2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लोहपक्षस्य अधः : अहं युद्धगरुडस्य रक्षणार्थं इस्पातबन्दूकं धारयामि
——रात्रौ पूर्वीयनाट्यकमाण्डे कस्मिंश्चित् वायुसेनास्थानके टारमाक्-चौकीं द्रष्टुं
■झांग क्यूई, जू यिफान, जनमुक्ति सेना दैनिक संवाददाता हू युन्यान
टार्माक्-मार्गे सेंटिनल-सैनिकाः कार्यरताः सन्ति । फोटो झाओ ज़ियुआन द्वारा
चन्द्रप्रकाशे रात्रौ स्फुरन्ति समुद्रतरङ्गाः सौम्याः । रात्रौ आच्छादने युद्धगरुडानां रूपरेखाः दृश्यन्ते ।
रात्रौ आसीत् अपि च उच्चतापमानस्य आर्द्रतायाः च सम्पर्कं कृत्वा अपि संवाददाता स्वस्य पादयोः अधः वाष्पं गच्छन्तं तापतरङ्गं अनुभवितुं शक्नोति स्म पूर्वीयनाट्यकमाण्ड्-मध्ये कस्यचित् वायुसेनास्थानकस्य रक्षक-कम्पनीयाः कार्यकर्ता लियाओ युआन्फेइ एप्रोन्-प्रवेशद्वारे अन्तिम-रक्षक-चौकीयाः निरीक्षणं कृत्वा संवाददातृभिः सह विमानस्थानकं प्रविष्टवान्
"'त्रयः गोदामाः एकः च पिंगः' वायुसेनाविमानन-एककस्य प्रमुखाः सुरक्षाबिन्दवः प्रमुखाः भागाः च सन्ति, तथा च सतर्कतायाः रक्षायाः च महत्त्वपूर्णाः बिन्दवः सन्ति, गच्छन् लिआओ युआन्फेइ इत्यनेन संवाददातृभ्यः परिचयः कृतः
"स्थगयतु, गुप्तशब्दः!" लिआओ युआन्फेइ इत्यनेन तत्क्षणमेव उत्तरं दत्तम्, गुप्तशब्दस्य सम्यक्त्वानन्तरं एव रक्षकः तं त्यक्तवान् ।
मन्दप्रकाशेन आच्छादितौ प्रहरणौ पश्यन् संवाददाता किञ्चित् भ्रमितः अभवत् यत् युद्धविमानस्य पार्श्वे किमर्थं प्रहरणकाः सन्ति ?
"विमानस्थानकस्य रक्षकः केवलं कर्तव्यनिष्ठः सरलः रक्षकः नास्ति" इति दलस्य नेता फू शाओवेई इत्यनेन विमानस्य निरीक्षणं कुर्वन् पत्रकारैः सह परिचयः कृतः यत्, "वस्त्रस्य आवरणं स्थाने अस्ति वा, चक्रस्य मुद्रा अक्षुण्णः अस्ति वा, वायुप्रवेशः अस्ति वा इति कठिनतया अवरुद्धः, तथा च निर्वहनब्रशः स्थाने अस्ति वा इति।
लिआओ युआन्फेइ इत्यनेन पत्रकारैः उक्तं यत् फू शाओवेई ११ वर्षाणि यावत् प्रहरणचौके युद्धगरुडस्य रक्षणं करोति। यदि इस्पातबन्दूकः रक्षकस्य "द्वितीयजीवनं" अस्ति तर्हि युद्धगरुडः तेषां "प्रथमः सहचरः" अस्ति ।
विमानस्य परीक्षणानन्तरं फू शाओवेइ इत्यस्य मुखस्य उपरि सूक्ष्मस्वेदस्य स्तरः आविर्भूतः आसीत् । एकः दिग्गजः इति नाम्ना फू शाओवेई कर्तव्यपर्यावरणं बहु सम्यक् जानाति : तृतीय-वोल्ट्-प्रवेशं कृत्वा भूमिः एकदिनं यावत् सूर्यस्य संपर्कं प्राप्नोति, रात्रौ च सञ्चितः तापः चरमपर्यन्तं गच्छति, तस्य वस्त्राणि च रक्षकरूपेण स्थित्वा शीघ्रमेव सिक्ताः भवन्ति यदा उड्डयनमिशनं भवति, विशालः कोलाहलः, विमानस्य इन्धनस्य निष्कासनगन्धः, इञ्जिनस्य तापतरङ्गः च शिशिरे अधिकं परीक्षणं भवति तदा कूजन् वायुः निर्बाधः भवति, यथा सः कपासगद्दीकृतवस्त्राणि भेदयितुं शक्नोति तथा च तापं हरतु।
संवाददाता स्वघटिकाम् अवलोक्य दृष्टवान् यत् प्रातः १ वादनात् पूर्वमेव सर्वं शान्तम् अस्ति। लिआओ युआन्फेइ इत्यनेन पत्रकारैः उक्तं यत् सुरक्षारक्षकाणां कृते रात्रौ यावत् शान्तं भवति तावत् तेषां सतर्कता आवश्यकी भवति।
"अस्माकं परितः यत्किमपि उपद्रवं भवति तस्य विषये अत्यन्तं सजगः भवितुम् अर्हति तथा च विभिन्नेषु असामान्यपरिस्थितौ सदैव ध्यानं दातव्यम्। अनेके अधिकारिणः सैनिकाः च दीर्घकालं यावत् रक्षकत्वेन स्थित्वा 'ईगल-नेत्र'-युगलं विकसितवन्तः जियाङ्गः यः कर्तव्यनिष्ठः आसीत् तथा च अवदत्, गस्तीयाः समये सजगः सन् युआन् जियाङ्गः समये एव संदिग्धं लक्ष्यं ज्ञात्वा एकां विशेषघटनां सफलतया सम्पादितवान्।
संकटं अभयरूपेण परिणमयतु यतः भवन्तः सर्वदा सज्जाः सन्ति। वार्तालापस्य कालस्य मध्ये संवाददाता ज्ञातवान् यत् एतत् स्टेशनं सैनिकानाम् युद्धप्रभावशीलतायाः निर्माणस्य आवश्यकतासु केन्द्रितं भवति तथा च नियमितरूपेण "ईगल शील्ड् लेक्चर हॉल" तथा "न्यू वेटरन्स् डायलॉग मीटिंग" इत्यादीनां क्रियाकलापानाम् आयोजनं करोति येन सर्वे अधिकारिणः सैनिकाः च अवगताः सन्ति इति सुनिश्चितं भवति युद्धसज्जतायाः स्थितिः, तेषां कार्यदायित्वं मनसि धारयन्तु, तथा च वास्तविकस्थितेः निकटतया अनुसरणं कृत्वा नियन्त्रणप्रक्रियासु निपुणतां प्राप्नुवन्ति प्रशिक्षणं वास्तविकप्रकरणपरिदृश्येषु क्रियते, तथा च सम्पूर्णप्रक्रियायां रक्षकस्य व्यवहारक्षमतां सुधारयितुम् कोऽपि लिपिः नास्ति आपत्कालेषु, सम्मुखीकरणकौशलेन च सह।
प्रातः २ वादने रक्षकं परिवर्तयितुं समयः आसीत्, ततः नियुक्तः वु झानहोङ्गः दलस्य नेतारं अनुसृत्य रक्षकपदं प्रति अगच्छत् । वु झानहोङ्गः "द्वितीयकसूची" भर्ती अस्ति । तस्य रक्षणे आगमनस्य अचिरेण अनन्तरं तस्य मुखस्य उपरि स्वेदपुञ्जानां स्थिरः प्रवाहः रेखां कृत्वा हनुमत्पादात् शनैः शनैः स्रवति स्म ।
"स्टेशन रक्षकाणां कृते बहवः कर्तव्यस्थानकानि सन्ति, आपत्कालीनप्रतिक्रियायाः उच्चतीव्रता च अस्ति, येन अस्माकं कृते न केवलं उत्तमकर्तव्यक्षमतानां विकासः आवश्यकः, अपितु उत्तरदायित्वस्य प्रबलभावना अपि आवश्यकी अस्ति, यः अधुना एव स्वस्य प्रहरणकर्तव्यं समाप्तवान् आसीत् , "प्रत्येकवारं वयं रक्षककर्तव्ये तिष्ठामः, अस्माभिः कर्तव्यक्षेत्रस्य प्रत्येकं कोणं सावधानीपूर्वकं निरीक्षितव्यं, विमानस्थानकसुरक्षानियन्त्रणे 'तंत्रिकासमाप्ति' इत्यस्य भूमिकां प्रभावीरूपेण कर्तव्या, युद्धप्रशिक्षणमिशनं मूर्खतापूर्णं भवति इति सुनिश्चितं कर्तव्यम्।
प्रायः ३ वादने संवाददाता कारयानेन शिबिरं प्रत्यागतवान् । मार्गस्य उभयतः प्रकाशाः सन्ति ।
"विलम्बितरात्रौ भोजनालयस्य" समीपं गमनम् इति दर्शयन् लिआओ युआन्फेई पत्रकारैः अवदत् यत् "पूर्वं विलम्बेन रात्रौ रक्षकरूपेण स्थिताः अधिकारिणः सैनिकाः च क्षुधार्ताः आसन्, तेषु अधिकांशः केवलं एकरूपरूपेण वितरितं तत्क्षणिकं नूडल्स्, हैम् सॉसेज् खादितुम् अर्हति स्म , इत्यादिषु विगतकेषु वर्षेषु वयं एकं निर्मितवन्तः यत् इदं 'विलम्बितरात्रौ भोजनालयस्य' रूपेण कार्यं करोति तथा च अधिकारिणां सैनिकानाञ्च आवश्यकतानुसारं पौष्टिकं रात्रौ भोजनं सज्जीकरोति, येन सुनिश्चितं भवति यत् अधिकारिणः सैनिकाः च स्वस्थं भोजनं कुर्वन्ति तथा च युद्धप्रभावशीलतां प्राप्नुवन्ति। " " .
दुग्धं, अण्डस्य टार्ट्, भापयुक्तं बन्सं, सिओमै, ग्रीष्मकालीनपेयम्... इन्सुलेटेड् पेटीयां समृद्धं भोजनं पश्यन् लिआओ युआन्फेई भावेन अवदत् यत् "रसदसमर्थनस्थितौ बहु सुधारः अभवत्, सर्वे च परिश्रमं कर्तुं अधिकं प्रेरिताः सन्ति। " " .
अन्तिमेषु वर्षेषु अस्याः कम्पनीयाः अधिकारिणः सैनिकाः च नूतनानां युद्धसमर्थनप्रतिमानानाम् उपरि केन्द्रीकृताः, बहिःस्थप्रशिक्षणसमर्थनादिषु प्रमुखकार्येषु सक्रियरूपेण संलग्नाः, वास्तविकयुद्धस्य समीपे वातावरणे प्रासंगिकयोजनानां व्यवहार्यतां युद्धप्रभावशीलतां च सत्यापितवन्तः प्रशिक्षणमिशनस्य उजागरितानां दोषाणां प्रतिक्रियारूपेण ते आपत्कालीनप्रेषणात् शत्रुणां घेरणं विनाशं च यावत्, विमानस्थानकसुरक्षातः नियन्त्रणं प्रमाणसङ्ग्रहं च यावत् अग्रपङ्क्तिविशेषस्थितिनियन्त्रणप्रशिक्षणस्य सामग्रीं विस्तारितवन्तः, तथा च माध्यमेन स्वस्य विजयकौशलस्य निरन्तरं सुधारं कृतवन्तः विशेषप्रशिक्षणम्।
लिआओ युआन्फेइ इत्यनेन पत्रकारैः उक्तं यत् रक्षकसङ्घस्य सैनिकाः सर्वदा द्वयोः राज्ययोः भवन्ति - युद्धं कुर्वन्ति, युद्धस्य सज्जतां च कुर्वन्ति। अन्तिमेषु वर्षेषु सैनिकानाम् सैन्यदलस्य स्थितिः बहु सुधरिता, "कठिन परिश्रमः" अपि नूतनान् समृद्धान् च अर्थान् प्राप्तवान् । वर्षेषु "प्रहरणकर्तृणां" पीढयः युद्धकौशलस्य अभ्यासार्थं समर्पिताः सन्ति, युद्धगरुडानां रक्षणार्थं तेषां निष्ठा कदापि क्षीणा वा क्षीणा वा न भविष्यति
यदा प्रातःकाले प्रथमः सूर्यकिरणः क्षितिजं लङ्घयति तदा दूरस्थाः युद्धगरुडाः सुवर्णवर्णेन स्नाताः, भव्यरूपेण सज्जिताः, उड्डयनार्थं सज्जाः भवन्ति...
अयं लेखः जनमुक्तिसेना दैनिकपत्रिकायां अगस्तमासस्य १३ दिनाङ्के प्रकाशितः02संस्करण