समाचारं

स्विसचित्रकारस्य फेलिक्स वैलोटनस्य तैलचित्रस्य प्रशंसा

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



कलाजगति एकः तारकः फेलिक्स वैलोटनः १८६५ तमे वर्षे स्विट्ज़र्ल्याण्ड्-देशस्य लौसान्-नगरस्य प्रातःकाले जातः ।पश्चात् १८८२ तमे वर्षे सः आल्प्स्-पर्वतानां श्वेतहिमम् अतिक्रम्य पेरिस्-नगरस्य रोमान्टिक-आलिंगनं कृतवान् The halls of the Academy of Painting इति कलावृष्टिं अवशोषितवान्, अन्ते च फ्रेंच-नबी-चित्रकला-जगति अद्वितीय-दृश्ये परिणतः ।
सः न केवलं चित्रे जादूगरः, अपितु शब्दानां बुनकरः अपि अस्ति, मध्यमवर्गस्य स्पष्टः रक्षकः च अस्ति । अयं कलात्मकः विद्रोही वैलोटनः चतुराईपूर्वकं मानव-आकृतीनां बेडयः, वृत्तस्य केन्द्रे पेरिस्-नगरात् विकीर्णं तेजस्वी प्रभाववाद-उत्तर-प्रकाशं च त्यक्त्वा एकं अद्वितीयं मार्गं निर्मितवान् नबी-जनानाम् आनन्ददायक-समागमस्य मध्ये अपि तस्य आन्तरिक-चित्रं विषाद-सूक्ष्म-वैर-भावेन पूर्णाः खड्गाः इव सन्ति, ये एडवर्ड-वुइलार्ड्, पियरे बोनार्ड-आदिनां भव्य-कृतीनां सह सम्बन्धं दृढतया विच्छिन्दन्ति दृश्य-भोजस्य बन्धनं एकं... प्रायः आदिमवन्यशक्तिः, परन्तु अप्रमादेन धनपूजकसमाजस्य पाखण्डी मुखौटे सूक्ष्मव्यङ्ग्यं प्रकाशयति।



मुद्रणनिर्माणक्षेत्रे अग्रणी इति नाम्ना वैलोटनः १८९० तमे दशके काष्ठचित्रस्य उपयोगं कृत्वा उच्चमध्यमवर्गस्य जीवनस्य विषये मिथ्यादृष्टिकोणस्य, अनन्तानाम् अतिशयेन आशानां च गहनविश्लेषणं कृत्वा अत्यन्तं अवहेलनां कृतवान् गभीरा आलोचना। परन्तु दैवस्य विवर्तनं नाटकवत् व्यर्थम् आसीत् यदा सः मध्यमवर्गीयायाः महिलायाः गाब्रिएल रोड्रीग्ज-हेनरिकेज् इत्यनेन सह विवाहं कृतवान्, पूर्वसमीक्षिका सः सौम्यग्रामीणक्षेत्रेण द्रवितः इव आसीत्, सः वर्गे एकीकृतः च अभवत् निर्दयतापूर्वकं विश्लेषितवान् आसीत्।



परन्तु वैलोटनस्य कलात्मकात्मा कदापि न निष्प्रभः सः अद्यापि सामाजिकपर्यवेक्षकस्य तीक्ष्णदृष्टिकोणं प्रयुङ्क्ते, समाजस्य दागं निर्दयतापूर्वकं उजागरयति स्त्रीनग्नतायाः पृष्ठतः जटिलभावनानां विवाहस्य घेरणे दरारः, तस्य चित्राणि सर्वाणि सामाजिकघटनानां गहनानि अन्वेषणं निर्दयविश्लेषणं च प्रकाशयन्ति, यथा रात्रौ आकाशे उज्ज्वलतमः तारा, मानवस्वभावस्य अन्धकारकोणान् प्रकाशयति।











































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।