विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य बीजिंगस्य उड्डयनपक्षिणः लुआनिङ्ग-अभ्यासदलेन डोङ्गिंग्-नगरे पक्षिसंरक्षणविषये ग्रीष्मकालीनसामाजिक-अभ्यास-क्रियाकलापाः कृताः
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Dazhong.com इति वृत्तपत्रस्य संवाददाता Zhao Yining इति Dongying इत्यस्मात् रिपोर्ट् करोति
पारिस्थितिकसभ्यतायाः निर्माणं प्रवर्धयितुं विविधरूपेण पक्षिसंरक्षणं च प्रवर्धयितुं विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य बीजिंगस्य उड्डयनपक्षि परियोजना अभ्यासदलः अद्यैव बीजिंगतः कारयानेन प्रस्थाय शाण्डोङ्गप्रान्तस्य डोङ्गयिङ्गनगरं गत्वा १४- दिवस ग्रीष्मकालीन अवकाश सामाजिक अभ्यास क्रियाकलाप।
Feiniaoluanying अभ्यासदलेन "पक्षिणः प्रेम, पक्षिणः रक्षणं, प्रेम प्रसारणं च" इति विषये प्रारम्भिकसंशोधनक्रियाकलापाः कृताः । ऑनलाइन प्रश्नावली सर्वेक्षणं, अफलाइन फोकस साक्षात्कारः, मार्गसाक्षात्कारः इत्यादीनां विविधरूपेषु पक्षिसंरक्षणस्य विषये जनजागरूकतायाः, दृष्टिकोणस्य च विषये बहूनां सूचनानां संग्रहणं कृतम् सर्वेक्षणस्य परिणामेषु ज्ञायते यत् अधिकांशजनानां पक्षिणां प्रति केवलं सतही प्रेम भवति तथा च संरक्षणज्ञानस्य अपर्याप्तबोधः भवति, परन्तु ते सम्बन्धितकार्यस्य समर्थनं कर्तुं इच्छन्ति। अस्याः समस्यायाः प्रतिक्रियारूपेण अभ्यासदलेन विस्तृतप्रचारयोजना निर्मितवती ।
पीतनद्याः डेल्टा प्रकृतिसंरक्षणक्षेत्रे अभ्यासदलस्य सदस्याः पर्यटकानां कृते पक्षिसंरक्षणचित्रं वितरितवन्तः, मूलभूतपक्षिसंरक्षणविषयान् च लोकप्रियं कृतवन्तः तस्मिन् एव काले तेषां "पक्षि-मल-विज्ञापकम्" इति नूतन-पद्धतिः अपि विकसिता, यया जैविक-रासायनिक-विधिनाम् उपयोगेन पक्षि-मलेषु मार्कर-यौगिक-विषाणु-परिचयः भवति अस्य वैज्ञानिकस्य अभिनवस्य च उत्पादस्य अनुसन्धानं विकासं च न केवलं पक्षिस्वास्थ्यपरीक्षणार्थं नूतनान् विचारान् प्रदाति, अपितु पक्षिसंरक्षणेन सह प्रौद्योगिकीनवाचारं च संयोजयति, यत् दलस्य सदस्यानां अभिनवभावनाम् प्रतिबिम्बयति।
वैज्ञानिकसंशोधनस्य अभ्यासस्य च अतिरिक्तं Feiniao Luanying अभ्यासदलः स्वयंसेवीसेवासु अपि सक्रियरूपेण भागं गृह्णाति । तेन पीतनद्याः मुहाना पारिस्थितिकसंरक्षणेन सह सम्पर्कं कृत्वा दृश्यक्षेत्रे सुरक्षानिरीक्षणं, मार्गदर्शनं, सहायता, सफाई, भोजनं इत्यादीनां कार्याणां व्यवस्था कृता। पक्षिसंग्रहालये स्वैच्छिकव्याख्यानेषु दलस्य सदस्याः व्याख्यानटिप्पणीनां पाठनं कृत्वा चीनीयभाषायां आङ्ग्लभाषायां च अनुवादं कृत्वा पक्षिसंरक्षणविषयेषु श्रृङ्खलायां स्वस्य अवगमनं चिन्तनं च वर्धितवन्तः। षड्दिवसीयस्य अभ्यासस्य कालस्य मध्ये दलस्य सदस्यानां प्रकृत्या सह निकटसम्पर्कः अभवत्, तस्याः आश्चर्यस्य अनुभवः अभवत्, स्वात्मनः शुद्धिः च अभवत् ।
अस्य सामाजिक-अभ्यास-क्रियाकलापस्य सफल-कार्यन्वयनेन न केवलं दलस्य सदस्यानां पक्षि-संरक्षणस्य अवगमनं उत्साहं च गभीरं जातम्, अपितु पारिस्थितिकी-सभ्यतायाः प्रवर्धनार्थं युवा ऊर्जायाः योगदानं अपि अभवत् Feiniaoluanying अभ्यासदलस्य सदस्याः "पक्षिणां प्रेम्णः, पक्षिणां रक्षणं, प्रेमप्रसारणं च" इति यथार्थार्थस्य व्याख्यानार्थं व्यावहारिकक्रियाणां उपयोगं कृतवन्तः, हरितभावना सहस्राणि प्रकाशेषु प्रसारितवन्तः
भविष्ये विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य बीजिंगस्य उड्डयनपक्षिणः लुआनिंग् अभ्यासदलः अधिकविविधप्रचारकार्यं निरन्तरं करिष्यति तथा च पारिस्थितिकनिर्माणे स्वस्य शक्तिं योगदानं करिष्यति।