द्वितीयश्रेणीयाः पृष्ठजलेन सह “इण्टरनेट्-सेलिब्रिटी” क्षियाओलोङ्ग-नदी तरितुं शक्नोति वा?
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नान्युआन् वन आर्द्रभूमि उद्याने स्थिता क्षियाओलोङ्ग नदी तैरणं, पैडलबोर्डिंग्, गोताखोरी इत्यादीन् क्रीडान् एकत्र आनयति, तथा च नेटिजनैः नान्चेङ्गस्य "सेन् नदी" इति अपि कथ्यते अनेके नागरिकाः अस्मिन् निःशुल्कजलतटस्थाने अतीव सन्तुष्टाः सन्ति, परन्तु केचन जनाः प्रश्नं कुर्वन्ति यत् क्षियाओलोङ्ग-नद्याः जलं स्वच्छम् अस्ति वा इति ।
प्रतिदिनं बहवः नागरिकाः क्षियाओलोङ्ग-नद्यां तरन्ति । फोटो झाङ्ग यू द्वाराबीजिंग दैनिकग्राहकस्य पूर्वप्रतिवेदनानुसारं क्षियाओलोङ्गनद्याः खण्डः मध्यमजलः अस्ति तथा च त्वचायाः प्रत्यक्षसम्पर्काय उपयुक्तः नास्ति नागरिकाः पर्यटकाः च तस्मिन् तरितुं न अनुशंसिताः। शुद्धमलजलवत् धूसरजलं हानिकारकद्रव्यरहितत्वस्य गारण्टीं दातुं न शक्यते यदि मानवशरीरं दीर्घकालं यावत् एतादृशस्य जलस्य सम्पर्कं वा निमग्नं वा भवति तर्हि नेत्रेषु वेदनादिकं असुविधां जनयितुं शक्नोति
केचन नेटिजनाः बीजिंगनगरपालिकाजलकार्याणां ब्यूरो इत्यस्य आधिकारिकजालस्थले ज्ञातवन्तः यत् जुलैमासे जिओलोङ्गनद्याः पृष्ठीयजलगुणवत्तानिरीक्षणस्य परिणामाः द्वितीयश्रेणीयाः आसन् "पृष्ठीयजलपर्यावरणगुणवत्तामानकानां" अनुसारं द्वितीयश्रेणी मुख्यतया केन्द्रीकृतपेयजलपृष्ठजलस्रोतानां प्रथमस्तरीयसंरक्षितक्षेत्राणां, दुर्लभजलजीवानां निवासस्थानानां, मत्स्यानां झींगानां च प्रजननक्षेत्रेषु, युवानां युवानां च मत्स्यानां भोजनक्षेत्रेषु इत्यादिषु प्रयोज्यम् अस्ति . अस्मात् नेटिजनाः निष्कर्षं गतवन्तः यत् अत्र जलं स्वच्छं, तरणार्थं सर्वथा सुरक्षितं च अस्ति ।
क्षियाओलोङ्ग-नद्याः फेङ्गटाई-डाक्सिङ्ग्-इत्येतयोः मण्डलयोः मध्ये प्रवहति । नगरीयजलकार्याणां ब्यूरो इत्यस्य आधिकारिकजालस्थलस्य अनुसारं जुलैमासे जिओलोङ्गनद्याः जलस्य गुणवत्ता द्वितीयश्रेणीयाः भूजलस्य आसीत् ।एकस्यैव जलक्षेत्रस्य जलगुणवत्तानिर्णयाः किमर्थम् एतावन्तः भिन्नाः सन्ति ? क्षियाओलोङ्ग-नद्यां तरितुं शक्नुथ वा ? नगरपालिकाजलकार्याणां विभागस्य एकः कर्मचारी अवदत् यत् जिओलोङ्ग-नद्याः जलं ग्रे-जलम् अस्ति, यत् मुख्यतया सीवेज-शुद्धिकरण-संयंत्रेण निर्धारितं भवति ग्रे-जलं केवलं चतुर्थ-वर्गस्य मानकं पूरयितुं शक्नोति तथा च सामान्य-औद्योगिक-जलक्षेत्रेषु, मनोरञ्जन-क्षेत्रेषु च उपयुक्तम् अस्ति अप्रत्यक्ष मानवसंपर्क। जलसंरक्षणब्यूरो इत्यस्य आधिकारिकजालस्थले घोषितानां परिणामानां बीजिंगनगरीयजलसंरक्षणब्यूरो पारिस्थितिकीपर्यावरणब्यूरो च संयुक्तरूपेण परीक्षणं कृतम्, तथा च केवलं चतुर्णां वस्तूनाम् परीक्षणं कृतम् : विघटित-आक्सीजन, अमोनिया नाइट्रोजन, रासायनिक-आक्सीजन-माङ्गं (COD) तथा पञ्चदिवसीयम् जैव रासायनिक आक्सीजनमागधा (BOD5) , मुख्यतया नदीयां प्रदूषणं अस्ति वा इति निर्धारयितुं उपयुज्यते, यत् न्यूनतमं मानकम् अस्ति । यदि सूचकाः असामान्याः सन्ति तर्हि अधिकं परियोजनापरिचयः भविष्यति। अतः परीक्षणस्य परिणामः द्वितीयश्रेणी अस्ति चेदपि जीवाणुसंक्रमणस्य सम्भावना न निराकरोति । "सम्प्रति एतादृशाः आधिकारिकदस्तावेजाः मानकानि वा नास्ति येषां उपयोगेन नागरिकानां कृते जलान्तरकार्यं कर्तुं मुक्तजलं सुरक्षितं स्वच्छतायुक्तं च इति निर्धारयितुं शक्यते। अतः नागरिकानां कृते नदीयां तरणं न अनुशंसितम्। अपि च, एतत् एव... जलप्रलयस्य ऋतुः, सुरक्षादृष्ट्या च नागरिकानां कृते नदीयां तरणं न अनुशंसितम्।"