समाचारं

ग्रामजनाः योङ्गले स्टोर् इत्यत्र "ग्रीष्मकालीनग्रामसन्ध्या" इति भ्रमणार्थं मञ्चं गृहीतवन्तः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं योङ्गलेडियननगरे प्रथमः "ग्रीष्मकालीनग्रामसन्ध्या" आगतः, ७६ कार्यक्रमाः च अडिशनं भग्नाः अभवन्, ते च सम्पूर्णं नगरस्य भ्रमणं करिष्यन्ति। गीतानि, नृत्यानि, ओपेरा, रेखाचित्रं, प्रदर्शनं... रङ्गिणः कार्यक्रमाः, प्रदर्शनानां "पात्राणि" नगरस्य ग्रामिणः एव सन्ति।

५८ वर्षीयः लु जिन्हुआन् योङ्गलेडियन-नगरस्य दावु-ग्रामस्य अस्ति अधुना सा ग्रामस्य प्रमुखे वने स्वभगिनीभिः सह अतिरिक्तसमयस्य अभ्यासं कुर्वती अस्ति । यतः सा नाट्यप्रदर्शनं रोचते, तस्मात् सा २००६ तमे वर्षे नृत्यदलस्य स्थापनायां अग्रणीतां स्वीकृतवती, ततः परं सा प्रायः ग्रामे नगरे च प्रदर्शनेषु भागं गृह्णाति अस्मिन् वर्षे योङ्गलेडियन-नगरे जनानां लाभाय प्रथमं "ग्रीष्मकालीनग्राम-सन्ध्या" इति प्रदर्शन-भ्रमणं कृतम्, सा च स्वभगिनीभिः सह पञ्जीकरणं कृतवती । "सर्वः अतीव प्रसन्नः अस्ति तथा च मञ्चे स्थित्वा सर्वेषां कृते प्रदर्शनस्य भावः रोचते।" " अस्माकं दावु ग्रामे शताब्दपुराणस्य पिङ्ग्जु-ओपेरा-इत्यस्य विषये ज्ञातव्यम्।”

योङ्गलेडियन-नगरस्य प्रथमः "ग्रीष्मकालीनग्रामसन्ध्या" प्रदर्शनस्य ऋतुः जनानां लाभाय ग्रामजनैः स्वागतं कृतम्, प्रारम्भिकेषु अडिशनेषु ५०० तः अधिकाः जनाः ८५ कार्यक्रमेषु पञ्जीकरणं कृतवन्तः निर्णायकैः कठोरचयनानन्तरं ७६ कार्यक्रमाः सफलतया शॉर्टलिस्ट् कृताः, येषु गायनम्, नृत्यं च, ओपेरा, स्केचः, प्रदर्शनं च इत्यादीनि विविधानि कलारूपाणि आच्छादितानि, येषु कलाप्रेमिणां प्राचीनपीढीयाः उत्तमकौशलं, युवानां कलाकारानां युवावस्थायाः जीवनशक्तिः च द्वौ अपि दर्शितौ

अवगम्यते यत् प्रथमः Xiaoxia Village Evening Benefiting Performance Season अगस्तमासे नगरे १३ भ्रमणप्रदर्शनानि करिष्यति, येन जनसमूहे अधिकं हास्यं भविष्यति।

“अत्यन्तं सुन्दरं वस्तु गृहनगरस्य सौन्दर्यम् अस्ति, तथा च प्रबलतमः भावः गृहनगरस्य भावः अस्ति ग्रामीणपुनर्जीवनं सशक्तं कुर्वन्तु। नगरस्य सामुदायिकनिर्माणं आजीविकासुरक्षाकार्यालयस्य (संस्कृतिः) प्रमुखः जिया पिंगपिङ्गः अवदत् यत् अस्मिन् वर्षे प्रथमार्धे योङ्गलेडियन-नगरेण जनसमूहस्य आवश्यकतानां निकटतया अनुसरणं कर्तुं, “आदेश-क्रमेण” प्रदातुं व्यावसायिक-सञ्चालन-दलस्य परिचयः कृतः ”. ९० तः अधिकाः क्रियाकलापाः ८,००० तः अधिकाः प्रतिभागिभिः सह आयोजिताः आसन् ।

स्रोतः - बीजिंगनगरस्य उपकेन्द्रसमाचारः

लेखकः तियान झाओयु

प्रक्रिया सम्पादकः U071

प्रतिवेदन/प्रतिक्रिया