2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किङ्ग् लाङ्ग ऑटोमोबाइल (६००६८६) अद्य दैनिकसीमाम् अवाप्तवान्, यत्र दिवसे २६.३६% कारोबारस्य दरः, २.८०१ अरब युआन् कारोबारः, २१.९२% आयामः च अस्ति ड्रैगन एण्ड् टाइगर सूचीतः प्राप्तानि आँकडानि दर्शयन्ति यत् शङ्घाई स्टॉक कनेक्ट् इत्यस्य शुद्धविक्रयः ६.९६५८ मिलियन युआन् आसीत्, व्यापारविभागस्य आसनानां कुलशुद्धक्रयणं च ९५.४५०६ मिलियन युआन् आसीत्
शङ्घाई-स्टॉक-एक्सचेंजस्य सार्वजनिकसूचनानुसारं तस्मिन् दिने अस्य स्टॉकस्य दैनिक-व्याप्ति-मूल्यं २१.९२%, दैनिक-वृद्धि-विचलन-मूल्यं ९.६९%, दैनिक-कारोबार-दरः २६.३६% इति कारणेन च सूचीयां आसीत् कनेक्ट् ६.९६५८ मिलियन युआन् आसीत् ।
सिक्योरिटीज टाइम्स् • डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् सूचीयां शीर्षपञ्चव्यापारविभागानाम् कुललेनदेनमात्रा ५३६ मिलियन युआन् आसीत्, यस्मिन् क्रयलेनदेनमात्रा ३१२ मिलियन युआन्, विक्रयलेनदेनमात्रा २२४ मिलियन युआन्, कुलशुद्धं च आसीत् क्रयणस्य मात्रा ८८.४८४७ मिलियन युआन् आसीत् ।
विशेषतः, अद्य सूचीयां व्यावसायिकविभागेषु, शङ्घाई स्टॉक कनेक्ट् सर्वाधिकं क्रयव्यापारविभागः तथा च बृहत्तमः विक्रयव्यापारविभागः अस्ति, यस्य क्रयराशिः 86.6233 मिलियन युआन् अस्ति तथा च विक्रयराशिः 93.5891 मिलियन युआन् अस्ति The total net Sold for ६.९६५८ मिलियन युआन् ।
विगतषड्मासेषु २०वारं ड्रैगन-टाइगर-सूचौ अस्य स्टोक्-मूल्यं सूचीकृतेः परदिने औसतेन २.०२%, सूचीकरणस्य अनन्तरं पञ्चदिनेषु च औसतेन १३.४२% वृद्धिः अभवत् .
पूंजीप्रवाहस्य दृष्ट्या अद्यत्वे अस्य स्टॉकस्य मुख्यपूञ्जीप्रवाहः ३८१ मिलियन युआन् आसीत्, यस्मिन् अतिरिक्त-बृहत्-आदेशानां शुद्ध-प्रवाहः ३४५ मिलियन-युआन् आसीत्, बृहत्-आदेशानां शुद्ध-प्रवाहः ३५.८६१८ मिलियन-युआन् आसीत् विगतपञ्चदिनेषु मुख्यनिधिनां शुद्धप्रवाहः ६०७ मिलियनयुआन् आसीत् ।
मार्जिनवित्तपोषणस्य प्रतिभूतिऋणस्य च आँकडानि दर्शयन्ति यत् स्टॉकस्य नवीनतमः (अगस्तस्य १२) वित्तपोषणशेषः ४५३ मिलियन युआन् आसीत्, यस्मिन् वित्तपोषणशेषः ४५२ मिलियन युआन् आसीत्, प्रतिभूतिऋणशेषः ७९९,५०० युआन् आसीत् विगतपञ्चदिनेषु कुलवित्तपोषणशेषः ३५.९७१६ मिलियनयुआन् न्यूनः अभवत्, यत् ७.३७% न्यूनता अभवत् । प्रतिभूतिऋणस्य कुलशेषं १७४,३०० युआन् न्यूनीकृतम्, यत् १७.९०% न्यूनता अभवत् ।
उत्तरदिशि गच्छन्ती पूंजीगतिकतायाः दृष्ट्या शङ्घाई-स्टॉक-कनेक्ट्-संस्थायाः अद्यतने १९.०७९९ मिलियन-शेयराः आसन्, येषां भागः प्रचलितानां भागानां २.६६% भागः अस्ति धारणा ६८.०१५७ मिलियन युआन् आसीत् ।
कम्पनीद्वारा १० अगस्तदिनाङ्के प्रकाशितस्य अर्धवार्षिकप्रतिवेदनदत्तांशस्य अनुसारं वर्षस्य प्रथमार्धे कम्पनीयाः कुलसञ्चालनआयः ९.७६३ अरब युआन्, वर्षे वर्षे ४.१९% वृद्धिः, शुद्धं च प्राप्तम् लाभः ६६.३९६१ मिलियन युआन्, वर्षे वर्षे ४१.७०% वृद्धिः । (दत्तांशनिधिः) २.
किङ्ग् लाङ्ग ऑटोमोबाइलस्य व्यापारप्रकाशनसूचना अगस्तमासस्य १३ दिनाङ्के