2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतसप्ताहे XR उद्योगे सर्वाधिकं वार्ता आसीत् यत् Byte इत्यस्य सहायककम्पनी Pico इत्यनेन आधिकारिकतया स्वस्य नूतनं उत्पादयोजना घोषिता। बाइट् इत्यस्य उपरि अवलम्ब्य पिको इत्यस्य प्रत्येकं चालनं बहिः जगतः बहु ध्यानं आकर्षितवान् अस्ति अन्ततः पिको इत्यस्य मनोवृत्तिः एक्सआर इत्यस्य प्रति बाइट् इत्यस्य दृष्टिकोणं बहुधा प्रतिबिम्बयति।
यदा विदेशेषु गूगल, मेटा, माइक्रोसॉफ्ट इत्यादयः प्रौद्योगिकीविशालाः XR इत्यत्र निवेशं कुर्वन्ति तदा चीनीयप्रौद्योगिकीविशालाः अन्तिमेषु वर्षेषु किञ्चित् "शान्ताः" सन्ति । बैडु, अलीबाबा, टेन्सेन्ट् च वास्तवतः एक्सआर-व्यापारं त्यक्तवन्तः, केवलं बाइट् एव तस्मिन् अटत्, पिको-द्वारा आयोजितः अन्तिमः नूतनः उत्पाद-प्रक्षेपण-सम्मेलनः २०२२ तमस्य वर्षस्य पतने पिको ४ श्रृङ्खलायाः नूतन-उत्पाद-प्रक्षेपण-सम्मेलनस्य कालः अस्ति परन्तु पिको ४ श्रृङ्खलायाः "जीवनचक्रं" अद्यापि न समाप्तं भवेत् ।
आधिकारिकसूचनानुसारं पिको २०२४ तमस्य वर्षस्य नूतनं उत्पादसञ्चारसमागमं बीजिंगनगरे अगस्तमासस्य २० दिनाङ्के करिष्यति।मुख्यशब्दाः "उत्कृष्टाः" "प्रवेशः" च सन्ति
तदतिरिक्तं वर्तमानकाले पिको इत्यस्य तथाकथितं नूतनं उत्पादं पिको 4S इति अस्ति, यस्य विषये चिरकालात् लेई टेक्नोलॉजी इत्यस्य मार्चमासे प्रासंगिकाः प्रतिवेदनाः आसन् । तस्मिन् समये वयं Pico OS उत्पादप्रबन्धकं Ma Jiesi इत्यस्य उद्धृत्य उक्तवन्तः यत् Pico इत्यस्य नूतनानि उत्पादनानि एप्रिलमासस्य अन्ते पूर्वं न विमोचिताः भविष्यन्ति, समग्रतया च वर्षस्य उत्तरार्धपर्यन्तं प्रतीक्षितव्याः इति।
तथापि विशेषतया घरेलुविपण्यस्य कृते अस्य नूतनस्य उत्पादस्य नाम Pico 4 Ultra इति भवितुमर्हति, अतः तावत्पर्यन्तं वयं Pico इत्यस्य आगामिनां नूतनानां उत्पादानाम् उल्लेखार्थं "Pico 4 Ultra" इत्यस्य उपयोगं करिष्यामः।
२० अगस्तदिनाङ्के आधिकारिकविमोचनस्य तिथिः निर्धारिता अस्ति, अतः पिको ४ अल्ट्रा इत्यस्य विषये अधिका सूचना लीकं कर्तुं आरब्धा अस्ति केवलम् एतेषु दिनद्वयेषु एव ।अन्ततः वयं Pico 4 Ultra इत्यस्य "सत्यं मुखं" दृष्टवन्तः।
पिको ४ अल्ट्रा, चित्र/जालम्
@Onleaks इत्यनेन प्रदत्तानां चित्राणां अनुसारं, यः प्रसिद्धः समाचार-ब्लॉगरः, पूर्वं विमोचितस्य Pico 4 श्रृङ्खलायाः तुलने, Pico 4 Ultra इत्यस्य समग्र-डिजाइन-मध्ये महत्त्वपूर्णः परिवर्तनः न अभवत्, अत्यन्तं प्रत्यक्षः परिवर्तनः अस्ति धडः ।
चतुर्णां कोणेषु प्रत्येकस्मिन् मूल VGA कैमराणां अतिरिक्तं Pico 4 श्रृङ्खलायां अग्रे केन्द्रीय RGB कॅमेरा अपि अस्ति (VST विडियो परिप्रेक्ष्यस्य कृते उपयुज्यते)यदा पिको ४ अल्ट्रा इत्यस्य विषयः आगच्छति तदा अस्य द्वौ सममितौ कॅमेरा स्तः, आकारः च बहु बृहत्तरः दृश्यते ।
तत्र हन्डल भागः अपि अस्ति यथा पूर्वं प्रकाशितं, Pico 4 Ultra’s handle एकं ringless डिजाइनं स्वीकुर्वति, यस्य अर्थः न केवलं दैनिकप्रयोगे न्यूनाः बाधाः, अपितु Pico इत्यनेन पश्चात् हन्डल ट्रैकिंग् एल्गोरिदम् अपि सुदृढं कृतम् अस्ति महतीं प्रगतिम् कृत्वा अहं ट्रैकिंग् रिंग् अपसारयितुं साहसं कृतवान्।
तथापि Pico 4 Ultra इत्यस्मिन् परिवर्तनं स्पष्टतया तस्मात् अधिकम् अस्ति ।
पिको ४ अल्ट्रा अन्ततः अत्र अस्ति! Vision Pro इत्यस्य सर्वोत्तमः विकल्पः?
यद्यपि एप्पल् विजन प्रो इत्यस्य विपण्यप्रदर्शनेन बहवः जनाः निराशाः अभवन् तथापि मिश्रितवास्तविकता MR इत्येतत् अद्यापि सम्पूर्णस्य उद्योगस्य प्रवृत्तिः अस्ति, अपि च पिको ४ अल्ट्रा इत्यस्य प्रमुखा उन्नयनदिशा अपि अस्ति इति कोऽपि संदेहः नास्ति
सर्वप्रथमं एतत् सूचयितुं आवश्यकं यत् Pico 4 श्रृङ्खला VST रङ्गदृष्टिकोणस्य समर्थनार्थं प्रथमं उपभोक्तृ-श्रेणी-शिरः-प्रदर्शन-उत्पादम् अस्ति । केन्द्रस्थाने स्थितस्य आरजीबी-कॅमेरा-माध्यमेन पिको-उपयोक्तारः २०२२ तमे वर्षे पूर्वमेव वीएसटी-अनुभवं करिष्यन्ति ।
चित्र/पिको
अत्र संक्षिप्तपरिचयः VST (Video See-Through, "Video Perspective" इति अनुवादितम्) इत्यस्य सिद्धान्तः वस्तुतः बाह्यकैमरेण वास्तविकं स्थानं गृहीतुं ततः वास्तविकं स्थानं अनुकरणार्थं आन्तरिकपर्दे प्रदर्शयितुं भवति
परन्तु कठोररूपेण वक्तुं शक्यते यत् पिको ४ श्रृङ्खला अद्यापि एमआर उत्पादरूपेण गणयितुं कठिनम् अस्ति । अत्यन्तं प्रमुखा समस्या अस्ति यत् दृष्टिकोणस्य गुणवत्ता उच्चा नास्ति तदतिरिक्तं वास्तविकजगति एकस्यैव कॅमेरा-कृते त्रिविम-इन्द्रियस्य "प्रतिकृतिः" कर्तुं कठिनं भवति उपयोक्तारः अधिकतया केवलं व्यत्ययेन एव तस्य उपयोगं कुर्वन्ति, यथा पेयजलम्, दूरभाषस्य उत्तरं दत्त्वा, शौचालयं गमनम् इत्यादीनि तथा च दैनिकपरिधानस्य कारणेन अनुभवव्ययस्य न्यूनीकरणाय अल्पकालं यावत् आभासीजगत् त्यक्त्वा वास्तविकजगतः दृश्येषु प्रत्यागन्तुं आवश्यकम्।
एतत् अपि Pico 4 Ultra इत्यस्मिन् अत्यन्तं प्रत्याशितपरिवर्तनेषु अन्यतमम् अस्ति ।
लीक् कृतेभ्यः चित्रेभ्यः द्रष्टुं शक्यते यत् पिको ४ अल्ट्रा इत्यस्य अग्रे स्थितौ कॅमेरा-द्वयम् आकारेण महत्त्वपूर्णतया बृहत्तरौ स्तः कॅमेरा-हार्डवेयरस्य एल्गोरिदम्-इत्यस्य च निरन्तर-पुनरावृत्त्या सह मिलित्वा अस्माकं विश्वासस्य कारणं वर्तते यत् पिको ४ इत्यस्य विडियो-दृष्टिकोणस्य गुणवत्ता अस्ति अल्ट्रा अत्यन्तं उत्तमम् अस्ति पूर्वापेक्षया स्पष्टः सुधारः भवितुम् अर्हति।
पिको ४ अल्ट्रा, चित्र/जालम्
अपरं तु यथा पूर्वं उक्तं, एकः कॅमेरा प्रायः केवलं गभीरतां त्रिविमतां च विना द्विविधविमानप्रतिबिम्बं प्राप्तुं शक्नोतिपरन्तु यथा मनुष्याः स्वनेत्रयोः दृश्य-अन्तरेण त्रिविम-इन्द्रियं निर्मान्ति तथा सममित-द्वय-कॅमेरा अपि वास्तविक-अन्तरिक्षस्य त्रिविम-इन्द्रियस्य अनुकरणं किञ्चित्पर्यन्तं कर्तुं शक्नुवन्तिअस्मात् पक्षात् Pico 4 Ultra विडियो परिप्रेक्ष्ये त्रिविमप्रभावस्य महत्त्वपूर्णं सुधारस्य सम्भावना वर्तते, अतः अधिकं यथार्थं प्राकृतिकं च स्थानिकम् अनुभवं आनयति
उत्तमचित्रगुणवत्तायाः त्रिविमार्थस्य च आधारेण पिको ४ अल्ट्रा सच्चिदानन्दरूपेण पिको इत्यस्य प्रथमः एमआर हेडसेट् भवितुम् अर्हति ।परन्तु विशिष्टा प्रदर्शनस्य गुणवत्ता स्क्रीनस्य उपरि निर्भरं भवति, यत् सम्प्रति Pico 4 Ultra इत्यस्य सर्वाधिकं भ्रान्तिकं पक्षम् अस्ति ।
Pico 4/4 Pro इत्यस्मिन् Pico इत्यनेन 4320 x 2160 पर्यन्तं द्विनेत्री रिजोल्यूशनं अधिकतमं 20.6 PPD (कोणीय रिजोल्यूशन) च 2.56-इञ्च् Fast-LCD स्क्रीनद्वयं उपयुज्यते ।Pico 4 Ultra इत्यस्मिन् महत् एकनेत्रयुक्तं 4K Micro OLED स्क्रीन् न द्रष्टव्यम् Xiaolei इत्यस्य मतं यत् एतत् अद्यापि Fast-LCD स्क्रीन् भविष्यति, परन्तु रिजोल्यूशनं सुदृढं भवितुम् अर्हति ।
तदतिरिक्तं पिको ४ अल्ट्रा इत्यनेन त्यक्तः प्रश्नः अस्ति यत् किं हेडसेट् इत्यस्य अन्तः नेत्रनिरीक्षणार्थं कॅमेरायुक्तेन पिको ४ प्रो इत्यस्य समकक्षं भविष्यति वा, तथा च स्वचालित-अन्तर्पुपिलर-दूरता-समायोजनम् इत्यादीनां समर्थनं करिष्यति वा एते मूल्यं प्रभावितं करिष्यन्ति तथा पिको ४ अल्ट्रा अनुभवस्य प्रदर्शनम्।
प्रोसेसरस्य सुधारः मूलतः निश्चितः अस्ति ।
चित्र/क्वालकॉम
समाचारानुसारं Pico 4 Ultra Meta Quest 3 इव Snapdragon XR2 Gen 2 इत्यनेन सुसज्जितं भविष्यति।एतत् XR चिप् गतवर्षस्य Snapdragon Summit इत्यत्र विमोचितम् आसीत् GPU प्रदर्शने पूर्वपीढीयाः तुलने 2.5 गुणा उन्नतिः अभवत्, ऊर्जा च दक्षतायां ५०% पर्यन्तं सुधारः कृतः अस्ति ।इदं संवेदकस्य, कॅमेरा-दत्तांशस्य च १० चैनल् पर्यन्तं समानान्तर-प्रक्रियाकरणं, १२ms इत्येव न्यूनं VST-विलम्बं च समर्थयति ।
अन्येषु शब्देषु, Pico 4 Ultra इत्यस्य न केवलं दैनिकसञ्चालनेषु मध्यमतः उच्चभारपर्यन्तं च क्रीडासु सुचारुतरः अनुभवः भवितुम् अर्हति, अपितु Snapdragon XR2 Gen 2 इत्यस्य इमेज प्रोसेसिंग् इत्यस्मिन् उन्नतिः अपि लाभः भवेत्, तथा च विडियो परिप्रेक्ष्यविलम्बः अपि भविष्यति महती उन्नतिः अभवत् । तथा च Quest 3 इत्यस्य पूर्वनिर्धारितविन्यासस्य 8GB स्मृतेः तुलने Pico 4 Ultra 12GB स्मृतिना सुसज्जितः इति चर्चा अस्ति, यत् सैद्धान्तिकरूपेण प्रदर्शनस्य दृष्ट्या पूर्वस्मात् उत्तमं भवितुम् अर्हति
एकत्र गृहीत्वा यदि मूल्यं उचितपरिधिमध्ये एव तिष्ठति तर्हि भविष्ये एप्पल् विजन प्रो इत्यस्य सर्वोत्तमः विकल्पः पिको ४ अल्ट्रा भवितुम् अर्हति ।तदतिरिक्तं, VR सामग्रीयां अनुप्रयोगपारिस्थितिकीयां च Pico (तथा Byte) इत्यस्य सञ्चयं विचार्य मनोरञ्जनस्य दृष्ट्या Apple Vision Pro इत्यस्मात् अपि उत्तमं भवितुम् अर्हति
शिरः-स्थापितानां प्रदर्शनानां कृते MR एव एकमात्रः मार्गः किमर्थम् ?
२०२४ तमे वर्षे केवलं वी.आर.
आगामिनि पिको 4 अल्ट्रा इत्यस्य अतिरिक्तं रे टेक्नोलॉजी वर्षस्य आरम्भे CES Consumer Electronics Show इत्यस्मिन् अनेकानि नवीनं MR उत्पादं द्रष्टुं शक्नोति, यत्र Sony, NOLO इत्यादिभिः निर्मातृभिः प्रक्षेपितानि नवीनाः उत्पादाः अपि सन्ति तदतिरिक्तं विगतसार्धवर्षे 1X99 अमेरिकीडॉलर् मूल्यं प्ले ड्रीम MR अस्ति (अन्तिममूल्यं अद्यापि न निर्धारितम्), तथा च vivo इत्यनेन आधिकारिकतया विपण्यां प्रवेशस्य घोषणा कृता
स्वप्न MR, photo/Lei Technology खेलें
सर्वे प्रमुखाः XR निर्मातारः सर्वसम्मत्या MR इत्यस्य विकासदिशायाः विषये आशावादीः सन्ति यत् एतत् केवलं कारणं नास्ति यत् Apple Vision Pro अग्रणीः उत्पादः अस्ति।वस्तुतः, VST प्रौद्योगिक्याः आधारेण MR अनुभवेन, किञ्चित्पर्यन्तं, पूर्वशिरः-माउण्टेड् प्रदर्शन-उत्पादानाम् काश्चन निहितसमस्याः समाधानं कृतम्, यथा उपरि उल्लिखिताः अस्थायी "व्यत्ययाः", तथा च VR इत्यस्य उच्चस्थानस्य आवश्यकताः
यथा वयं सर्वे जानीमः, VR इत्यस्य सर्वदा उच्चस्थानस्य आवश्यकता आसीत्, विशेषतः मोबाईल-सम्बद्धेषु अनुप्रयोगेषु अथवा क्रीडासु । पारम्परिकगृहवातावरणे सुरक्षितक्षेत्रं सामान्यतया लघु भवति, उपयोक्तारः च पूर्णतया आभासीवातावरणे भवन्ति, स्विंग् करणसमये वस्तुषु वा जनान् वा मारयितुं चिन्तिताः भवन्ति
तस्य विपरीतम्, पर्याप्तरूपेण उत्तमेन VST-वीडियो-दृष्टिकोणेन मानव-नेत्रः वास्तविक-अन्तरिक्षे विन्यासं परिवर्तनं च वास्तविक-समये अवलोकयितुं शक्नोति ।चलनसमये निर्णयस्य विश्वसनीयः आधाररूपेण, शिरः-स्थापितानां प्रदर्शन-उत्पादानाम् उपयोगक्षेत्राणां परिदृश्यानां च विस्तारं करोति । उपयोक्तुः दृष्ट्या पिको ४ अल्ट्रा तथा पूर्वपिको उत्पादानाम् मूलभेदः अपि एषः एव ।
मुख्यपरिवर्तनः अस्ति यत् VST आधारितः MR अनुभवः उपयोक्तृभ्यः भौतिकजगति डिजिटलसामग्रीभिः सह एकस्मिन् समये अन्तरक्रियां कर्तुं शक्नोति तथा च कदापि अत्यन्तं विसर्जनशीलं आभासीजगति प्रत्यागन्तुं शक्नोति।
यद्यपि ओकुलसस्य पूर्वमुख्यप्रौद्योगिकीपदाधिकारी जॉन् कार्माक् अस्याः दिशि असहमतः अस्ति तथापि न्यूनातिन्यूनं निकटभविष्यत्काले वयं केवलं वास्तविकजगत् पूर्णतया पृथक् कर्तुं न शक्नुमः। तत् सन् “वास्तविकतायाः सम्मुखीभवेत्” ।
न्यूनतया, एमआर एकं व्यवहार्यं दिशां प्रदाति।
आधिकारिक-अनुभवात् मूल्यघोषणात् पूर्वं लेई-प्रौद्योगिकी अद्यापि पिको ४ अल्ट्रा-उत्पादस्य सटीकं मूल्याङ्कनं कर्तुं असमर्था अस्ति । परन्तु किमपि न भवतु, एतत् एकं उत्पादं यस्य कृते लेई टेक्नोलॉजी उत्सुकता अस्ति।
सत्यं यत् Pico 4 Ultra इत्यस्य हार्डवेयर्-मध्ये कठोरपरिवर्तनं न भवेत्, परन्तु केवलं MR-अनुभवस्य परितः उन्नयनस्य श्रृङ्खला उपयोक्तुः दैनन्दिन-अनुभवं महत्त्वपूर्णतया परिवर्तयितुं पर्याप्तम् अस्ति अन्यदृष्ट्या यदि भवान् अपि एप्पल् विजन प्रो अनुभवे यत् परिवर्तनं आनयति तस्मिन् रुचिं लभते तर्हि Pico 4 Ultra इत्येतत् अवश्यं न त्यक्तव्यम्।