2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किआन्लोङ्ग-नगरस्य २७ तमे वर्षे (१७६२) जन्म प्राप्य दाओगुआङ्ग-नगरस्य द्वितीयवर्षे (१८२२) मृतः काओ झेन्क्सिउ इतिहासस्य गलियारे प्रफुल्लितस्य सुरुचिपूर्णस्य बेरस्य पुष्पस्य इव अस्ति सा, यस्याः उपनाम मोकिन् अस्ति, सा शुइयुन्क्सुआन्-नगरस्य स्वामिनी इति वदति, सा अन्हुई-प्रान्तस्य ज़्युनिङ्ग-नगरस्य अस्ति, परन्तु सा वुमेन्-जलनगरे प्लवमानस्य बकवृक्षस्य इव अस्ति, तत्र सौम्यदृश्यं भवति काओ रुइझी इत्यस्य नेत्रस्य सेबरूपेण पश्चात् सः प्रतिभाशालिनः वाङ्ग किशुन् इत्यनेन सह विवाहं कृतवान्, दम्पत्योः अपि तथैव रुचिः आसीत्, ते केवलं कलम-मसि-योः माध्यमेन स्वप्रेमस्य अभिव्यक्तिं कर्तुं शक्नुवन्ति स्म, एकत्र लालित्यस्य सौन्दर्यस्य च रचनां कर्तुं शक्नुवन्ति स्म
काओ झेन्क्सिउ इत्यस्य प्रतिभा पर्वतानाम् एकः स्पष्टः वसन्तः इव अस्ति, स्पष्टः गभीरः च अस्ति । सा न केवलं चित्रकलायां चित्रकलायां च प्रवीणा आसीत्, अपितु सा विशेषतया झोङ्ग याओ, वाङ्ग ज़िझी इत्येतयोः पद्धतीनां अनुसरणं कृतवती । तस्य सुलेखकृतयः कालस्य अन्तरिक्षस्य च सीमां अतिक्रम्य प्राचीनैः सह संवादं कर्तुं, अस्य जगतः अतिक्रम्य शान्तिं सौन्दर्यं च साझां कर्तुं समर्थाः इव दृश्यन्ते
"महिलानां एल्बम्", २४.८×१६.८ से.मी., न्यूयॉर्कनगरस्य मेट्रोपोलिटनम्यूजियम आफ् आर्ट् इत्यनेन संगृहीतम् ।
चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।
प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।