-मुख्यभूमिविरुद्धं कदापि बृहत्-प्रमाणेन भू-कार्यक्रमं न कृतवान् युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य त्रयः प्रयोजनानि भवितुम् अर्हन्ति ।

प्रथमं अग्ररेखायां अन्यदिशाभ्यः दबावं निवारयितुं । रूसीसैन्यविशेषज्ञः अलेक्सी लियोन्कोवः मन्यते यत् युक्रेनदेशः आशास्ति यत् कुर्स्क्-ओब्लास्ट्-दिशि आक्रमणं कृत्वा रूसीसेनायाः उपरि डोनेट्स्क-नगरात् अन्यदिशि स्वसैनिकं निष्कासयितुं दबावं दास्यति, येन युक्रेन-सेनायाः उपरि दबावः न्यूनः भविष्यति

द्वितीयं सौदामिकी-चिप्स-वर्धनम् । रूसीराष्ट्रीयऊर्जासुरक्षाप्रतिष्ठानस्य मुख्यविश्लेषकः इगोर् युश्कोवः अवदत् यत् युक्रेनसेना कुर्स्कक्षेत्रे परमाणुविद्युत्संस्थानानि प्राकृतिकगैसवितरणकेन्द्राणि च इत्यादीनां महत्त्वपूर्णानां ऊर्जासुविधानां लक्ष्यं कर्तुं शक्नोति। रूसीराष्ट्ररक्षकदलेन कुर्स्क् परमाणुविद्युत्संस्थाने सुरक्षापरिपाटनानि वर्धयिष्यामि इति घोषितम्। ब्रिटिश "अर्थशास्त्रज्ञ" पत्रिकायाः ​​जालपुटे एकस्मिन् लेखे उक्तं यत् युक्रेनस्य लक्ष्यं भविष्ये वार्तायां सौदामिकीरूपेण सीमाक्षेत्रे "बफरक्षेत्रं" स्थापयितुं भवितुम् अर्हति

तृतीयः अधिकं पाश्चात्यसमर्थनं प्राप्तुं भवति। केचन विश्लेषकाः मन्यन्ते यत् अस्मिन् वर्षे अमेरिकादेशः निर्वाचनं करिष्यति, युक्रेनदेशाय निर्वाचनोत्तरसहायतानीतौ अनिश्चितता भविष्यति। जर्मनीदेशस्य बिल्ड् वृत्तपत्रेण नाटो-संस्थायाः पूर्वाधिकारिणः स्टेफनी बब्स्ट् इत्यस्य उद्धृत्य उक्तं यत् युक्रेनदेशः अधिकसैन्यसहायतां याचयितुम् रूसदेशे दबावं स्थापयितुं पश्चिमदेशाय स्वस्य क्षमतां दर्शयितुं अस्य छापेः उपयोगं कर्तुं शक्नोति इति आशास्ति।

रूसीराज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) अन्तर्राष्ट्रीयकार्यसमितेः उपाध्यक्षः अलेक्सी चेपा ८ दिनाङ्के रूसस्य लेन्टा डॉट् कॉम् इत्यस्मै अवदत् यत् युक्रेनसेनायाः कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणेन केवलं वार्तायां विलम्बः भविष्यति। संयुक्तराष्ट्रसङ्घस्य महासचिवस्य उपप्रवक्ता हक् इत्यनेन उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनानां ओकुर्स्क-प्रान्तस्य आक्रमणेन "सङ्घर्षस्य वर्धनस्य विषये बाह्यचिन्ता वर्धिता" तथा च संयुक्तराष्ट्रसङ्घः "क्रमेण स्थितिं सुलभं द्रष्टुं आशास्ति" इति

रूसस्य रक्षामन्त्रालयेन अन्तिमेषु दिनेषु बहुवारं ज्ञापितं यत् कुर्स्क्-नगरे युक्रेन-सेनायाः अवरुद्ध्य कार्येषु अमेरिकी-निर्मितानि "स्ट्राइकर"-बख्रबंद-वाहनानि, जर्मनी-निर्मितानि "वीजल"-पदाति-युद्धवाहनानि, अन्ये च पाश्चात्य-सहायता-उपकरणं च युक्रेन-देशं प्रति नष्टम् अभवत् ओब्लास्ट् ।

मेमासस्य अन्ते अमेरिकीसर्वकारेण युक्रेनदेशस्य रूसीक्षेत्रे आक्रमणार्थं अमेरिकीनिर्मितशस्त्राणां प्रयोगस्य अनुमोदनं कृतम् । युक्रेन-सेनायाः रूसी-मुख्यभूमि-स्थले भू-अभियानस्य आरम्भस्य किञ्चित्कालानन्तरं अमेरिकी-राष्ट्रीय-सुरक्षा-परिषदः सामरिक-सञ्चार-समन्वयकः जॉन् किर्बी इत्यनेन ९ दिनाङ्के घोषितं यत् अमेरिका-देशः युक्रेन-देशाय कुलम् १२५ अमेरिकी-डॉलर्-मूल्यानां सैन्यसहायतायाः नूतनं समूहं प्रदास्यति इति मिलियनं, यत्र " स्टिंगर-क्षेपणास्त्राः, उच्च-गतिशीलतायाः तोप-रॉकेट-प्रणाल्याः इत्यादयः " इत्यादयः । अमेरिकीविदेशविभागस्य जालपुटे ९ दिनाङ्के अद्यतनं तथ्यं दर्शयति यत् २०२२ तमस्य वर्षस्य फरवरीमासे आरभ्य अमेरिकादेशेन युक्रेनदेशाय ५५.४ अरब अमेरिकीडॉलराधिकं सैन्यसहायता प्रदत्ता अस्ति

विश्लेषकाः सूचितवन्तः यत् युक्रेनदेशे संकटः अद्यापि प्रचलति, रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य एतत् आक्रमणं दर्शयति यत् द्वन्द्वस्य वर्धनस्य जोखिमः अस्ति। सम्प्रति अन्तर्राष्ट्रीयसमुदायस्य आवश्यकता अस्ति यत् सः स्थितिं शीतलं कर्तुं, रूस-युक्रेन-योः मध्ये शान्तिवार्तायां पुनः आरम्भस्य परिस्थितयः निर्मातुं, युक्रेन-संकटस्य राजनैतिक-निराकरणं च त्वरितुं, अग्नौ इन्धनं योजयितुं निरन्तरं च न शक्नोति | विग्रहान् तीव्रं कुर्वन् ।

Xiaoxiang Morning News रिपोर्टर Liang Tingting व्यापक सीसीटीवी, सिन्हुआ न्यूज एजेन्सी

रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया